________________
षोडशः सर्गः
२६६
भारतीय:- अपातशत्रु तं नाथं युधिष्ठिरं प्रधनं सत्यकः सत्यकाभिधानः कौरवगृह्यो ननाथ, किं कृत्वा ? मन्दं समेत्य कथम्भूतः ? उच्चैराः प्रचुरधनः पुनः आरम्भगभीरनादः आरम्भे गंभीरो नादो यस्य सः, पुनः अग्रजः प्रधानवेगः विभीषणः भयंकरः पुनः अभीती निर्भयः ॥ ४२ ॥
स एप संभूयसमुद्यतात्मा विश्वोऽपि विश्वं भुवनं जिगीः । राजाध्यपेतो बहुशस्त्रपातो बभूव रागादिरिवात्मतन्त्रः ||४३||
7
स इति स एक विश्वति समस्तऽपि राजा आत्मतत्त्रो बभूव सज्जात किं कृत्वा ? पूर्व संभूय मिलित्वा कथम्भूतः ? समुद्यतात्मा पुनः विश्वं समस्तं भुवनं जगत् जिमीपुः जेतुमिच्छुः पुनः अध्यत: अभिन्न: अपृथक् प्राप्त इत्यर्थ । कश्मात् ? रागात् रणेऽर्थेऽनुरागन्त् " इष्टे वस्तुनि प्रीतिः राग" इति श्रुतेः पुनः बहुशस्त्रपातः प्रचुरत्पातः क इत्र आत्मतयो बभूव ? इरिव अ. नारायणस्तस्यापत्यम्, इः कामः यथात्नतन्त्रः, कस्मात् ? रागात् दृष्टे ग्वनितादिवस्तुनि प्रीतेः अथवा रागादिरिव अविद्योपप्लव इव कथम्भूतः ? पातः लज्जाया अध्यपेतः, कथम् ? बहुशो बहुकालमिति ॥ ४३ ॥ अध्यङ्गसंवारकमङ्गरागं स मन्यमानः कवचं प्रविष्टान् ।
प्रागेव मन्ये शरणं प्रविष्टान् ध्यायंस्तनुत्रं कथमाददीत || ४४ ||
अपीति मन्येऽहं बाने स विश्वोऽपि राजा तनु कवचं कथम् आददीत अङ्गीकुर्यात् किं कुर्वन् ? ध्यायन् चिन्तयन् कानू ? कवचं प्रविष्टान् गरेन्द्रान् कथम्भूतान् ? प्रागेव पूर्वमेव शरणं प्रविष्टान् कि कुर्वाणोऽपि ? अङ्गरागम् अङ्गारम् अङ्गप्रच्छादकं मन्यमानोऽपि इति ॥ ४४ ॥ चिरं निबद्धो नियमेन सोऽयं तीव्रासिधारत्रतबद्धचित्तः ।
कर्तुं यथेष्टं गुरुणा कथंचिदुपेक्षितः शिष्य इवोदिया || ४५||
चिरमिति - सोऽयं विश्वोऽपि राजा यथेष्ट स्वेच्छाचरणं कर्तुं विधातुमुदियाय उच्चमं कृतवान्, कम्भूतः ? नियमेन बीरनतेन चिरं बहुतरकालं निवद्धः सन्निरुद्धः कथम्भूतः ? तीव्रासिधाराव्रतबद्धचित्तः असिधारेव व्रतम् असिधाराव्रतं तीव्रं च तदसिधारायतं च तीव्र सिधाराव्रतं तेन वृद्ध चित्तं येन स तथोक्तः,
प्रारम्भ (प्रारम्भ ) से हो गम्भीरता पूर्वक बोलता, शत्रुओं की पराजय करता, अपनी अत्यन्त ( प्र ) वेशीलता ( जब: ) के कारण भयंकर तथा निर्भव ( श्रभीतः ) उत सत्यकि नामके राजाने धीरेसे ( मन्दं ) धर्मराज युधिष्ठिरके पास जाकर घोर संग्राम करनेकी प्रार्थना की थी ॥४२॥
इस प्रकार यह पूरा राजवर्ग अपने ग्राप ही उत्साहपूर्ण होकर पूरेके पूरे संकारको जीतने की इच्छा नाना प्रकारके शस्त्रों को चलाता हुआ मिल करके एकमेक हो गया था | तथा अपने-अपने स्वामीको भक्तिके कारण कामदेव (जरायलके पुत्र 'ई' काम ) के समान भ्रात्मनिर्भर हो गया था [ त्रिभुवनजयी, मनोभव और राजतन्त्र (बन्धन) से मुक्त कामदेव भी, उत्पन्न होते हो दहृथा घासकिके कारण लोकलाज ( श्रपातः ) को छोड़कर मनमानी (आत्मतन्त्र ) करता है ] ॥ ४३ ॥
शरीरके लेपको भी बदके भीतर घुसा शरीरका दूसरा आवरल समझने के कारण उक्त समस्त राजवर्ग तनुत्रको क्यों बारस करता ? क्योंकि इसका मन पहले ही शरणमें श्राये लोगों की कल्पनानें लीन हो गया था ॥ ४४ ॥
तीक्ष्ण धार युक्त तलवारके चलाने के लिए कृत संकल्प और लम्बे अरसे युद्ध के नियमोंके पालक, गुरुके द्वारा उपेक्षित शिष्य के समान राजवर्गको मनमानी करनेकी हिम्मत