________________
द्विसन्धानमहाकाव्यम्
कुकाव्येति-यत्र पुरि नगर्या कुकाव्यबन्धे कुत्सितकाव्ये यतिर्विच्छेदसंशिका वृत्तं नाम एकाक्षरमारभ्य एकपञ्चविंशति यावदभिधीयते यतिश्च वृत्तं च ते तथोक्ते तयोः ( भङ्गौ'. तयोः यतिवृत्तभङ्गयोः) स्थितिस्वस्थानं नान्ययोः, यतिर्लिङ्गी तस्य यत् वृत्तं ब्राह्मचयरूपं तस्य भङ्गस्वभावयाँ': स्थितिः सगासादिषु व्याकरणसम्बन्धित्वेन विद्वजनप्रसिद्धपु लोपविग्रहं विभत्तयादेः उच्छेदस्वभावो लोपः विग्रहः पदसङ्कलनं समाहारापेक्षबैकत्वं नान्यत्र लोपः शासनप्रोग्छनलक्षणो विग्रहो नरेन्द्रयोवैरं नान्यत्र । सरस्सु सरोवरेषु रोधस्तट नान्यः कश्चिदावरणलक्षणो रोधः पत्रिषु विहङ्गभेषु पक्षतिः' पक्षमूले नान्यत्र | अपक्षतिः अवाप्योरलोपः' | अक्षरे वर्णे लयः ( दोषः) नान्यत्र जने ||४७||
असत्यसन्धाः परलोकवञ्चकाः कृतोपचाराः कृतकेन कर्मणा ।
मुहूर्तरक्तास्तरला बहुच्छलाः परे न यस्यां पुरि पण्यदारतः ॥४८॥ असत्येति-यस्यां पुरि ( नगाँ ) पण्यदारतो बेश्याजनेभ्यः परेऽन्ये जनाः नेत्थंभूताः । असत्ये (अनृते) सन्धाः प्रतिज्ञा येष रो परोकोऽन्यो रागी जनः पारत्रिको वातस्य धञ्चकाः प्रतारकाः कृतोपचाराः विहितपरिचर्चाः (केन) कृतकेन कृत्रिमेण कर्मणा (कुटिलदृत्तिगर्भपरया प्रियया मुहूर्तरताः क्षणमासक्ताः तरलाश्चञ्चनः बहुच्छनः प्रचुरमिषा इति शेषः । परिसङ्ख्याऽलङ्कारः) ||४८||
गतारिपुत्रा सगुणा यशोऽधिका समानवापीवरनिम्ननाभिका ।
कथं कुलस्त्रीव सती सदानवा पुरी किल स्यादिति यत्र विस्मयः॥४९|| मतेति-इति वक्ष्यमाणापेक्षया वत्र यस्यां नगर्या विस्मन्नो वर्तते किल लोकोक्तावरचौ वा गता नष्टो कुलस्त्री कुल्वधूरिव कई स्याद्भवेत् पुरी नगरी अपितु न, कथम्भूता सती कुलवधूः अरिपुत्रासगुणा अरिपुभ्या बन्धुभ्यः त्रासो भयमेव गुणो यस्याः सा सदा सर्वदा अयशोऽधिका निन्दाबहुला 'असमानवा न जातिकुलाभ्यां समानस्तुल्यो वो वल्लभो यस्याः सा पीचरनिम्ननाभिका पीयरा धना निम्ना गम्भीरा जाभिस्तुन्दिर्यस्याः सा तथोक्ता सदा सर्वदा नवा प्राप्तयौवनभरेति बाथवा सदा सर्वदा कुलस्त्रीव कथन्न स्यादपि तु भवेदेव कथम्भूता
जिस नगरमें कुकवियोंको रचनाओं में ही घिराम तथा छन्दके भंग होते थे साधुओं (यति) तथा सदाचार (वृत्त)के पतित होनेका अवसर नहीं आता था । व्याकरणके समासों में ही विभक्ति आदिका लोप तथा अर्थ सूचक पदापर व्याख्यान होता था जनतामें अपहरण (लोप) तथा झगड़ा (विग्रह) न थे, तालाबोंके ही बांध होते थे नागरिकोंको कारावास (लोप) नहीं होता था, पक्षियों में ही पंखोंका प्रयोग था जनताकी अकारण हानि-(पक्षतिः) नहीं होती थी और गतिके वर्गों में ही लय थी, जनताका विनाश नहीं था ॥४॥
वेश्याओंके अतिरिक्त इस पुरीमें कोई दूसरा ऐसा न था जिसकी प्रतिज्ञा झंठी हुई हो, दूसरोंको ठगा हो, बनावटी कापटिक रूपसे सेवा-सत्कार किया हो, केवल क्षण भर ही प्रीति निभाती हो, चपलताका प्रदर्शन किया हो अथवा खूब वञ्चना की हो ॥४८॥
अन्वय-ता रिपुत्रासगुणा, अयशोऽधिका, असमा, नवा, पावरनिम्ननाभिका सदानवा इयं नगरो सती कुलस्त्रीव रुथ स्यादिति विस्मयः ।
हासोन्मुख, शत्रुओंके भयसे व्याप्त, अधिकतम कुख्यात, विसंस्थुल, कल ही बसी, किनारोंपर ऊंची तथा विशाल उरोर मध्यमैं नीची दानवासे व्याप्त यह नगरी, शत्रुवत् पुत्रीको त्रिकालमें भी न जननेवाली, शीलादि गुणोंसे विभूषित, विशाल कीर्तिकी स्वामिनी, समान
और शुद्ध मातृपित कुलवती, सर्वात शोभा विभूषित गहरी नाभिवती पतिव्रता अतएव सदा दर्शनीय कुलवधूके समान कैसे होगी यही आश्चर्य है ? परिहार--
1. तयोर्भङ्गः यतिभङ्गो वृत्तभङ्गश्च तस्य स्थितिरिति युक्तः । २. नान्यत्रेति युक्त प्रतिभाति । ३. भङ्गस्य स्थितिरित्येव वक्तव्यम् । तत्र यतिवृत्तभङ्गो नास्तीत्यर्थः। ५. अपगता क्षतिः -द०, प० । ५. अनापिशब्दाभावादकारलोपश्चिन्त्यः । ६. न समानो मानवो वल्लभो यस्याः सा-द. ।