________________
127272
सप्तदशः सर्गः
३३९
हि स्फुटम् किं कुर्वः ? विलोकमावेषु स्तनजघन कक्षान्त शललक्षणेषु व्यपदार्थेषु सहस्रनेत्रताम् इच्छवः भिलषन्त तथा परिरम्भणे मालिङ्गने चतुर्भुजत्वं समागमे सम्प्राप्ती सर्वगत्॥७२॥ बद्ध्वासवे प्रेमवधूः प्रियेऽपि त्रप्तुं न धातुद्वयबद्धमैच्छत् ।
अगूढभावापि ततो विकल्पात्पम्याङ्गनेव द्विमनी बभूव ॥७३॥
बवेति---नैवावित का? वधूः किं कर्तुम् ? त्रप्तुं तृप्ति कर्तुम् आत्मनो लाजतुं त्रियस्य किं कृत्वा ? पूर्व वा नियन्त्रय किम् ? प्रेम, वद ? आपवे सुरायाम् अपि प्रयोगात् प्रिये बक्शे कदम्भूतं प्रेम ? धातुद्वयबद्धं तृप् प्रीणने पुष्कज्जायां चेति यथाक्रमेण निर्मितम्, तथा द्विमनीबभूव श्रद्विमनाद्विमनः बभूव द्विमनीबभूव चित्तद्वैतं गतादित्यर्थः का ? वधूः कस्मात् ? विकल्पादीपलब्धेः कस्मादपि विकल्पात् ? तत्रोऽपि प्रेम्णोऽपि कथम्भूता भूत्या ? अगूढभावा प्रकटभावा, केव द्विमनोव बभूव ? पण्याङ्गमेव वारवधूरिव । शेषं प्राग्वत् ॥७३॥
व्रीडावासः स्वान्तमङ्गं समस्तं कामार्त्तानां प्राप शैथिल्यमेका । स्वप्नेऽप्यासीन्नश्लथा बाहुपीडा युक्तं द्राघीयस्सु मूर्खत्वमाहुः ॥७४॥
व्रीडति — कामात्तनिां कामेन खार्ताः कामार्त्ताः तेषां कामिनां सम्बन्धित्वेन ब्रोडी लज्जा शैथिल्यं प्राप प्राप्तवती । तथा वासो वस्त्रं शैथिल्यं प्राप प्राप्तवत् । तथा स्वान्तं वितं शैथिल्यं प्राप समस्तम् अङ्ग शैथिल्यं प्राप । एका बाहुपीडा स्वप्नेऽपि रलया नाम संजाता, युक्तोऽयमर्थः, आहुर्वेदन्ति चारुचन्द्रचन्द्रिकाचकोरा विद्वांसः किम् ? द्राघीयस्सु दीर्घतरेषु मूर्खत्वं युक्तम् अतिदीर्घो मन्दबुद्धिरिति वचनात् ॥ ७४ ॥ रागं नेत्रे नैव चित्तं मुखं च खोणां पानान्मानजिहां जगाहे । पानोऽपि पाण्डुः कान्तास्योष्मस्वेदभावादिवौष्ठः ॥७५॥
१३
रागमिति - न केवलं नेत्रे एव रागं जगा है, कि कतु" ? चित्तम्, कथम्भूतम् ? मानजिह्यम् तथा च जगा, कि कतु ? मुखम् कम् ? रागम्, कासाम् स्त्रीणाम्, कस्मात् ? पानात् एकोऽप्योष्ठो वाऽभूत्, कथम्भूतः ? पाण्डुः शुक्लः कस्मादिव ? कान्तास्योष्यस्वभावादिव वल्लभवदनोच्छ्वासधर्मत्वादिव, श्रौर समागमके समय उद्यान, गुल्म, नदी तीर प्रादि सब स्थानोंपर जाना चाहते थे । उचित ही है क्योंकि कामार्त्त बड़े स्वार्थी होते हैं और दुर्लभ ( इन्द्रत्व, विष्णुत्व तथा सर्वच्यापकता ) पदार्थोकी इच्छा करते हैं ॥ ७२ ॥
पहले प्रसव पानमें श्रासक्त होकर फिर प्रीतमके प्रेममें विभोर होकर कुलबघूने क्या ( तृप् ) धातुके दोनों रूपोंको नहीं चाहा था ? [ श्रपितु चाहा था क्यों प्रासव पानमें उसे तृप्ति न थी और पति से प्रेम करनेमें त्रपा नहीं थी ] श्रतएव दोनों भाव स्पष्ट हो जानेसे तथा विकल्प न रहनेसे वह वेश्याके समान दोको चाहनेवालो ( हिमनी ) हो गयी थी ॥ ७३ ॥
कामातुर युगलोंकी लज्जा, कपड़े, अन्तरंगको रिरंसा ही शिथिल नहीं हुए थे श्रपितु समस्त अंग भी क्लान्त हो गये थे। थक कर सो जानेपर भी केवल भुजपाश ढीले नहीं पड़े थे । उचित ही है क्योंकि बहुत विशाल ( - काय ) मूर्ख ही होते हैं ॥ ७४ ॥
प्रेमासक्ति तथा लालिमा केवल नेत्रोंमें ही नहीं प्रायी थी श्रपितु अधरादि पानके कारण मानसे कुटिल खियोंके मुख तथा चित्तमें भी व्याप्त हो गयी थी। बार-बार पिये जाने पर भी केवल अधर ही के दो रूप ( द्विविधा ) हुए थे क्योंकि स्वरूपसे लाल होकर भी वह
१. उपजातिश्छन्दः । २. शालिनीवृत्तम् ।