________________
षोडशः सर्गः
२६७ भारतीयः-तेन द्रुपदेन द्रुपदनाम्ना राज्ञा अरातिसेनं संक्षमाणं नाकल्पतेव, कस्मै ? क्रोधाग्नये, कथम्भुताय ? दिधक्षये, कम् ? लोकम्, किं कुर्वता सता ? उत्तपता उत्तेजयता, किम् ? अनौतेजः, केन कृत्वा ? भामण्डलेन दीपिपरिषेण, कथम्भूतम् ? कोटिकल्पमिति शेषः ।।३८।।
तीवोद्धवं ऋद्धमने कसैन्यं परासुषेणन्तमरिबजाय । निर्विज्य नित्यास्तमयात्कथंचिद्वरोचनीदीप्तिरूपायतेव ।।३।।
द्विः तीवेति-देशेचनी विरोचनस्येयं रोचनी, दीतिः तं लोकप्रसिद्धं सुषेणं सुघेणाभिधं राजानमुपायते व परिणीतबतीब, कि कृत्वा ? पूर्व निविज्य, कस्मात् ? नित्यास्तम्यान अनवरतास्तात्, कथम् ? कथंचिन्महता कष्टेन, कथम्भूतं सुषेणए ? क्रुद्धम् , कस्मै ? अरिजजाय रिपुबय पुनः तीनोद्धवमुग्रग पुनः अरे कसैन्यं प्रचुरबलम्, कथम्भूता दोनिः? परा उत्कृष्टा।
भारतीया-वैरोचनो नाम कौरवगृह्यो राजा तस्येयं वैरोचनी दीप्तिस्पायते व गतवतीव, कम् ? उद्धवं नारायणामात्यमुद्धवास्यम् । किं कुर्वन्तम् ? अणन्तम् ऊर्जन्तम्, कस्मै ? अरिग्रजाय, कथम्भूताय ? परासुषे, 'असु क्षेपणे' इत्यस्य धातोः क्यस्प्रत्ययान्तः 'सर्वधातुभ्यः क्वसुकानो वक्तव्याविति; निराकृतवत् इत्यर्थः, किम् ? अनेकसम्यम् कथम्भूतं सत् ? बुद्धम्, कथम्भूता दीप्तिः ? तीदा, या वैरोचनी दीप्तिः अयात् गतवली, कम् ? अस्तम्, किं कृत्वा ? पूर्व निविज्य, कथम् ? कथंचित्, कथम्भूता ? नित्या परैरभिभवनीयेति भावः ।। ३६॥
सञ्जाम्बवः क्षोभणमभ्यगच्छन्न केवल वारिधयोऽद्रयश्च । भिन्ना विदुरे विशिखैरमोघं तथा दुरन्तं विदुरस्य शस्त्रम् ॥४०॥
सदिति-म केवलमभ्यगच्छत्, कोऽसौ ? सज्जाम्वदः, संश्वासी जाम्यवः, सज्जाम्बवः जाम्बवाभिधानः सुग्रीवस्य मन्त्री, किम् ? क्षोभणम्, तथा अभ्यगच्छन्, किम् ? क्षोभणम्, के ? नारिधयः समुद्राः अद्रय: पर्वताश्च, कथम्मृताः सन्तः ? विशिखणिबिदूरे समामे विभिन्नाः, तथा विद्वांसोऽस्य जाम्बवस्य अमोघं सफल दुरन्तं दुद्धरं शस्त्रं विदुः जानन्ति, वारिध्यद्रिक्षोभणप्रकारेणेति !
__ भारतीयः-- न केदलं वारिधरः क्षोभणम गच्छन्. कथाभूताः सन्तः ? सज्जाम्बवः सज्जमम्बु येषां ते तथोक्ताः, अद्रयश्च क्षोभणमभ्यगच्छन्, कयम्भूताः ? भिन्नाः, कैः ? विशिखैः बाणः, तथा सति (द्रु-पद) की जगह क्या कोटि संख्या प्रमाण शत्रुओं को सेनाको नहीं झोंक दिया था ?
प्रताप-पुंज (भा-मण्डल) के द्वारा सूर्यके तेजको भी पछाड़ने में समर्थ पद देशके राजाने (द्रुपदेन) शत्रु लोकको जलानेके लिए भभकतो हुई क्रोधाग्निक कुण्डमें फरोड़ों प्रमाण कौरव सेनाकी आहुति दे दी थी ॥३८
प्रतिदिन प्रस्त होनेवाले सूर्य से विरक्त होकर सूर्यको उत्कृष्ट दीप्ति, अत्यन्त प्रतापी वानर राजा सुधेणके पास किसी प्रकारसे चली हो गयी थी। यह सुघेरा राजा भी (शत्रु समूहपर कुपित होने के कारण) राम-रावण युद्ध में विशाल सेनाके साथ सम्मिलित हुआ था।
कौरव पक्षके राजा वैरोचनकी प्रखर दीग्निने भगवान् कृष्णके अमात्य उद्धवको वरण कर लिया था। विशाल सेनाके अधिपति उद्धव भी तिरस्कार के पात्र शत्रु-समूहपर ऋद्ध थे । यही कारण है कि वरोचनको स्थायी प्रतिष्ठा सवाके लिए लुम हो गयी थी ॥३६॥
राम रावण युद्ध में (विदुरे) केवल जामवन्त ही क्षुब्ध नहीं हुए थे अपितु इसके बारणोंसे छेये गये पर्वत और समुद्र भी कांप उठे थे। क्योंकि इस जामवन्तके शस्त्र ऐसे ही (अद्भुत) विनाशक और लक्ष्यभेदी थे।
महाभारतमें धृतराष्ट्रके अनुन विदुरके उतर पानेपर पानीसे लहराते समुद्रों और विशाल पर्वतोंमें भी नारा वर्षाके कारण केवल उथल-पुथल ही नहीं मच गयी थी, अपितु
३८