________________
20
द्विसन्धानमहाकाव्यम् जधन्यवृत्ति पुरि यत्र काञ्चयः स्पृशन्ति कर्णेजपतां च कर्णिकाः ।
परस्य वा कण्टकचग्रहोत्सवं व्रजन्ति मुक्तावलयो न योषितः ॥४३॥ जघन्येति यत्र यस्यां नगर्यो जघन्यमृत्ति काञ्चयः कटिसूत्राणि स्पृशन्ति नान्ये जनाः अधमवृत्ति, कर्णिकाः 'कर्णभूपणानि कर्णेजपतां कर्णसामीप्यं (समाश्रयन्सि) नान्ये जनाः पैशुन्यम् । च समुच्चयार्थः । परस्य चान्यख्य कण्टकचग्रहोत्सवं ग्रीवाकेदाग्रहाण " मुत्तावलयो ( मौक्तिकहाराः) व्रजन्ति (यान्ति) न योपितो रमण्य इति । ॥४३||
मदच्युता नीरदनादबृंहिता भवन्ति यस्यामवदानवृत्तयः ।
अनुत्कटा नित्यविहस्तसंश्रया महारथा न द्विरदाः कदाचन ॥४४॥ मदेति-पस्यों नगर्यो महारथा भवन्ति जायन्ते । कीदृशाः मदच्युताः जाल्यादिगदरहिताःन तु द्विरदा निर्भदाः अहर्निशं मूत्रक्षरणलक्षणमदोज्झिता न रान्ति नीरदनादबंहिताः मेघनादगर्जिताः' महारथाः सन्ति न पुनः द्विरदाः' दन्तनादहितेभ्यो नितान्ताः अवदानं त्यागशौर्वाभ्यां प्रसिद्धिः तस्मिन् वृत्तिर्वर्त्तनं येषां ते महारथाः सन्ति द्विरदास्तु न । द्विरदपक्षे दानवृत्तिः कटोद्भेदानान्तरीया अवगता दानवृत्तिर्येषां ते महारथाः अनुत्कटा अतीव्राः द्विरदास्तु तद्भिन्नाः कटा येषां ते उत्कटा न उत्कटा अनुत्कटा न तथाभूताः महारथास्तु नित्यं विहस्तानां निराश्रयाणां संधया आश्रयणीयाः द्विरदास्तु अनवरतविशिष्टकरसमाश्रयाः ॥४४॥
च्युताधिकारा इव चिन्तयाकुला विनोदविन्दोः श्रममा मृगा इव ।
भुवं लिखन्तः कनकातुरा इव श्रयन्ति यस्यां कवयः परां व्यथाम् ।।४५|| गिरा देना, आधेशमें ओट चबाना, कपड़े फाड़ देना तथा बाल पकड़ कर दे मारना, आदि क्रियाओंसे युक्त लड़ाई नहीं होती थी] ||४२॥
जिस राजधानी में करधनी ही जंघाओके निकट रहती है [किसी स्त्रीका जघन्य (हीन) आचरण नहीं है], केवल कानके भूषण ही कानमें कुछ कहतेसे लगते है [कोई नागरिका चुगली नहीं खाती है], केवल मुक्ताहार ही दूसरेके गले या बालोंमें लटकते हैं [कोई कुलवधू परपुरुषके आलिंगनको नहीं करती है] ॥४३॥
- जिन पुरियोंके महारथी योद्धा ही आठ प्रकारके मदोंसे परे थे, मेघकी गर्जनाके समान गम्भीर ध्वनियुक्त थे, त्याग और पराक्रम ही जिनका स्वभाव था, अत्यन्त शान्त थे तथा निराधय लोगोंको शरण देते थे। किन्तु वा हाथी कदापि मद जल हीन दस्तकलि एवं चीत्कार घिमुख, गण्डस्थल भेद रहित अर्थात् विनम्र तथा सदैव सूंडको स्थिर रखनेघाले नहीं थे॥४४॥
१.न्ति समाश्रयन्ति-द०, प० । २. तारङ्गभूपणानि प०, ८० ।३. कमें जपतीति कर्णेजपस्तस्य भावः कर्णेजपता सां-द०, ५०। ५. शिरोरुहादानोत्सवम्-द०, प० । ५. ता मदा जातिकुलैश्वर्यरूपनिधानज्ञानतपशिल्पलक्षणाः तेभ्यश्च्युताः जाद०, प०। ६. पर्धिता:-३०, प० । ७, दाः रदा दन्ता नादा ध्वनयो बंहितानि चीत्कृतानि च तेभ्यो निष्का--प०, ९०। ८. -श्रयाः ।
जले जने नकमहानियोजन धनु तो ज्यानिहतिर्न सम्पदाम् । ___ रणे पतौ चापगुणेन संग्रहो विशालतां यत्र न सा विशालता ॥४५॥ जल इति-जले वारिणि नक्रमहानियोजनं जलचरण्यापारः । जनेन वृद्धपरिपाटीहानिसंयोगः । वर्णाश्रमधर्मव्यतिक्रमो न खल्वस्तीत्यर्थः। धनुर्धतां धनुर्धराणां ज्यानिहतिः ज्याया निहत्तिः ज्यानितिः प्रत्यञ्चाविस्कारः ज्याहानौ । ज्यान ज्यानिः अत्र औणादिसः प्रत्ययः । ज्यानेहानिहतिर्षिघातो ज्यानिहतिः हानेहतिरित्यर्थः। न सम्पदाम् विभूतीनाम् । रणे संग्रामे चापगुणेन संग्रहः शरासनजीवास्वीकारः । अपगुणे निगुणे यती मुनी च नास्त्यङ्गीकारः यत्र यस्यां नगा सा विशालता विस्तीर्णता नास्ति विशालता मिगतप्राकारता, प्राकारान्विततथा दीर्घत्वमस्तीति भावः ॥४५॥