________________
प्रथमः सर्गः कृतार्थसारान् व्यवहारयोपिणो न सत्पदव्याकरणेन मानितान् ।
गुरून्यदीयान्विपणीन्समाश्रितास्तृपान्यदीयान् जिहतेऽन्यवस्तुनः ॥३५॥ कृतेति-यदीयान् यस्या इमे यदीयाः तान् (गुरून् उपाध्यायान् समाश्रिताः संश्रिताः सन्तः शिष्याः अन्यदीयान् गुरून) अन्यवस्तुनः तृषा अभिलाषेण न जिहते न यान्ति । कथंभूतान् कृतार्थसारान् विहितार्थनिश्चयान् व्यवहारघोषिणः व्यवह्रियते प्रवर्त्यते दस्तुजातम् येनासौ व्यवहारो लौकिकाचारस्तं पुष्यन्ति वदन्तीत्येवंशीलास्ते तथोनास्तान् पुनः मानितान् सत्कृतान् । केन कृत्वा ? सत्पदव्याकरणेन सन्ति पूर्वापरप्रमाणवाधादूरीकृतानि पदानि येषां तानि तर्कसिद्धान्तकाव्यादीनि शास्त्राणि व्यानि यन्ते व्याहियन्ते शब्दा येन तयाकरणं च तथोक्तम् । अत्र समाहारः तेन चकारः समुच्चयार्थः । तेनायमों लभ्यते
न केवलं गुरून् ; विपणींश्च संश्रिताः सन्तः ग्राहका अन्यदीयान् (विपणीन् ) अन्यवस्तुनः तृपा वाग्छया न जिह्ते । कथम्भूतान् ? कृतार्थारान् वृतद्रव्यसारकान् व्यवहारघोषिणः कयविक्रयभारिणः पुनः कथम्भूतान् ? मानितान् अधिष्ठितान् कया सत्पदव्या समीचीनमाशेण करणेन च द्रव्याध्यक्ष-धर्माधर्मविचारस्थानेनेति ॥३५॥
परं वचित्वा पुरि देवदारु तन्न दारु यस्यामुपयाति विक्रयम् ।
गृहाणि तार्णानि भवन्ति पक्षिणां कुरंगजातिर्न [नटेषु समसु ॥३६॥ परमिति-पुरि यस्यां नगीं परं केवलं देवदारु सरलद्रमकाष्ठं वचित्या विहाय तत्प्रसिद्ध दारु खदिरादिचित्र-यं नोपयाति । तानि तृणविकारास्तानि गृहाणि मन्दिराणि पक्षिणां चटकादीनां' भवन्ति न जनानां, कुरङ्गजातिः कुत्सितनृत्यस्थानजातिर्न नटेषु नर्तकेषु विद्यते अपि तु सम्मसु गृहेषु कुरङ्गजातिः क्रीडामृगविशेषः । परिसरयालङ्कारः ॥३६॥
भटा जुहूराणरथद्विपं नृपाः श्रयन्ति घातं चतुरङ्गपद्धतौ ।
परांशुकाक्षेपणमङ्गनारतौ विधौ कलङ्कोऽप्यहिषु द्विजिह्वता ॥३७॥ भटा इति–यस्यां नगर्यो चतुरङ्गपद्धती य तविशेपे केवलं भटा वीराः सुहूराणरथद्विपं जुहराणा वाजिनः रथा: लेहबद्धाः शकटाः द्विपा दन्तिनः 'समाहारापेक्षथैकवचनम् । नृपा नरेन्द्रादच घातं वधं श्रयन्ति भजन्ते । अङ्गनारतौ तरुणीसम्भोगे पराशुकाक्षेपणं परेभ्यः सम्भोगचतुरेभ्यो रमणेभ्योशुकत्य वस्त्रस्याक्षेपणमाकर्पणं न तु
जिस पुरके सारभूत अर्थ के शिक्षक, लोकाचारके स्पष्ट उपदेशक तथा पूर्वापर विरोध रहित व्याकरण काव्य न्याय आदिके ज्ञानके लिए मान्य गुरुओंके सहवासमें आनेके बाद शिष्य लोग किसी शानकी अभिलाषासे दूसरे नगरोंके अध्यापकोंके पास नहीं जाते है।
जिस नगरके सारभूत वस्तुओंके संग्राहक, व्यापारकी भाषामें निपुण, शिष्ट मार्गके अनुगमन तथा आचरणके कारण राजमें प्रतिष्ठित व्यापारियों के पास जाकर प्राहक किसी वस्तुके क्रयकी इच्छासे दूसरे नगरको नहीं जाते है ॥३५॥
जिस नगर में केवल देवदारकी लकड़ीको छोड़कर कोई दूसरी पलाश आदिकी लकड़ी नहीं दिकती थी! घासके घोंसले केवल पक्षियों होते थे (मनुष्यों के झोपड़े नहीं होते थे) नोंमें ही केवल दूषित रुचि होती थी अथवा मकानों में पालतू हिरण होते थे। मनुष्योंमें दूषित रुचिका आविर्भाव नहीं होता था ॥३६॥
जहांपर केवल चतुरंग युद्धके अवसरपर ही राजा लोग पदाति, योद्धा, अश्य, रथी तथा हस्तीका बध करते थे। अथवा शतरंजके खेल में ही घोड़े, हाथी, रथ आदिका सहारा लिया जाता था तथा राजा ही प्राण-घघका दण्ड़ देते थे। स्त्रियोंसे रमणके समय ही
१. अन्यासां नगरीणामिमे अन्यदीयास्तान् द०, प० । २. - शब्दशास्त्रं सत्पदानि च व्याकरणं च-६० ॥ ३. -ति इलेषालंकारः-द०, प० । ४, -यं परावर्त नो-द०, प० । ५. -नां विहङ्गमानां द०, प० । ६. तुरङ्गमा:-द०प० । ७. समाहारपक्षोऽत्र तत्र नृ-द।