________________
३३४
द्विसन्धानमहाकाव्यम्
उत्पलस्य शशिनोऽप्यवतारारात्सौरभं हरतु कान्तिगुणं च । स्वयं क्व मदनः किल येन प्राप मोहनविधिं मधुवारः ॥ ५६ ॥
उत्पलस्येति-— किल लोकोक्तो वच कस्मिन् स्थाने हरतु कोऽसो ? मधुवारः मदिरा, किम् ? सौरमं परिमल, इस्य ? उपलक्ष्य कमलस्य तथा च हरतु कम् ? कान्धिगुणम्, कस्य ? शशिनी चन्द्रस्यापि रूपमा ? अवतारात् कोईथोः ? उत्पलशशिनोरिति ग्राह्यम् व स्वयं मधुवारो तथा व वर्त्त मदत घेन मदनेन प्राप को मधुवारः कम् ? मोहनविधि मोहक्रियाम् कथम् ? स्वयमत्यनेति ॥५६॥
3
इन्दोः प्रियस्यापि करात्रपातर्यदस्य वित्तस्य तथाद्र भावः । पूर्वापराधस्य विनेश्र्जन्मापरं जातमिवायलानाम् ||५७||
इन्दोरि—ि इन्द्राय राम्रपातः किरणानपातैः पूर्वापराधस्मृतयो विनेशुः विनष्टाः सवर विवस्थापितः तपासावैः ब्रह्मस्वरूपैः कस्य ? सदस्य तथा चित्तस्य मनसः आभा सदयनाथैः, अतत्व अवलनाम् अपरं द्वितीयं जन्म जातमिव ॥ ५७ ॥
प्रतिमिनविधुविमनसीधुपानादिव वदनं विशदारुणं वधूनाम् ।
श्रमजल लुलितयुकोपशानतशिरसः किल कामिनश्चकार || ५८ ||
प्रतीति- किलेति वाक्यालङ्कारे वधूनां कामिनीनां वदनं कामिनः कामुकान् कोपशङ्कान्तशिरसः कोपभ्रान्तिनग्रमस्तान् चकार कुतवत् कथम्भूतं वदनम् ? धमजललुलितभ्रु स्वेदजलन लुषितभ्रु पुनः विशदारुणं विशदं च तत् वहणं व विशदारुणम् कस्मादिव ? प्रतिमितविधुविम्व सीधुपानादिव अन प्रतिभावो विभाव्यते प्रतिबिम्बितचन्द्रविम्बाद्विशदं मच्चास्वादनादरुणं युगपद्द्द्वयोः पानाद्विशदारुणमिर्ति ॥५८॥
स्वच्छवृत्ति रसिकं मृदु चार्द्र तत्तथापि मधुमानवतीनाम् । aritaanदस्य विकारैर्मत्तमत्तमिव विललाप ॥५६॥
--
स्वच्छेति-उन्मधु मद्यं तथापि विललाप विप्रलापितदान् किमिवोत्प्रेक्षितम् ? रूपयोवनमदस्य लम्बी-लम्बी साँसों श्राघातसे तरंगित भदिराको योद्धाओंने रत्नजटित कम्बलोंपर बेडफर पिया था ॥ ५५ ॥
मदिरा कमलकी सुधि और चन्द्रमाको कान्तिको नीचा दिखा सकती है क्योंकि ये दोनों उतर जाते हैं । किन्तु मदिराको स्वयं स्थिति क्या है ? तथा मदन की क्या है ? क्योंकेि कारण हो मदिरापानका अवसर अत्यन्त मोहक हो जाता है ॥ ५६ ॥ चन्द्रमाकी किरणों ( करों ) के ऊपर पड़ने तथा वलभके नवक्षतों ( करा ) द्वारा, तथा मदिराको तुलसा और वित्तको सदयता के कारण कामिनियाँ प्रेनियोंके पुराने अपराधको भूल ही गयी थीं। मानो उनका दूसरा जन्म हो हो गया था ॥ ५७ ॥ चन्द्रमाको परछाँही से निर्मल कान्तियुक्त तथा मदिरा पीनेके कारण लाल एवं कान पसीने से गीली गीली भृकुटियुक्त बहुओं के झुके हुए मस्तकको देखकर कार्मियोंको ऐसा लगा था कि वे स्ष्ट तो नहीं हो गयी हैं ॥ ५८ ॥
१. स्वागता त्रृत्तम् । २. उपजातिश्छन्दः । ३. पुष्पिताप्रावृत्तम् ।