________________
द्वितीयः सर्गः
२५ वृद्धिमनपीत् । परित्रया रक्षया, न केवलं तया बहुभरणेन च प्रचुरपोषणेन च ततः कारणात् यो राजा सतां सत्पुरुषाणां प्रजापतिरिति सष्ट ति मतः इष्टः ध्रुवम् अहमेवं मन्ये आयो यः कश्चित् प्रजापतिः सोऽपि यूथिताङ्गतः प्रजापतिसमूहमध्यं पतितः नामधारको बभूवेति भावः । उत्प्रेक्षा ॥३॥
न संममे दिशि दिशि निर्मलं यशो न पौरुषं रिपुष वदान्यतार्थिषु । जगत्तु धी वि न चमूर्जनाशिपि श्रिया सह स्थितिरपि यस्थ नायुपः ॥४॥
नेति-यस्व राशो दिशि दिशि प्रत्याशं निर्मला यशो न सम्ममे न सम्मितम् तथा रिपुषु विपक्षेषु न पोरूपं विक्रमः । अर्थिषु यानकेषु न वदान्यता त्यागः सम्भमे जंगत्सु धीः बुद्धिः भुवि भूमौ न चमूः सेना । जनाशिपि लोकाशीदि श्रिया सह लक्ष्या सार्द्धमायुषः प्राणधारणावतः कर्मणः न स्थितिरपि अवत्थानमपि ॥४॥
गुणोऽसिल वसु च परेण तवयं गृहीतमप्यभजत यत्र न व्ययम् ।
असत्यसंव्यवहृतिलोसविस्मयं परात्तमन्त्रगमदशेषतः क्षयम् ॥५॥ ___ गुण इति-न्यत्र राशि गुण्यते व्युत्पाद्यते चातुरी क्रियते प्राणी येनासौ गुणः स्वपरहिताहितविचारणति भावः । वसन्ति प्राणिनां प्राणा अत्र इति वसु हिरण्यादि द्रव्यम् । अखिलं समस्तं तवयं कत्तं तदद्वयं गुणद्रव्यद्वितयं परेणान्येन गृहीतमपि आत्मसात्कृतमपि व्ययं नाशं नामजत नासेविष्ट । असत्यसंव्यवहृतिः अलीकलीकिकाचारः लोभः ममेदं भावः, विस्मयः आश्चर्यम् । अत्र समाहारापेक्षया तत्तथोक्तम् , अशेषतः निमूलतः क्षयं विनाशमन्यगमत् परासं सत् परेरितरैर्जनैः पूर्वमात्तं गृहीत पश्चात् क्षयं गतमिति भावः । वक्रोक्तिः ॥५॥
अमृद्गुरुबहुरुपदेशभूमतः स यस्य योऽजनि जगदेकसद्गुरुः।
हिते जडे परमहिते च पण्डिते रहस्यमन्त्रयत न पश्चकं नयम् ॥६॥ अदिति-यो राजा जगदेकसद्गुरुः जगतां लोकानामेकोऽसाधारणश्चासौ सद्गुरुश्च स तथोक्तोड (जनि अ) भवत् । कस्मात्कारणात् यत्य नरपशेरपदेशभूमतः उपदेशवाहुल्यात् स लोकप्रसिद्धो गुरुर्बहुरभूत् । इदमत्र तात्पर्धम्नहि नाम शास्त्रोपदेशानां कश्चिदेकोऽनेक शास्त्रं जानन्समास्ते अतएव बहुलशब्दप्रयोगाद्वीप्सा ज्ञातव्या । तेनावनथों लभ्यते-यो यो बहुभ्योऽनेकशास्त्राप्यर्थतो ग्रन्थतश्चाज्ञासीत् स गुरुय॑स्य बभूव । अतएव स राजा जगद्गुरुरिति भावः ।।
हिते जडे हेयोपादेय विवेकविकले यो नासन्मयत यतो मनोवृत्तेरकुटिलत्वभावत्वात् । हृदयग्रन्थिविनिमुतत्वात् मूर्खत्वाद्वा मन्त्र भिनत्ति । तथा च पर केवल अहिते विरुद्ध पण्डिते यथोक्तमन्त्रवियेक विदुषि नामन्त्रसमस्त जनताकी वृद्धि करता था । अतएव साधु पुरुष इसे जगत्कर्ता ब्रह्मा मानते थे। वास्तव में यह (जन-नायक) युगके मध्य में हुआ प्रजापति ही था ॥३॥
जिस दशरथ अथवा पाण्डकी निर्मल कीर्ति समस्त दिशाओं और विदिशाओं में नहीं समायी थी, पराकम शत्रुओंसे नहीं सहा भया था, दानशीलताको याचक न सम्हाल सके थे, प्रतिभा लोकों में न समायी थी, सेना खारी पृथ्वीपर न समाती थी तथा विभव व्याप्त दीर्घायुको कामना जनताके आशीर्वादों में न आयी थी ॥४॥
जिस राजाकी समस्त सम्पत्ति तथा साधुजनोचित गुण दूसरों (याचको तथा अनुकरण करनेवालों) के द्वारा ग्रहण किये जानेपर कम नहीं हुए थे। किन्तु मिथ्या व्यवहार, लोभ तथा आश्चर्य सर्वथा दूसरों में ही चले गये थे और इसमें उनका लेशमात्र भी शेष न था ॥५॥
१. कुन्दावदात य-द., प.। २. त्यागशौर्याभ्यां प्रतिष्ठिता-द०, प०। ३. सु सुवनेषु धी:-द०, प० । ४. धीः धारणावती वु-द०, प० ५. -पि समुच्चयालङ्कारः-३०, ५०। ६. चातुरी गोचरीक्रियते-द०प० । .. -वः यद्विलोकं विलोकं न--प० । ८. मतः यहोर्भावो भूमा। बहोबस्भावत्वमिति सभावः । उपदेशानां भूमा तस्मात् (जै० सू. ४१४८) अन्येभ्योऽपि तस् उप-५०, . द. । ९. ना बाहुल्यात् क-द०, प.।