________________
सप्तदशः सर्गः
३२५
पुरत इति — पुरतोऽग्रतः स्थितं वस्तु कोऽपि जनो नाभ्यचायत नेक्षितवान् तथाच परिचितं लब्धमनुभवगोचरमित्यर्थः क्व ? क्वापि कस्मिंश्चित् स्थाने, क इवोत्प्रेक्षित ? जात इव कथम्भूतः ? निकटतिमिरातेक्षणः आसन्ततिमिराभिभूतलोचनः तथा धनमदान्ध इवोत्प्रेक्षितः क्वचनापीति शेषः ||३४|| इति दिविमूढमिव तत्र गिरिषु दरिषु स्खलत्पतत् ।
व्याप हृतमिव तमस्तमसा तदशेषमग्रजवपूरणोद्यतम् ||३५|| इतीति--तम रूपालान् किमिवोत्प्रेक्षितं तमः ? तमसा कोपेन हृतमिव गृहीतमिव किं कुर्वत् ? पतत् अंशमानम्, कासु दरिषु गर्तासु तथा किं कुर्वत् ? गिरिषु पर्वतेषु स्खलत् किमिवोत्प्रेक्षितम् ? दिग्विमूढमिव भ्रान्तमिव का ? तत्र रणे, कथम् ? इत्युक्तप्रकारेण कथम्भूतमग्रजवपुः रणोद्यतम् पुनरशेषं समस्तम् ।
?
भारतीयः - तमः तत् अशेषं जगत् व्याप, कथम्भूतं तमः ? अग्रजवपूरणोद्यतम् अग्रजवं प्रमानवेगं पूरयति पुष्टीकरोति अग्रजवपूरणः, तत्र उद्यतम् उद्यमो यस्य तत् किमिवोत्प्रेक्षितम् ? तमसा हृतमित्र, शेषं प्राग्वत् ।। ३५ ।।
मिलिताङ्गदंपतिसुखाय सहितजनकीयनन्दनम् ।
व्योम्नि गमनमकृत त्वरितः स शनैरवाल्लघुरयाच्च मारुतः || ३६ ||
मिलितेति - स मारुतो मरुतोऽपत्यं पुमान् मारुतो हनुमान् पतिसुखाय लक्ष्मणसुखार्थं व्योम्ति गगने लघुरयात् शीघ्रवेगात् त्वरितगमनम् अकृत कृतवान् कथम्भूतात् लघुरयात् ? शनैरवात् प्रच्छन्दा ध्वनेः, कथम्भूतं गमनम् ? मिलिताङ्गदं मिलितः अङ्गदो यस्मिन् तत् पुनः सहितजनकोयनन्दनं सहितः जनकीयनन्दनः भामण्डलो यस्मिन् तत् ।
भारतीय:- स मारुतो वायुः व्योम्ति नभसि शनैरवात् मधुरध्वनेः मिलिताङ्गदम्पतिसुखाय संश्लिष्टदयिताप्राणनाथप्रमोदार्थं गमनम् भयात् वहति स्मेत्यर्थः कथं गमनम् ? सहितजनकोयनन्दनं जनानाम् इदं जनकीयं सहहितेन वर्तते सहितम्, जनकीयं च तनन्दनं च जनकीयनन्दनं सहितं जनकीयनन्दनं यस्मात् तत् कथम्भूतो मारुतः ? अकृतत्वरित: अकृतं त्वरितं वेगो येन सः पुनः लघुमंन्दः मयूरपिच्छभेदीत्यर्थः ॥३६॥
सम्पत्ति के अभिमान से प्रभ्धे ( तूर ) व्यक्ति के समान आँखोंपर छाये गाढ़ अन्धकार के कारण कोई भी व्यक्ति कहीं पर भी सामने रखे अथवा अत्यन्त परिचित पदार्थको भी नहीं देख पाता था [ सम्पत्तिके गर्वसे चूर व्यक्ति भी पुराने परिचित और सामने आये सुपरिचित सम्बधियों को भी नहीं पहचानता है ] ॥३४॥
दिशाओंके ज्ञानसे हीन व्यक्तिके समान रखभूमिमें पहाड़ोंपर लड़खड़ाते तथा अभिभूत तथापि युद्धके लिए तैयार अग्रज
"
गुफाओं में गिरते सर्वत्र व्याप्त अन्धकारने क्रोधसे (राम) के शरीरको भी प्रभावित कर दिया था [ पाण्डव पक्ष अन्धकारने प्रधान रूपसे (अ) युद्धके वेगकी ( जब) पूर्ति करने में ( पूरण) लगे तथापि श्रन्धकारके कारण निष्क्रिय परम ब्रह्म ( अशेष) कृष्णजीको भी प्रभावित किया था ] ॥३५॥
स्वामी (लक्ष्मी) को स्वस्थ करनेके लिए पवन के पुत्र हनुमानजीने शीघ्र
१. अशेषं ब्रह्माणमिति ।
२. मिथितं संष्टिं भङ्गं शरीरं यस्य सः जरासन्धः तस्य दम्पति ।
३. "ट शरीर स्त्री पुंस सुख निमित्तं" प० । ४ शरीररमणीरमण सुखनिमित्तं द० ।
४. प्राप्तवानूप० द० 1