________________
द्विसन्धानमहाकाव्यम् प्रवालमुक्ताफलशङ्खशुक्तिभिर्विनीलकर्केतनवनगारुडैः।
यदापणा भान्ति चतुःपयोधयः कुतोऽपि शुष्का इव रत्नशेषतः ॥३२॥ प्रवालेति--प्रवालमुक्तापालाशङ्खशुक्ति भिः प्रवालानि विद्रुमाणि मुक्ताफलानि' शङ्खाः कन्यत्रः शुक्तयः मुक्तास्फोटाः द्वन्द्वसमाहारापेक्षया ताभिः विनीलकतनवनगारुड विनीमा मेचका कतना लोहितमणयः रद्राः हीरकाः गारुडाः तायोद्वारमणयः एतेपो द्वन्द्वः तैः तथाभूतैः । यत्या आपणाः हट्टाः यदापणा भान्ति क श्वोत्प्रेक्षिताः अनुःपयोधय हव रखशेषतः शुष्काः कुतोऽपि कस्मात्कारणादपि ॥३२।।
पट्यः पटक्षौमदुकूलकम्बलं मधूनि वर्माणि च रनकाञ्चनम् ।
क्रयाय कर्पूरमयांसि चक्रिणो यदापणानन्तरितं समस्त्यपि ॥३३॥ पट्यः इति-पश्यः सीवितवस्त्रद्वयलक्षणाः पटक्षामदुकुलकम्यहं पश्यः परिधानवस्त्राणि क्षौमाणि वस्त्रविशेषाः दूकूलनि पत्रोणानि कम्बला उर्णमयाः समाहारापेक्षकत्वम् । मधूनि क्षौद्राणि वाणि तनुत्राणि रत्नकाञ्चनं रत्नानि पद्मरागादीनि काञ्चनानि हिरण्यानि अत्र समाहारः । कपूरं धनसारं जात्यपेक्षकत्वम् अन्यांसि लौहानि चक्रिणो रथाः, इत्येवं सर्वं यदापणानन्तरितं यस्या हानवच्छिन्नं समरत्यापि कयाय द्रव्यविनिमयायोति ||३||
रसेषु हेमे कुसुमेषु कुछ कुमे धनेषु वने जलजेषु मौक्तिके ।
समस्तपट्ये सुलभे सुदुर्लभं यदीयवेश्याजनपण्यमुज्ज्वलम् ||३४॥ रसेविति-रसेषु धातुबद्ध द्रव्येषु हेमेषु' हेमे सुवर्णे सुलभ कुसुभेषु प्रसूनेषु कुङ्कुमे धुसूणे मुल्भे सति धनयु ( दृढेषु ) वल्ले हीरफेषु सुलभ जलजेषु चारिधिकारेषु मौक्तिक शुक्तिजे मुलभे । एवं समस्तपण्ये सुलभे सति केवलं यदीयवेश्याजन एण्यनुज्ज्वलं रमणीयं सुदुलभामिति । अनवासनाओंऽभिधीयते--अत्यन्तसुलभे हिरण्यहीरकादिषु व्ययीक्रियमाणेष्वपि सत्तु यनगरीनिवाशिनां वै याजनैः सह भोत्तुःकागानां मदनमाद्यन्मनसां यूनां प्रचुरतया कन्दर्पमाद्यन्मनसां लावण्ययौवनमनोहरत्वादिगुणवतां वेश्याजनानामल्पतपैक (को) येण्याजनमे(ए)कैकस्य यूनः सम्भोक्तुन सम्पूर्यते इति कृत्वा दुर्लभं तदन्याशा वेश्यानां सुलभत्वाच अत्र समुच्चयालङ्कारः ॥३४॥
मुंगा, मोती, शंख, सीप, गहरे नीले कर्केतन, लाल, हीरा, गरुडमणि आदिसे भरे बाजार ऐसे सुशोभित होते हैं मानो किसी कारणले चारों समुद्र सूख गये हैं और केवल उनके रत्न ही शेष रह गये हैं ॥३२॥
जिस नगरके बाजारोंमें, धोती आदि परिधान, सिले फपड़े, और (रेशमी वस्त्र) दूकूल, कम्बल, मधु, कवच, विविध रत्न, सोना, चाँदी, कपूर, लोहेकी वस्तुएँ भरी पड़ी थीं ॥३३॥
जिस नगरके बाजारोंमें धातुओं में सोना, फूलोंमें पराग, धन पदार्थों में बन, जलोत्पन्न वस्तुओंमें मोती आदि समस्त क्रय योग्य पदार्थ सुलभ थे। यदि कोई पण्य अति दुर्लभ था तो वह था वेश्यारूपी स्पष्ट पदार्थ ॥३४॥
१. नि मौक्तिकानि शं-६०, ५०। २. काः कर्केतनालो-द०, प० । ३. अत्रोत्प्रेक्षा-द०, प० । ४. धातुद्रव्येषु-१० । ५. मेपु इति नास्ति-द०, ५०। ६. अमावसानार्थो विधीयते-द० । ७. -पि व्ययं प्राप्तेषु स-प० । ८. मनोहरणीयतादि-द०, प० ।