________________
२६२
द्विसन्धानमहाकाव्यम् निर्याणभागेविषुभिर्विभिन्नास्तैरङ्कुशाकर्षनिबद्धशङ्काः ।
परावृतन् दूरमिभा न भीताः स्मरन्ति शिक्षा विधुरेऽपि धीराः ॥२७॥ निरिणति-तैः शूरैः इषुभिः शरैः निर्माणमागेषु कुम्भस्थलप्रदेशेषु विभिन्ना इभा हस्तिनः दूरं यथा भवति तथा परामन् परावृत्ताः, कथम्भूताः सन्म: ? अंकुशाकर्षनिबद्धशङ्काः अङकुश राकपणे निबद्धा शङ्कायेषां ते, युक्तमे नत्. धीराः शूराः शिक्षा विद्योपादागं स्मरन्ति, क्व सत्यपि ? विधुरेऽपि कष्टेऽपि, न भीताः, श्रस्ता: पुरुषाः शिक्षा न स्मरत्तौति शेषः ।।२।।
व्यर्थै परानानतपूर्वकायाः स्कन्धान्तयोस्तैर्विनिसातवाणाः ।
योधाः सतूणद्वितया इवासन बध्नात्यनर्थोऽपि कुतश्रिदर्थम् ॥२८॥ ध्यद्धमिति-सोथाः धनुर्थनाः त: 'विध्यदभिः सम्धान्तयोरंसान्तरालयो. विनिखारवाणाः विनिखाता निहिता बाणा येषां ते तथोक्ताः सन्तः सतूणद्वितया इव सबाणधियुग्मा इव आरन् बभूवुः, कथम्भूताः ? परान् शत्रून् व्यखं तायितुम् आनतपूर्वकायाः, युक्तमेतत्, कुतश्चित्पदार्थादार्थोऽप्यर्थ बघ्नातीति शेषः ।।२८।।
तेषां धनुमण्डलितं यशो न द्विषो धरिच्यामपतन्न बाणाः।
पृष्ठे निषङ्गः स्थितवान्न कश्चिननाम देहो हृदयं ननाम ॥२६॥
तेषामिति–तेषां नरेन्द्राणां धनुः मण्डलितं कुटिलिलं यशो न मण्डलितं सख़ुचितमित्यर्थः, द्विषो धरियाम् भूमौ अपतन् न बागाः; वैरिणी मेदिन्यां पेतुः न तु शराः, पृष्ठे निवङ्गः बाणधिः स्थितवान् न कश्चित् शत्रुः, नाम अहो देहः कायः नमाम नत्रोऽभूत् न हृदयं ननामेति शेषः ॥२९॥
ततो यदनां मलमप्यवस्थां गतं हतं तैः परिवतंते स्म । स्थिरासिकापेयमधिष्ठितानां तद्वारियादोभिरिवाम्बुधीनाम् ॥३०॥
द्विः तत इति-ततो धीरवर्णनानन्तरं परिवर्तते स्म व्याधुटितम्, किम् ? तलम्, केषाम् ? अधिष्ठितानाम् आश्रितानाम्, कि तत् ? कापेयं कपीनां भावः, कपिज्ञातर्दप [ जै० सू० ३.४१११७ ] कपित्वं पानराणामित्यर्थः, कथम्भूतं दलम् ? स्थिराति स्थिरा असयो यत्र तत् तथोक्तम्. यदलं गतम्, काम् ? ऊना होनाम अपि अवस्थाम, कथम्भूतम् ? तैः शत्रुनिहतं सत्, इय यया अम्बुवीनां समुद्राणां यादोभिर्जलअन्तुभिर्हतं सत् ऊनाम् अवस्थां गतमपि वारि परिबर्तते इति शेषः ।
बागोंको भारके द्वारा गण्डस्थल फोड़ दिधे जागेपर भी हाथियोंको अंकुशक खोचनेको शंका हो जाती थी । फलतः उरे रहनेपर भी वे लौटकर दूर तक मार करते थे । उचित ही है, धीर व्यक्ति विपत्तिमें पड़ जानेपर भी क्या शिक्षाको याद नहीं करते हैं ? अपितु करते ही हैं और डरते नहीं हैं ॥२७॥
शत्रुओंको छेदने के लिए शरीरके ऊपरी भागको मागेको ओर झुकाये हुए योद्वानोंके कन्धोंपर प्रतिपक्षी योद्धा वारण गाड़ देते थे। तब वे ऐसे लगते थे मानो दोनों कन्धोंपर तूरपोर लटकाये हैं । ठीक ही है कभी-कभी बुराई भी भलाई हो जाती है ॥२८॥
वीर योद्धानोंके घनुष्य खिचते-सिंचते गोल हो गये थे किन्तु यश ज्योंका त्यों था। चनके शत्रु पृथ्वीपर लेट गये थे पर एक भो बाण घरती नहीं छुई थी। पीउपर केवल तूणीर ही चढ़ा था कोई दूसरा टूटू भी नहीं पाया था। और शरीर अवश्य झुकता था किन्तु मनने पानसमर्पण नहीं ही किया था ॥२६॥
हड़ताके साथ तलवार चलाती हुई (स्थिरासि), जमकर लड़ते हुए सेनानायकों१. शत्रुमिः -प० ।