________________
:३३८
द्विसन्धानमहाकाव्यम् प्रथममिति-निदधे निखातवती, का? वधूः - कामिनी, कम् ? व्रणं दन्तक्षतम्, क्व ? अधरे दन्तच्छदे, कि कृत्वा ? पूर्व पाश्लेषमालिङ्गनं कृत्वा, कथं यथा भवति आलिङ्गनकर्म ? प्रथमं प्राक् , केवोत्प्रेक्षिता ? उद्यते वोद्यमवतीव, कि कर्तुम् ? प्रदातुम, कम् ? सत्यंकारम्, कस्मात् ? भयात्. कथम ? इति कृत्वा दर्शयति कुतोऽपि कस्मादप्यनुशय्यते पश्चात्तापयिषयोक्रियते, कोऽसौ ? अयमतिविनिमयः पुरुषसंभोगैसगुणस्य स्त्रियाः पुरुषायितसंभोगो द्विगुणस्त्रिगुणो वा स्त्रीपुरुषाश्रितसम्भोगैकगुणस्य पुरुषसद्भाषणाद्गुणोपाधिषस्थ विनिमयः, केन ? प्रतिन हृष्टेन वलनभेन, (वल्लभेन) कथम् ? स्वयमात्मना, युक्त. मेतत् ननु अहा भवन्ति, काः ? स्त्रियः, कथम्भूता ? अबलाः, केन ? नाम्ना भवन्ति, सबलाश्च, कब ? कृत्ये कर्मणीति ।।६९।
चित्तं चित्तेनाङ्गमङ्गन वक्रं वकणांसेनांसमयूरुणोरुम् ।
एक चक्र : सर्वमात्मोपभोगे कान्ताः पङ्क्तौ हन्त लजां ववञ्चः ॥७॥ चित्तमिति-चित्तं चित्तेन अङ्गम् अङ्गेन वक्र वफ्रेण अंसं स्कन्धं असेन स्कन्धेन ऊरुणा ऊरुम् अपि एतत्सर्वं च एकम् एकतां नातं चक्रुः कृतवत्यः, का: ? कान्तः क्व ? आत्मोपभोगे हन्त ही बवञ्चः त्यजन्ति स्म, कम् ? लज्जाम्, कस्यां सत्याम् ? पङ्क्तो अङ्गीकारे त्यमिति । ७०॥
सहस्थितं विस्मयपद शुक भात शुन्तः किं सहमा सखीव हा ।
कदापि दृष्टेव न संस्तुतेव च त्रपा कुतस्त्यं कुपितं नतभ्रवः ॥७१। सहेति-विस्मृतम्, किम् ? अङ्गम्, कथम्भूतम् ? सहस्थितम् एकत्रावस्थितम्, तथा गतम् अंशुक्र । क्षिप्तं वस्त्र सहजा "सखीव व्यत्येव लज्जा कि कदापि कस्मिश्चित्काले दृष्टेव आसीत् न पुनः संस्तुतेव परिचयमागतेदासीत् न कुपितं कुतस्त्यम्' ।।७१
विलोकभावेषु सहस्रनेत्रतां चतुर्भुजत्वं परिरम्भणेऽभवत् ।
समागमे सर्वगतत्वमिच्छवः सुदुर्लभेच्छाकृपणा हि कामिनः ॥७२॥ विलोकभावेष्विति-कामिनः कामुकाः सुदुर्लभेच्छाः कृपणा लम्पटाः अभवन् सजाता: कथम् ? कर लिया था तथा ओठको काट लिया था। इस प्रकार काम-क्रीड़ामें सबला खियाँ नाममात्रके लिए ही अबला थीं ॥६६॥
अपनी भोग-क्रियामें लीन कान्ताने प्रियके चित्तमें चित्त, शरीरमें शरीर, मुखमें मुख, कन्धेपर कन्धा और जंघेसे जंघा समस्त बातोंको एकमेक कर दिया था। चिन्ताकी बात इतनी ही थी कि इस समय सबकी श्रेणी में उसने केवल लजाको छोड़ दिया था ॥ ७० ॥
रतिके प्रतिरेकके कारण झपकी आँखोंवाली कान्ता क्यों एकमेक हुए अंगोंको नहीं भूली थी? क्या फिर उसका वख नहीं खिसक गया था ? अपितु ये दोनों बातें हुई थीं। हाँ, भली स्नेहमयी जोके समान केवल लज्जा ही न तो कहीं दिखी थी और न कहीं उसकी चर्चा हो पायो थो। फिरसे रुष्ट होनेको तो सम्भावना हो क्या थी ॥ ७१ ॥
कामी पुरुष स्तन, जंघादि उद्दीपन भावोंको देखनेके लिए हजारों आँखों चाहने लगे थे । आलिंगन करते समय दो भुजाओंसे तृप्ति न होनेके कारण चार भुजाएं चाहते थे।
१. पाधिगुणोऽयं-- द० ज० । २. हरिणी घृतम् । ३. ऐप्यमिति-- ५० द.। ४. शालिनी वृत्तम् । ५. सखीय नयन्तः धयस्येव विफला जाता, किं दृष्टेवासीत् कदापि कस्मिंश्चित्काले पुनर्न संस्तुतेव न पुनः परिचयभागनवासीत्तपा तथासति किं न पुनरिति सर्वत्र सम्बद्धा बोद्धव्य इति शेषः प. द. । 'सा' 'नतभ्रवः' इत्यनयोः पदयोः सम्बन्धोऽधों वा न कस्मिन्नपि टोका पुस्तके उपलभ्यते' । ६. वंशस्थवृत्तम् ।