________________
प्रथमः सर्गः
२१
च्युतेति यस्यां नगर्यो पराम् अनिर्वचनीयां व्यथां मानसिकं दुःखं कवयः कवयितारः श्रयन्ति भजन्ति मान्ये जनाः कथम्भूताः सन्तः च्युताधिकारा इव चिन्तयाकुलाः गतनियोगा इव चिन्तनेन व्यग्राः विनोदविन्दोः श्रमगाः श्रमं 'गच्छन्तीति श्रमगाः किमर्थं विनोदबिन्दोः कुतूहल्ल्वाय अत्र पष्ठी निमित्तार्थे क इव मृगा इव हरिणा यथा श्रममा: विनोदबिन्दोः उदकस्य बिन्दुः उदविन्दुः जलवः तस्मात् उदबिन्दोर्थिना कीटशा पुनः भुवं भूमिं लिखन्तो विदारयन्तः कनकातुरा' इव यत्रोपमा ॥४५॥
रथाङ्गनामा विरही क्षपाकरः स पक्षहीनो मुखरथ कोकिलः ।
कृतो नाशः करभो नखक्षरी क्षतं न यस्यामपरं कुतश्वन ॥४६॥
रथाति---यस्यां नगर्यामित्र चकारग्रहणेन नियमार्थी गम्यते । तेनायमर्थः रथाङ्गनामा चायाक एव विरही वियोगी व कोऽप्यन्यः एवं सर्वत्र नियम्यते स भ्रपाकरा चन्द्रः एव पक्षहीनः पशून्यः नान्यः पक्षहीनः सन्ततिवर्जितः । कोकिलः ( परपुष्ट ) एव मुखरो वाचाटो नान्यः । करमः उष्ट्र एव कृतो नाशः विहितोचमाण नाशः नान्यः । नखक्षतम् एवं क्षतं कररुहविदारण नान्यत्र कुतश्चनेति परिसंख्यालङ्कारः ॥४६॥
कुकाव्यबन्धे यतिवृत्तभङ्गयोः स्थितिः समासादिषु लोपविग्रहम् सरस्सु रोधः पुरि यत्र पत्रिषु प्रयुज्यते पक्षतिरक्षरे लयः ||४७ ||
पदस्वष्ट व्यक्तिके समान चिन्ता ( कल्पना ) में लीन, हिरणके सदृश पानीकी बूंदहीन मृगमरीचिका ( आंशिक चमत्कार के लिए) के पीछे समस्त कष्ट उठानेवाले, सोनेको खोजने वालोंके लग्न पृथ्वीको सोदते ( पृथ्वीपर यों ही कुछ लिखते ) केवल कवि लोग ही जिस नगरी में अनिर्वचनीय/लोकोचर ) पीड़ा ( मानसिक अनुभूति ) को प्राप्त होते हैं ॥४५॥
जिस नगर चक्रवाक पक्षी ही बिरही था, कोई नायिका विरहिणी न थी । निशाकर चन्द्रमा ही एक पक्षमें घटता था कोई दूसरा मित्रपक्ष रहित न था । केवल कोयल ही खूब बोलता था कोई नागरिक वाचाल न था, केवल ऊंटकी ही नाक ऊपरको थी । किसीकी उन्नतिका विनाश न था तथा सुरतमें नवक्षत ही प्रहार थे और किसी प्रकारका शारीरिक
दण्ड न था || ४६॥
अनिष्टयोगः प्रियविप्रयोगता प्रजाचिलोपः पुररोधनं परैः ।
विलापितान्याचरकः पराभवः कथागमेष्वेव न यत्र जातुचित् ॥ ४६ ॥
अनिष्टेति । यत्र पुर्या न जातुचित् कदाचिदेवैते प्रकाराः न सन्ति कथागमेष्वेव श्रूयमाणत्वात्तेषाम् । तथाहि अनिष्टयोगः अनिष्टं दुःखम् दुःखकारणं च । तस्य योगः सम्बन्धः । तद्योगः । प्रियविप्रयोगता प्रियं सुखं सुखकरणं च । तस्य विप्रयोगता विप्रलभ्मः स तथोकः । प्रजाविलोपः प्रजानाम् चिलोपः अष्टादश प्रकृतीनां उच्छेदः सः थोकः प्रज्ञादिलोपः । परैः शत्रुभिः पुररोधनं नगरवेष्टनम् विलापिताः गुणग्रहणमश्ररोदनम् | अन्यायस्वः अनीतिशब्दः पराभवः अभिभव इति कोपः ॥ ४६ ॥ युता प० द० 1
जिस नगर में विशाल जलचर प्राणियों की स्थिति पानीमें ही थी लोगोंके द्वारा [पूर्व परिपाटीका उल्लंघन नहीं होता था ], धनुषधारी योद्धा ही प्रत्यश्चाको फटकारते थे, वृद्धावस्था में लोगों की सम्पत्ति नहीं घटती थी, धनुष और प्रत्यञ्चाको युद्धमें ही लोग उठाते थे अवगुणी लाधुको नहीं मानते थे और अत्यन्त विस्तृत होकर भी वह नगरी परकोटा रहित न थी ॥४५॥
जहांपर अप्रिय वस्तुओंका समागम, तथा प्रिय वस्तुओंका वियोग, जनता अथवा सन्तानका अपहरण, शत्रुओंके द्वारा नगरका घेरा, इष्ट वियोगमें रुदन, अन्यायका समर्थन तथा तिरस्कार पुराणों के प्रवचन में ही सुन पड़ते थे । साक्षात् कभी नहीं होते थे ||४६||
१. कवितारः प० । २. च्छन्ति यान्ति प०, ६० । ३. राः सुवर्णाकुला इव द० । ४. घ्राणः नान्यः द० । ५. य नापरम् ना-दु० ।