________________
३२४
द्विसन्धानमहाकाव्यम् उपवन्यभूमि बने भवा बन्या सा चासो भूमिश्च तस्या अभ्यासः कान्तारसमीपमुपगिरं प गिरिसमोपे. युक्तमेतत्, किल लोकोक्ती, कं न यापयति नातिकामति दुर्गयाफ्ना दुर्गगमनिका ॥३०॥
धुमणी प्रतापिनि गतेऽस्तमभयचिरसङ्गमात्तमः।
श्लिष्यदिव घनमशेषमभृत्यलयः प्रियो हि खरदण्डतोषिणः ॥३१॥ द्युमणाविति-धभूत् संजातम्,किम् ? तमोऽन्धकारम्, किं कुर्वदिव? आश्लिष्यदिवालिङ्गदिव,कस्मात् ? अभयचि रसङ्गमात् निर्भयचिरकालसंसर्गात्, क्व सति ? द्युमणो मूर्य अस्तंगते, कथम्भूते द्युमणो ? प्रतापिनि प्रतापवति, कथम्भूतं तमः ? घनं पुनः अशे निखिला, युक्तमेतत्, खरदण्डतोषिणः वरदण्ड पमं तोषयतीत्येवंशील: सूर्यः तस्य प्रलयो हि प्रियो भवेत् तीव्रकर दानकुशलस्य राज इति ध्वनिः ।।३१॥
निजदुःसुतं कुलमिवाशु गुरुगृहमिवायथोद्यतम् ।
राज्यमिव समुदितव्यसनं भुवन परास्तमयबद्धतामसम् ॥३२।। निजेति-भुवनं जगत् परास्तं प्रक्षिप्तम्, किमिव ? निजदु:सुतं कुलमिव, आशु शीघ्रं यदि वा अययोद्यतम् अयथाचारम असदाचारं गुरुगृहमिव समुदितव्यसनं राज्यभिव, कथम्भूतं सद्भुवनम् ? परास्तम् अवबद्धतामसं तमस इदं वैकृतं तामसं बद्धं तामसं येन तत् ।।३२॥
कृतमुच्छ्रितं तदनुदात्तमघरतरमुच्चमादृतम् ।
क्वाप्यजनि न च विवेकमतिः कुनृपैकचेष्टितमिवाभवत्तमः ॥३३॥ कृतमिति-कृतं विहितम्, कि कमंतापन्नम् ? तत् उच्छ्रितम् अनुदात्तम् अधरतरं च उच्चम् उच्चैः, केन ? तमसेत्यध्याहार्यम्, तद्यथा प्रदर्श्यते यत् पूर्वम् उच्छ्रितम् उच्चं तदघरं कृतं यदधरतरं तत् उच्च कृतम्, तथा बजनि, किम् ? तमः, कथम्भूतम् ? आदृतमादरयुक्तम्, क्व ? क्यापि, न घाजनि का ? विवेवामति दबुद्धिः, तथाभवत् संजातम्, किम् ? तमः, किमिव ? कुनृपैकचेष्टितमिव, येन यदृच्छ्रितं तदनुदस्तं यदघरतरं तदुच्च कृतं क्वाप्यारतमजनि न च तस्य विवेकमतिविचारवुद्धिरजनीति ॥३३॥
पुरतः स्थितं परिचितं च निकटतिमिराहतेक्षणः ।
जात इव धनमदान्ध इव वचनापि कोऽपि न जनोऽभ्यचायत ॥३४॥ वस्तु है जिसका पार कठोर (जीवन) यात्रा न पाती हो ? अर्थात् पुरुषार्थी जीवन ही प्रभ्युदयका साधक है ॥३०॥
प्राकाशके मणिभूत अत्यन्त तेजस्वी सूर्यके अस्त हो जानेपर गाढ़ अन्धकार सर्वत्र व्याप्त हो गया था, मानो बहुत समय बाद मिलनेके कारण ही समस्त विश्वका निडर होकर गाढ़ प्रालिंगन करनेमें लीन था। और कमलोंके विकासक सूर्यको प्रलयपर आनन्द मना रहा था [मलिन मनोवृत्ति (तमः) के लोगोंको भी प्रतापी (खर) तथा प्रनाचारियोंको दण्ड देकर ही माननेवाले राजाका मात्र ही प्यारा लगता है] ॥३१॥
अन्धकार पटल में लपटा समस्त संसार शीघ्र ही उसी प्रकार हीन अवस्थामें जा पड़ा था, जिस प्रकार अपने कुपुत्रके कारण कुल, परम्परा-विरुद्ध अनाचारके कारण गुरुफुल और ईति-भीति विपत्तिके मा जानेपर कोई राज्य परास्त हो जाता है ॥३२॥
दुष्ट राजाके व्यवहारके समान अन्धकारने भी ऊँचे पदार्थको नीचा कर दिया था, नोचेसे नीचे पदार्थ बहुत ऊँचे प्रतीत होते थे तया कहीं पर भी ऊंच-नीच (कर्तव्यप्रकर्तव्य) का भेद समझमें नहीं पाता था ॥३३॥
१. 'दण्ड' इति मूलानुसारी।