________________
अष्टावशः सर्गः
३८९
सदिति-यो विष्णु भूतः समुत्पन्नः, कथम्भूतः ? गेयः स्तुत्यः, कस्यै ? गवे भमये, केन कृत्वा ? सन्नयेन समीचीननीत्या, कथम्भूताय गवे ? निजसाधवे निजाः साधवो यस्याः सा तस्य तथा अजनि सजातः, कथम्भूतः ? चारुवीरमनाः चारयो अव्यभिचारिणो ये वीराः सुभटास्तेषु मनो यस्य सः, पुनः कथम्भूतः ? अदासपीराराघहितः दो छेदन इत्यस्य प्रयोगः, अः विष्णुः अद्यतीति अदः, आदः का इत्यनेन सूत्रेण कः, विष्णुशत्रुः रामायणपक्षे रावण: भारतपक्षे जरासन्धः, अदमस्यति कर्मण्यणित्यनेन सूत्रेण, अदासः विष्णुशत्रुक्षेपक इत्यर्थः, धीराः निःक्षोभाः आराः शस्त्रविशेषसंज्ञकाः आरा दधतीति आराधाः, आतः क इत्यनेन सूत्रेण कः, आराघरा इत्यर्थः, अदासाश्च ते धोराश्च आराधाश्च ते अदासधीराराघा अदासधीराराधा हिता यस्य, तेषु तेभ्यो वा हितस्तथोक्तः ।।१३९॥
स्वपत्यं विधिनिग्राहं स्वपत्यन्तेऽकरोद्विषाम् । आजिजीवाभि कृत्वा नमाजिजीवारवाहतम् ॥१४॥
(प्रथमपदयमकम् ) स्वेति-अकरोत् कृतवान्, कः ? विष्णुः स्वपत्यं शोभनमपत्यम् ' आज्ञाविधायिनं पुत्रमित्यर्थः, कथम्भूतम् ? विषिनिग्राहं देवविध्वंसकम्, व सति ? स्वपत्यन्ते स्वस्वामिविनाशे, केषाम् ? द्विषां शत्रणां तथा आजिजीव प्राणानधारयत्, किम् ? अपत्यम्, किं कृत्वा ? पूर्व कृत्वा, किम् ? तमधि तं विष्णुं स्वामिनं कृत्वेत्यर्थः, कथम्भूतं विष्णुम् ? आजिजीवारवाहतम् आजे वो यस्मात् स आजिजीवः आरवः सर्वव्यापी ध्वनिः आजिजीवश्चासावारवश्च आजिजीवारवः आजिजीवारवेण आहतः स तयोक्तः तं रणोल्लासगभोरध्वनिजर्जरितमिति ।।१४०।।
अमा रण महामात्रैर्महाब्रह्मैरमारणम् । अध्यायन्कविभिः काव्यमध्यायन्कर्म चाकरोत् ॥१४१॥
(पादयमकम् ) अमेति-अकरोत् कृतवान्, कः ? विष्णुः, किम् ? कर्म कायं किं कुर्वन् ? अध्यायन् अभिगच्छन्, कम् ? रणम्, कथम् ? महामात्रः हस्तिसाधनकैः अमा सह, किं कुर्वन् ? अध्यायन् परामृशन्, किम् ? महाब्राः महाब्रह्म येषां ते महाब्रह्माः महाब्रह्मणोराष्ट्रेभ्य इत्यनेन सूत्रण टस्तस्तभोक्तः जितेन्द्रियैः पुरुषः अमा सार्द्धम् अमारणम् अहिंसां तथा चाध्यायन्, किम् ? कविभिरमा साकं काव्यम् ॥१४१॥
जो नारायण उत्कृष्ट नीतिका प्रवर्तक होनेके कारण समस्त उस लोकके लिए स्तुत्य है जिसके साधु ही सगे हैं, वही नारायण सदाचारी घोर पुरुषोंका स्नेही होने के कारण विष्णुके (अ)विरोधियों ( रावरण-जरासंध ) के मर्दक, धीरजशाली और चक्र ( पार ) के धारकोंका कल्याणकर्ता बन गया था ॥१३॥
शत्रुओंके अपने-अपने प्रभुत्रोंका अस्त हो जानेपर नारायणने इनके ऊपर अपनी प्रभुताको स्थापित किया था जो कि देवका भी निग्रह कर सकती थी। युद्ध ( माजि ) में होनेवाले जीवोंके शोर (पाराव) को समाप्ति करके शत्रु मण्डलपर अधिकार जमा कर वह सुखसे जी रहा था ॥१४०॥
नारायण प्रधान मन्त्रियोंके साथ युद्धका प्रतीकार सोचता था, बड़ी वय (महामात्र) के विद्वानोंके साथ अहिंसा तत्त्वको विवेचना करता था, विपुल धन व्यय करनेपर सुलभ कवियों के साथ काव्यचर्चा करता था तथा समस्त कार्योको शाखके अनुसार करता था ॥१४॥
१. स्वस्य पत्यं प्रभुत्वं प्रासंगिकम् ।