________________
प्रथमः सर्गः अशोकसप्तच्छदनागकेशरैः सुताधिकैराततपुष्पवासनैः ।
प्रयान्त्यभिज्ञातपथाः कथश्चन क्षपासु यस्यां प्रियवासमङ्गनाः ॥२८।। अशोकेति-यत्यां नगर्यो क्षपासु रात्रिषु कथञ्चन महता कप्टेन अभिज्ञातपथाः, आत्मप्रतीति नीतमार्गाः जयवागं वाभारतमन्दिरम् अङ्गनाः' प्रयान्ति' । कैः ? अशोकरातच्छदनागकेशरैः अशोकाः पिण्डीद्रमाः सप्तच्छयाः सप्तपर्णाः नागकेशरा वृक्षविशेषाः इन्द्रापेक्षया शैस्तथोक्तैः । कीदृशैस्तैः राभिः मुताधिकः पुष्पाधिः पुत्रवदनिकै वो आततपुष्पवासनैः प्रसृतपुप्पा मोदैरिलुपमालङ्कारः ॥२८॥
विशीर्णहारा हतकीर्णशेखराश्च्युतोरुजाला गलितावतंसकाः ।
रतोत्सवे विस्मृतसीधुशुक्तयो यदीयसङ्केतभुवश्वकासति ।।२९।। विशीति-चदीयसङ्केतभुत्रः यदीयवल्लभा गनोऽभिप्रेतभूययः रतोत्सये चकासति भान्ति । कथम्भूताः? चितीर्णहायचरितमौक्तिकावल्यः हतकीर्णशेखराः पूर्वे हताः पश्चात् कीर्णाः होरबराः शिरोमहलजो यासु 'ताः गन्दितावतंसकाः पतितकर्णाभरणाः विस्मृतसीभुक्तयः विस्मृतमद्यचका इति ॥२९॥
तर्नु नटन्त्याः किल काच कुट्टिये भुवस्तले यत्र विलोक्य विम्विताम् । इयं प्रविष्टा किमसूचिता वधूरिति झुकुंअर्ध कुटिविरच्यते ॥३०॥
तनुमिति पत्र यस्यां काचकुट्टिमे काचबद्धे मुवस्तले ‘भूतले विम्बितां प्रतिफलितां नटन्त्यात्तनुं नर्तक्याः मार्गरं चित्रोक्य निरीक्ष्य "भ्रुकुंसकैः सुकुटिः भ्रुवो वक्रिमा विरच्यते विधीयते । कथम् इति किल लोकोत्तो आश्रय या रंगे बर्तनस्थाने किमियं प्रविष्टा वधूः असूचिता अपरिचिता परिचितपात्रप्रवेश नियमात् भ्रान्तिमागलदारः ॥३०॥
प्रियेषु गोत्रस्खलितेन पादयोन्तेषु यस्यां शममागताः स्त्रियः ।
खबिम्बमालोक्य विपक्षशङ्कया पुनर्विकुप्यन्ति च रनभित्तिषु । ३१।। ग्रियेग्विति-यस्यां नगर्यो प्रियोपु वल्लभेषु गोत्रस्खलितेन द्वितीयायाः सपत्न्या नामग्रणेन" कृत्वा पादयोः स्व-चरणयोन्तेषु परितेषु सत्सु शमं कोपशान्तिम् आगताः सत्यः स्त्रियो रत्नभित्तिषु स्वबिम्बमालोक्य विपक्षदाया सपन्दीभ्रान्त्या पुनर्विकुप्यन्ति चेति । भ्रान्तिमानलङ्कारः ॥३१॥
सन्तानसे भी अधिक प्रिय अशोक, सप्तच्छद, नागकेशर आदि वृक्षोंके फूलोंकी सुगन्धि-द्वारा अभिचार मार्गके अत्यन्त स्पष्ट हो जानेके कारण उस नगरीमें रात्रिके समय भी नायिकापं बड़ी कठिनाईसे अपने प्रेमियों के स्थानपर जा पाती थीं ॥२८॥
रमण वेलामें टूटकर गिरी एकावली, दक्षकर बिखर गयी जूड़ेकी माला, खिमके हुए करधनीके जाल, गिरे हुए कर्णभूषण तथा भूले हुए सीपके प्याले जिस नगरीके प्रेमियोंके मिलने के संकेत-स्थलोको प्रकट करते हैं ॥२९॥
कांच जड़कर बनाये गये लीलागृहाके धरातलपर प्रतिबिम्बित नर्तकीके शरीरकी छायाको देखकर भंहुए (स्त्रीवेषधारी पुरुष ) सोचते हैं कि कोई अपरिचित स्त्री भीतर आ गयी है। अतपब चे ईासे भ्रकुटि चढ़ा लेते हैं ॥३०॥
___जिस नगरीमें सपत्नीका नाम मुखसे निकल जानेके कारण कुपित नायिकाएं पतियों द्वारा पैरोंमें गिरनेपर शान्त होती है, किन्तु रत्न जड़ी भीतोंमें अपने ही प्रतिबिम्बको देखकर सपत्नीकी आशंका कर लेती है और फिर रुष्ट हो जाती हैं ॥३१॥
१.-तीतिमार्गाः-द.। २. नाः कमनीयकामिन्यः प्र-६०, प० । ३. -न्ति गच्छन्तितराम् द०, प० । ४. कुसुमा-द०,५०। ५. -मा वल्लभभ-द। ६. ताः ध्युतोरुजाला पतितमेखलाः ग-द० । ७. च्युतकर्णभूपणा:-द०, ५०। ८. भूमितले-८०, प०। ९. -कैनर्तकः ध्रु-दः। १०. अन्थिः द०, प० । ११. -न अपराधेन कृ-द०, प० । १२. कोपोपशान्तिम्-३०, प० ।