________________
विसन्धानमहाकाव्यम् कथम्भूतः सन् ? बद्धपानः श्वधरस्वरूपापेक्षया रक्तः पानवशात्पाण्डुश्चेति भावः ।।७।।
देहेषु भोगाय विभक्तिमागतैः प्राणेषु चैक्यं निजमेव कामिभिः । .
न वापि दृष्टा इव मानवृत्तयस्तत्पूर्वदृष्टा इव वल्लभाः परम् ।।७६।। देहेष्विति-न पर केवलमभूवन्, का ? मानवृत्तयः, का इव ? दृष्टा इव, के ? कामिभिः, क्व ? क्वापि कस्मिश्चित् स्थानेऽपि, तथा अभूवन्, काः? वल्लभाः कामिन्यः, कयम्भूता इव ? तत्पूर्वदृष्टा इव मानवृत्तिपूर्वदृष्टा इव, केः ? कामिभिः, कयम्भूतै ? शागतः काम् ? विभक्ति भेदम्, केषु ? देहेषु शरीरेषु, कस्मै ? भोगाय सकचन्दनानुशीलनाय, तथा चागतैः किम् ? ऐक्यमेकोभावं समरसीभावमित्यर्थः, कपम्भूतम् ? निजमात्माधीनम्, केष्वेव ? 'प्राणेष्वेव ।।७६।।
असंमनन्ती व्यवधानमणोरीचितिषः पक्ष्म कुचद्वयं च ।
चित्तव्यवायं परिरिप्सुरीशं प्राणप्रिया कान्तरिता प्रियेण ||७७॥ असंमनन्तीति—का प्रिया प्राणत् जिजीव अपितु न कापि, कथम्भूता सती ? प्रियेण अन्तरिता व्यवहिता, कि कुवंती सती? बसमनन्तो कनिच्छन्ती असूयन्ती, किम् ? पक्षम नेत्रपत्र रोम, कथम्भूतम् ? व्यवधानम्, कयोः ? अक्ष्णो लोचनयोः, कयम्भूता सती? ईचिक्षिषुः अवलोकितुमिच्छन्ती, तथा कि कुर्वती ? कुचद्वयं स्तनद्वयम् असंमनन्ती, कथम्भूतम् ? चित्तव्यवायं चित्तस्य व्यवायो यस्य तत् मनो व्यवधानमित्यर्थः, कथम्भूता सती ? परिरिप्सुरालिङ्गितुमिच्छन्दी, कम् ? नगिगामिति ॥७॥
तुलयन्निवोभयरसं मदिरां दयितोष्ठभप्यमिपिबन्दयितः ।
अधरस्य नाल्पमपि सीधुनि तन्मधुनोऽधरेऽधिकमलब्धरसम् ॥७॥ तुलयन्निति--तत् तस्मात् कारणात् दयितो वल्लभः अवरऽधिकं रसम् अलब्ध प्राप्तवान्, कस्मादधिकम् ? मधुनो मद्यात् सीधुनि मद्येघरस्य अल्पमपि रसं नालब्ध, कि कुर्वन् ? मदिरा तथा दषितोष्ठमपि अभि पिवन सन.कि कन्निव ? उभय रसं मदिराया दयितोष्ठस्यापि तलयनिवेति ॥७८।।
परस्परकी उष्ण श्वास लगनेके काररग सफेद भी हो गया था ॥ ७५ ॥
संभोगके लिए ही अलग-अलग शरीरोंका अनुभव करते हुए तथा प्रेमातिरेकके कारण स्वयमेव एक प्रारण हुए कामियोंमें, रूठना,ऐसा लगता था मानो पहले कभी उसे देखा-सुना ही नहीं है। और इसके बहुत पहलेसे ही उन्होंने केवल वल्लभाको ही देखासुना है ॥ ७६ ॥
सतत देखनेके लिए आतुर नायिका पलक मारनेके व्यवधानको भी नहीं सह सकती थी । गाढ़ प्रालिगनके लिए उत्सुक नायिका कुच युगलको हृदय-मिलनमें बाधक मानती थी। अतएव प्रियसे दूर हुई कौन प्रिया वहाँ जोषित थी ? अर्थात् कोई भी नहीं ॥ ७७ ॥
__तुलना करनेको दृष्टिसे ही प्राणवल्लभ मदिरा और प्रेमिकाके अधरके रसका पान कर रहा था। किन्तु मदिरामें उसको अधर रसका जरा भी स्वाद नहीं पाया था और अधरके पानमें मदिरासे बहुत अधिक स्वाद प्राया था ॥७८ ॥
-...--.-- १. प्राणेष्वप्राणेनिवित- ५०। २. इन्द्रवंशावृत्तम् तल्लक्षणं तु 'स्यादिन्द्रवंशारसपुनरिति (वृ० र० २।४८) । ३. उपजातिश्छन्दः । ५. प्रमिताक्षरा वृत्तम् ।