________________
२१८
सिन्धानमहाकाच्यम् अधुः रक्षन्ति स्म, के ? वारिषयः, कम् ? अन्तं स्वरूपं द्रवकाठिन्मलक्षणम्, रे शब्दः निकृष्टसम्बोधने, रे जनः अविद्वान्सः । विद्वज्जना विदुनिन्ति, किम् ? शस्त्रम्, कथम्भूतम् ? अमोघम्. कस्य ? विदुरस्य विदुराभिधानस्य धृतराष्ट्रस्य लधीयसो भ्रातुरिति शेपः ॥ ४० ॥
न सोढवैराधितरौद्रहेतिः स्थिरं तथैकं पदमन्यसेना ।
वैराटवीचारभयेन जाता गेहेष्विवाजिष्वपि कस्य गर्जः ॥ ४१ ॥
नेति न जाता, का ? अन्यसेना सोढौराधिकरौद्रहेतिः विराधितो विराधितनामधेपश्चन्द्रोदयनामधेयस्य विद्याधरस्य पुत्रः, विराधितस्येमा वैर।धित्वः, सोढा: वैराधिय: विराधसम्बन्धिम्यो रोद्रा: तीया हेतयो यया सा अन्य सेना । तथा एक स्थिरं पदं नासीत्, केन ? पैराटीचारमन, वैरमेवाटवी तस्यां यः चारः प्रवर्तनं तस्माद्यद्भयं तेन, युक्तमे तत्, आजिष्यपि समा मेष्वपि कस्य मर्जी विद्यते अपितु न कस्यापि, केष्विव ? गेहेविव, यथा मेहेषु सर्वेषां जनानां गजों न तथा जिम्वपीति शेषः ।
__ अथ भारतीय:---न जाता, का? अन्यसेना, कथम्भूता ? सोढरा, सोठं वैरं यया सा सोढवेरा, तथा न जाता अन्यसना, कथम्भूता ? रौद्रहेतिः, तथा नाधित न धृतवती, का? अन्यसेना, किम् ? स्थिरमेकं पदम्, केन ? वैराटयी चारभयेन बैराट: विराटाख्यो नरेशः, वीचारः आभिचारिक कर्म, मारणमित्यर्थः, विराटसम्न्धी यो वीचारः तस्माद्ययं तेन । अन्य समन् ।। ४१ ।।
तं सत्यकोपाहतशत्रुसुच्चैरामन्दमारम्भगभीरनादः । विमीषणः सोऽग्रजवैरभीतः समेत्य नाथं प्रधनं ननाथ ॥४२॥
द्विः तमिति-तं लोक प्रसिद्ध नाथं स्वामिम राम राघवं प्रधनं सामं स विभीषणो रावण भ्राता ननाथ याचितवान् कथम् ? उच्चैरतिशयेन, कि कृत्वा ? पूर्न समेत्य असत्य, कथम्भूतं रामम् ? सत्य. कोपाहतशत्रु सत्यश्चासो कोपश्च सत्यकोपः अकृत्रिपक्रोधः, तेन हताः शत्रवो येन तम्, कयम्भूत: ? दमारम्भगभीरनादः विद्याभ्यासाय श्रमो दमः, दमस्यारम्भः दगारम्भः तस्मिन्' गभीरी नायो यस्य सः, पुन: अनजधैरभीतः रावणौरात् प्रस्तः ।
इन्होंने जैसे-तैसे (तथा) अपने स्वरूप (अन्त) को रक्षा की थी (सदुः) । महो प्रतापी विदुरके शस्त्रको घातकताको किसने नहीं जाना था ? ॥ ४० ॥
शत्रु रावणको सेना न तो (चन्द्रोदय विद्याधरके पुत्र) विराधके भीषण शस्त्रोंकी मारको सह सकी थी और न एक भी कदम जमकर लड़ सको यो क्योंकि इससे शत्रुता करके वन-यन मारे फिरनेके भयसे वह व्याप्त थी। घरके समान युद्ध में भी किसी एकको ही हुंकार नहीं चलती है।
विराट राजाके संहारके भयसे कांपती कौरव सेना न तो शत्रु (पाण्डवों)को मारको सम्हाल सकी थी, न भयंकर शत्रोंको सह सकी थी और न उटकर एक भी प्रतिरोध कर सकी थी। ठीक ही है युद्ध में भी घरके समान एक ही व्यक्तिकी नहीं चलती है ॥४१॥
अग्रज रावणको शत्रुतासे भीत और शिवाभ्यास (दम) के सतत प्रारम्भके कारण गम्भीरतासे बोलते विभीषणने विश्व विख्यात प्रभु रामके पास श्राकर बड़े प्राग्रहके साथ युद्ध करनेको प्रार्थना की थी क्योंकि वह जानता था कि रामका कोप सच्चा है और शत्रुओंका संहार करेगा।
१. बैग्ण यो अन्यांचास पलायनं तस्माद्भयेन व्याप्त।।..पैराटाद वीचार तस्माद्यनयं-प। ३.लेन-10