________________
द्वितीयः सर्गः अथाभवत्स दशरथोग्रविक्रमः स्मरत् दिवानिशमृपिधर्मसंयमान् ।
पुरः श्रियः शशिरुचिपाण्डुराननं विकाशयन्नधिपतिरिद्धशासनः ॥१॥ अयेति-अथशब्द' आनन्तर्ये स लोकप्रसिद्धो दशरथोऽधिपतिः स्वाशी अभवत् । कीदृश अग्रविक्रमः इद्भशासगः इद्धं दीप्तमुत्कर्ष प्राप्त शासनमाज्ञा यस्य स दिवानिशम् ऋषिधर्मसंयमान पिभिः प्रणीतो यो धो नीतिशास्त्रं तस्मिन्निरूपिता ये संयमा निरवद्याचरणानि तान् सरन् चिन्तयन् । पुनः किं कुर्वन् पुरो नगर्याः सम्बन्धित्वेन श्रियोऽधिष्ठानदेवतायाः शशिरुचिपाण्डुराननं चन्द्रचन्द्रिकावदातबदनं बिकाशयन् ।
भारतीयपक्षे-पाण्डुरधिपतिरभवत् कीदृशः सदशरथोग्रविक्रमः दशया तारुण्यपूर्णयाऽवस्थया सह वर्त्तते सदशः रथेनोग्रः सोढुभशक्यो विक्रमः प्रतापो यस्य सः साध्यासौ रथोग्रविक्रमश्च स तथोक्तः। अन्यत् स्पष्टम् ॥१॥
उराश्रियः स्थलकमलं भुजद्वयं समस्तरक्षणकरणार्गलायुगम् ।
जयश्रियः कृतकविहारपर्वतौ समुन्नते भुजशिरसी उभार यः ।।२।।
उर इति-उरो वक्षः श्रियो लक्ष्म्याः स्थलकमलं क्षितिपा समस्तरक्षणकरणार्गलायुगं सकलरक्षाविधानपरिधाद्वितयं भुजद्वयं (बाहुद्वन्द्र) जयश्रियः वीरलक्ष्म्याः कृतकाविहारपर्वती कृत्रिमकीडाचौ समुन्नते ऊध्वं भुजशिरसो स्कन्धी बभारेति रूपकालङ्कारः ॥२||
परित्रया बहुभरणेन च प्रजामवीवृधद्विधिविहितां यतोऽखिलाम् ।
ततः प्रजापतिरिति यो मतः स तां ध्रुवं प्रजापतिरपि यूथिताङ्गतः ॥३॥ परीति-यतः कारणात् विधिविहिता विश्वयोगिनिर्मितामखिल निरवशेषां प्रजामष्टादशप्रकृतिमवीवृधत्
अन्वय-अथ ऋषिधर्मसंयमान दिधानिशं स्मरन्, पुर:श्रियः शशिरुचिपाण्डुराननं विकाशयन्, इदशासनः उग्रविक्रमः स दशरथः अभवत् ।
ऋषियों-द्वारा प्रणीत धार्मिक संयमके विषयमें दिनरात जागरूक, चन्द्रमाको कान्तिके समान धवल नगर लक्ष्मीके मुखकी शोभाका विकासक, वृद्धिंगत राज्यका स्वामी, भीषण पराक्रमी वह विश्व विख्यात दशरथ नामका राजा हुआ था।
अन्वय–“पुरःश्रियः पाशिरुचिराननं विकाशयन्,...सदशरथोग्रविक्रम पाण्डः अभवत् ।
गुरुओं, सत्यधर्म तथा संयमकी आराधनामें दिन-रात लीन, चन्द्रिकाके समान निर्मल राज्य तथा नगर-लक्ष्मीके मुखोंको प्रफुल्लित कर्चा, प्रचण्ड शासन, एक दो क्या; दशा रथी योद्धाओं के लिए असह्य पराक्रमी वह सर्वदिदि पाण्डु नामका राजा हुआ था ॥१॥
जो दशरथ या पाण्डु लक्ष्मीके निवास-भूत कमलके सदृश वक्षःस्थल, समस्त संसारकी रक्षा करने में समर्थ अर्गला (बेंडा) युगलभूत विशाल भुजाओं तथा विजय-लक्ष्मीकी क्रीड़ाके कृत्रिम पर्वतों सदृश उन्नत स्कन्धोंको धारण करते थे ॥२॥ ___ सब प्रकारसे रक्षा तथा बहुप्रकारसे भरण-पोषण-द्वारा वह प्रकृति नटीसे निर्मित
१. शब्दो नगरव्यावर्णनान्तर्यार्थो मङ्गलार्थो वा गृह्यते-द०, प० । २. -यः प्रधानपराक्रमः इ-१०, प० । ३. अस्तीत्रः सो-द०, प०। ५. -कः किं कुर्वन् मुनिप्रणीतानि नीतिशास्त्रोक्ताचारणानि दिवानिशं स्मरन विकाशयश्व किम् ? आननं कथम्भूतं (शशिरुचि) शशिरुचिरिव रुचिः कान्तिर्यस्य तत्तथोक्तम् कस्याः पुरश्रियः कथम्भूतः सन् इदशासन इछानामात्म मन्यानां शासयतीति यु' इति त्यः स तथोक्त इति शेषः। श्लेषाऽलङ्कार:-द०, प०। ५. जलरुह-द। ६. केचिच्च समुचयालङ्कार वदन्ति-द., प०।
-------------------