________________
१८
द्विसन्धानमहाकाव्यम् तस्करादिभ्यः, विधौ चन्द्रे कलङ्कोऽपि लाञ्छनमपि अहिषु द्विजिह्वेषु सर्पेषु द्विजिता द्विररानता अस्ति नान्यत्र नान्येषु जनेषु इति ॥३७॥
जडेषु बाह्य ष्वपि जीवलोकतो दृशामपथ्येषु पदानतेष्वपि ।
हताचकुर्वत्सु जनस्य वेदना नखांच्छदां यत्र न यन्ति जन्तवः ॥३८॥ जडेविति-यत्र यस्यां नगर्या जडेषु अचेतनेषु कीदृशेषु जीवनोकतो बाह्येषु जीवावष्टब्धशरीरभागाद्वर्हि भूतेषु दृशां लोचनानामपथ्येषु आन्ध्यकारिषु पुनः पदानलेवपि चरणनतेप्वपि हतावपि ताडनायामपि सत्यां जनस्य लोकस्य वेदनां कदर्थनामकुर्वत्सु अविदधत्म इत्यग्भूतेषु अङ्गुल्यचयवचिशेपेषु सत्सु नखाः कररुहा' एव लिंदा खण्डनां यन्ति यान्ति । न तु जन्तवः । भवाम्भोधौ स्वस्थकर्मणा प्रेरिता जायन्ते प्रादुर्भवन्तीति जन्तवः | प्राणिनः केषु सत्सु जीवलोकतः बाह्येषु ब्राह्मणक्षत्रिय श्यादिभ्यो बहिष्कृतेषु चाण्डालादिषु कथम्भूतो ? जद्वेष्वज्ञेषु दृशामपथ्येषु सम्यग्दर्शनादीनां विरोधिषु हतावपि ताडनायां सत्यापि पदानतेपु पदलग्नेषु जनस्य वेदनां पीडामकुर्वत्सु सस्त्विति' शेषः १३८||
अनन्यसाधारणरूपकान्तिषु स्मरोऽन्धकारातिविघातहेतुषु ।
धनुः समारोप्य गृहीतरोपणः पुरि भ्रमन यत्र करोत्युपप्लवम् ॥३९॥ अनन्येति-पुरि यत्र नगर्या स्मरो मारो भ्रमन् पर्यटन् करोति विदधाति । कम् ? उपालवमुपद्रवं कथम्भूतः १ गृहीतरोपणः अङ्गीकृतरामः । किं कृत्वा ? समारोप्य अधिज्यं कृत्वा किम् ? धनुश्चापम् । केषु सत्सु ? अन्धकारातिविघातहेतुषु सत्सु । अन्धकारः अनुत्साहादिलक्षणः तस्यातिशयेन विधातो विध्वंसः तस्य हेतवः कारणानि चन्द्रादयस्तेषु सत्सु कथम्भूतेषु ? अनन्यसाधारणरूपकान्तिषु न विद्यन्ते अन्योनु साधारणरूपकान्तिगुणा' येषां ते तथोक्तास्तेषु तथाहि "अनन्यसम्भक्कान्तिगुणश्चन्द्रे अनन्यसम्भवोऽसाधारणगुणो मदिरासु तेभ्यः कामोद्दीपनम् । उक्तञ्च
"भास्तां परेषां नरकीटकानां तपःस्थितानामपि ही मुनीनाम् ।
चन्द्रासवाभ्यां रमणीजनेभ्यः प्रोद्दीपनं केशवनन्दनस्य ॥१॥" अथवा-अनन्यसाधारण(णाः) रूपकान्ति(न्तयो) गुणा यासां तासु कामिनीषु विषये कथम्भूतासु अन्धकारातिविघातहेतुषु अन्धकस्य अरातिः, ईश्वरः तस्य विघातस्तपश्चरणाश्च्यवनं तस्य हेतव इति मतं काव्यटीकाकर्तुरिति सम्बन्धः ॥३९|| दूसरेके वस्त्रका अपहरण होता था (चोर आदि वस्त्रामोचन नहीं करते थे)। चन्द्रमामें ही कलंक था ( चरित्र निर्मल था) तथा सापोंके ही दो जीमें थी (लोगों में पैशुन्य या असत्य नहीं था) ॥३७॥
__जहां जीवसे व्याप्त शरीरके बाहर बढ़े अतएव अचेतन, आंखोंको अप्रिय, पैरोंमें पड़े, निन्ध तथा मनुष्यके अपघात तथा वेदनाको करनेवाले केवल नख ही काटे जाते हैं। किन्तु सम्यक् दर्शनसे विमुख, दासवृत्तिको प्राप्त, सब प्रकार दण्डनीय, लोकोंके कष्टदाता ब्राह्मण वैश्य क्षत्रियोंसे पृथक मूर्ख लोगोंका भी वध नहीं किया जाता है ॥३८॥
जिस पुरीमें लोकोत्तर रूप और कान्तिसे युक्त अन्धकारके सर्वथा विनाशके कारण चन्द्रमाका उदय होनेपर वाणहस्त कामदेव धनुषको चढ़ाकर घूमता हुआ उपद्रव करता है।
अन्धय-"भन्धक अराति विघातहेतुपु......" .
संसारमें अन्यत्र दुर्लभ रमणीयता तथा तेजके भण्डार अन्धक दैत्यके शत्रु महादेव जीकी तपस्याके छेदका कारण कामदेव धनुषपर वाण चढ़ाकर घूमता हुमा कामोपद्व करता है ॥३९॥
.. परिसंख्यालंकारः ६०प० । २. यान्ति -द। ३. चरणरुहा -द०, प०। ४. वैश्यमार्गादि -द०। ५. ति परिसंख्यालंकारः-द०,५०। ६. कान्तयो गु-द.। ७. सम्भचि-द.। 6. मद्रे अनन्य सम्भवि रूपं कामिनीषु अ-द।