________________
द्विसन्धानमहाकाव्यम्
स्थिराचरान्तं युधिशब्दपूर्वं नामप्रसिद्ध भुवनं समस्तम् ।
यस्य स्तुतेऽद्यापि विनामयुक्तं क्रुद्धः सरामो हि गतिर्नयस्य ॥३३॥
द्विः स्थिरेति हि स्फुटं स रामो दाशरथिर्युधि सङ्ग्रामे क्रुद्धोऽपि सन् नवस्य नीतेगंतिरासीत्, अद्यापि साम्यमपिस्तुले स्वयंति किं कर्तृ ? भुवनम् कथम्भूतम् ? समस्तम् किम् ? नाम, कस्य ? यस्य रामस्य कथं [ कथंऋतं प्रशिद्धं प्रकृष्ट सिद्धपरमेष्ठित्वं गतम् ] यथा भवति ? विनामयुक्तं विनामो युक्तो यत्र स्तवनकर्मणि तया भवति नाम कथं याति ? बिरखोत्यक्षरो मोक्षः अन्तः अष्टगुणलक्षणो धर्मः अक्षरस्य अन्तः अक्षरान्तः, स्थिरोऽविचल: अक्षरान्तो यस्मात् स्तवन कर्मणस्तद्यथा भवति, कथं यथा भवति ? पूर्व पब्दो यशः उक्तञ्च "शब्दः प्रपठ्यते सद्भिराविष्कारे गिरि ध्वनी, यशस्येवाभिभःपायां शब्दास्त्रविशारदै " -- रितिशब्दः पूर्वो यस्मात् स्ववनकर्मणस्तद्यथा भवति । क्षत्र पूर्व जमद्वाप्यस्थित्या गरेन्द्रनागेन्द्रविभूतिसुसेवनानन्तरं पश्चात्तत्तवनान्मोक्ष भवितेति यथा भोक्षो भवतीति भावोऽन्यस्तः ।
२६४
भारतीयः पत्रः -- यस्य शत्रोः स नरेन्द्रः क्रुद्धः एतस्य प्राणापहारं करोमीति हृदयेऽत्यन्तया दुष्टपरिणामतया शत्रोः गतिर्नास्ति, केनोपायेन जीवामीति लक्षणायना न विद्यते कथम्? हि स्फुटम् ऽपि सन् ? सरामोऽपि र गम्भीरो ध्वनिः, बामः सार्द्धं चेतः उक्तब - "मामो रोगे तथासावित्री पठते शब्द कोविदयाने गम्भीरे च ध्वनाविति," वह रामाभ्यां वर्तत इति समः, यस्य नरेन्द्रस्य नाम अद्यापि समस्तं भुवनं स्तुते स्तोति कथम्भूतं नाम ? स्थिरादारान्तं स्थिरमक्षरमन्ते यस्य नान्नस्वयम् पुनः कथम्भूतम् ? युविशब्दपूर्व युधिशब्दः पूर्वमादिर्यस्य तत् पुनः विनामयुक्तं स्वत्वयोविनासंज्ञेयं विनामेन पत्वेन युक्तं यत्तत्तयोक्तं पुनः प्रसिद्धं विख्या, [ अथवा प्रकृष्टा या साधुता तां गतम् ] युधिष्ठिरः मेति भावः ।। ३३ ।
स्वैरखदानन्दनमाशुकारैर्भीमन्दानम्रमराविजातम् ।
कुमुद्यन्तमुदीच्य सेन्द्रैर्विसिस्मये खेऽधिगतैर्विमानम् ||३४||
द्विः स्वैरमित्रि—विसिस्मिये विस्मितम् कैः ? सेन्द्रः देवैः कथम् ? से गमने विमानं देवयानम् अधिगमैरधिष्ठितै, कि कृत्वा ? अञ्जनानन्दनं हनुमन्तम् उदीक्ष्य निरीक्ष्य, कथम्भूतम् ? यम् उद्यमं कुर्वाणम्, न कथम्भूतम् ? स्वैः स्वीवैराशुकारैः शीघ्रकरणैः अरातिजातं शत्रुसमूहं भीमन्दं भयनिरुताम् ग्रज् कुर्वन्तं विदधतम् ।
प्राज समस्त संसार यश (शब्द) की गाथा से प्रारम्भ करके अविचल मोक्ष (अक्षर) की प्राति पर्यन्त जिसके जीवनकी सब घटनाओं (नाम) की स्तुति करता है और परम सिद्ध (प्रसिद्ध ) रूपमें प्रणाम (वि-नाम) करता है वही राम कुपित होकर भी इस युद्ध में नीतिमार्ग के प्रावरणके आदर्श थे [ जिसके नाम में पहले 'युधि' शब्द है और (त्व) युक्त स्थिर (डिटर ) शब्द है और साधुता अवतार ( प्रसिद्ध ) जित युधिष्ठिरकी आज भी पूरा विश्व स्तुति करता है । इतना ही नहीं। जिसका हृदय करुणासे भींगा ( स नाम ) है तथा वाली (र) गम्भीर है वह जिसपर कुपित हो जाता है उसका संसारमें निर्वाह (पति) नहीं है ] ॥३३५
तीव्र आक्रमणों द्वारा अनगिनते (वि-मान) तथापि भयसे शिथिल (जीद) शत्रु समुदायको चरणोंमें झुकाता ( विनम्र ) हुआ तथा युद्धमें उत्साहपूर्वक तल्लीन जनयन (हनुमान) को देखकर श्राकाशमें आये इन्द्र तथा देवगण आश्चर्य में
१. वर्तमानं प्रमाणं यस्मात् सदाराविज्ञातम् ।