________________
द्विसन्धानमहाकाव्यम् स्वपुरग्रामवायत्तं वस्त्रादिक्षञ्जनं जनम् । स्वपुरमा मता यत्तं भूपास्तस्याधिकारिणः ॥१३६॥
(विषमपादादि-यमकम् ) स्वपुरीति-भूपाः अदिक्षन् दिष्टवन्त: किम् ? स्वपुरपामतायत्तम् आत्मनगरपामसमूहाधीनं बसु द्रव्यम्, कस्य ? तस्य विष्णोः नथः र स्वपुः सुष्छु यान्ति स्म ययोक्तन्यायेन रक्षितवन्त इत्यर्थः, के ? अधिकारिणो नियोगिनः, कम् ? तं जनं जनम्, कस्य ? तस्य विष्णोः, कथम्भूताधिकारिणः ? अग्राः उत्तमाः पुनः मताः इटाः ॥१३॥
परस्परमपश्यन्तः सामन्ता ददृशुः प्रभुम् ।
नमन्तस्तं नवोत्थानं भानुं दूरस्थिता इव ॥१३७॥ परस्परमिदि-सामन्ताः तं प्रभुं विष्णु ददृशुः दृष्टवन्तः, कथम्भूताः ? दूरस्थिताः, कमिव ? भानुमिव सूर्यमिव, कि कुर्वन्तः ? नमन्तो नमस्कुर्वन्त: अपश्यन्तः अनिरीक्षमाणाः, कथम् ? परस्परमन्योन्यम्, कथम्भूतं प्रभुं भानुं च ? नवोत्थानं नूतनोक्ष्यमिति ॥१३७॥
निजतो हि घराराधी सदा नाम रवी रुचा।
वेधसा जनितो भूयो योगे वेगनयेन सन् ॥१३८॥ निजत इति-हि स्फुटो नामाही जनितः, कः कर्मतापनः ? सन् सज्जन: विष्णुः, केन ? वेघसा ब्रह्मणा, कथम् ? भूयः, पुनः केन कृत्वा ? वेगनयन, क्व सति ? योगे समाधी सति, कथम्भूतेन वेगनयेन ? निजतः स्वाधीनेन, कथम्भूतः ? रविः सूर्यः कया? रुचा दीप्त्या, कथम्भूतः ? घराराधी घरां राध्यतीति इत्येवंशील: भूमिविवर्द्धकः, अथवा परां राघ्नोतीत्येयं शील: भूमिसं सिद्धिकारकः, कथम् सदा सर्वदा । प्रतिलोमानुलोमेन' द्वैतम् ॥१३८॥
सन्नयेन गवे गेये यो भूतो निजसाधवे । चारुवीरमना दास धीराराधहितोऽजनि ॥१३६॥
यतः नारायणके प्रधान लोकप्रिय अधिकारी जनताको भलीभांति ( सुसे रक्षा फरते थे ( अपुः ) फलत: उसके सामन्त राजा भी अपने अपने नगरों और प्रामोंसे होनेवाली प्रायको जनता ( जनं ) का घन मानते थे और उनके विकासमें ही व्यय करते थे ॥१३६॥
नूतन अभ्युदयको प्राप्त चक्रवर्ती राजा नारायणके साथ सामन्त राजा लोग नवोदित सूर्यके समान दूरसे ही साक्षात्कार करते थे। नमस्कार करने में लीन सामन्त लोग प्रापसमें एक दूसरेको ओर दृष्टि भी नहीं डालते थे ॥१३७॥
देवरूपी प्रजापतिने अपने तेजके द्वारा सूर्यको बनाया था, जो सदैव विना नागाके पृथ्वोकी पाराधना करता है । तथा योगमें स्थित उसने ही अपने नीति प्रवाहसे साधु राजाको सृष्टि की थी जो अनादि कालसे जगत्को व्यवस्था करता पाया है ॥१३॥
१. लोम द्वैतम्-६० ज०।