________________
२७५
पञ्चदशः सर्गः पयसि भयमवेत्य योषितां दयितजनोऽभवदग्रतः सरः। कुतपनियतविक्रमाः त्रियः क्व न विधुरे पुरुषः पुरस्सरः ॥३४॥
पयसीतिदयितजनः भत समूहः योपिताम् तरुणीनाम् अग्रतः सरः अभवत्. किं कृत्वा ? पयसि वारिरिण भयम् भवेत्य अवगम्य, युक्तमेतत्, स्त्रियः कुतपनियतविक्रमाः कुतपे नियतो विक्रमो यासां ताः तथोक्ता: उदुम्बरकनियमितचरणाः, वब ? विधुरै भये, पुरुषः तासां स्त्रीणां पुरःसरो न भवेत् अपि तु सर्वस्मिन् भवेदेवेति ।।३४।।।
प्रणिपतदिव वारि पादयोस्त्रसदवलग्नमिवापि अङ्घयोः । शिथिलयदिव लोलमंशुक प्रिय इव चाटुम्रपानयद् वधूः ॥३५॥
प्रणिपतदिति-वारि कतुं वचः कामिनी: चाटुं चाटुकारम् उपानयत् प्रापयत्, कि कुर्वदिव ? पादयोः प्रभिपसदिद, कि कुर्वदिन ? त्रसदिव उद्वि जमानमिव बिभ्यदिवेत्यर्थः, कथंभूतं सत् ? अजयोरपि अवलग्नं सक्तभिव पुनः अंशुकं वस्त्रं शिथिलय दिव, कथंभूतम् ? लोलं चञ्चलम्, क इवोपानयद् बधूः ? त्रिय इव वल्लभ इब, प्रियविशेषणानि पूर्वोक्तानि तुल्यार्थानि ।।३।।
तुलितरसनमौपनीविकं बलिभमिवाम्बु बभूव नाभिगम् । त्रियलिषु पुनरुक्तवाधिक बहुभवमेव पलायसंगतः ॥२६॥
तुलितेति---अम्बु वारि हुलितरसमं तुलिता रसना येन ततयोक्तं बभूव संजातम्, रसना सदरत्नाशी, उक्तं च-"रसना सर्वरत्नाङ्गी मेखला मुख पंयुता । एकयष्टिर्भवेत् काञ्ची करोति कटिमूत्रकनिति" ? कथंभूतम् ? औपनीविकम् नीत्री समीपे भवन् परिधानग्रन्धि समीपस्थितम्, किमिवोत्प्रेक्षितम् ? बलिभमिक, बलिघु भत्रम्, वलिभम्, वलिस मुत्पन्नमिवेत्यर्थः, पुन: नाभिगम् नाभी गतम्, तथा एति आगच्छति, कि कहूं ? अम्बु, किम् ? बहुभवं प्राचुर्यम्, कस्मात् ? अदलावसंगतः कामिनीसंयोगात्, कथंभूतं तत् ? पुनरुक्तवीचिकं पुनरुक्ता वीचयो येन तत्तयोक्तं द्विगुणीकृततरङ्गकम, कासु? त्रिवलिषु वलियये, अत्र लुलोपमा बोध्या। यया जनः अवलावसंगतः कामिनीसंयोगात् बहुभवं बहूनां भवानां समाहारो बहुभवं तत् प्रचुरजन्म एति गच्छति ।।३६।।
थी। आदर्श और एक समान करम्यवस्थाके कारण प्रसन्न, पृथ्वी-पालकोंकी यह जनता मानन्दसे कोलाहल करती हई विश्राम और विनोदके लिए नदीकी धाराकी पोर बढ़ गयो थी॥३३॥
जलमें संकट हो सकता है यह सोचकर ही प्रेमी प्रपनी अपनी प्रेयसियोंके आगेमागे पानी में उतरते जा रहे थे । स्त्रियोंका साहस पानीमें उतरते ही पानी-पानी होने लगता है, तब कौन ऐसा पुरुष है जो प्रियाके भीत होते ही प्रागे न बढ़े ॥ ३४ ॥
पहले चरणोंमें पड़ते ( पैर डुबाता ) हुएके समान बादमें जांघों तक पहुंचकर (जांघ डुबाता ) भी डरता हुआ ( लहराता ) सदृश और अन्तमें चंचल ( लहराती ) साडोको भी ढोला ( लथपथ ) करता हुमा समुद्र या नदीका पानी भी प्रेमियोंके समान प्रेमिकाओंका अनुरंजन कर रहा था ॥३॥
नीवी ( साडीकी गाँठ ) तक पहुँचकर पानी करधनोंके समान हो गया था। नाभि तक पहुंचकर उसने त्रिवलिके समान नायिकाको भूषित किया था और त्रिवलिसे मिलकर
१. "कुतपोऽस्त्रियो दौहिने बाये छागज कम्पछे । कुशे दिसरूपाएमाशे ना सूर्ये कुतपो पुनः ।" मेदिनी । मतो 'कुतपे कुशे नियतो विक्रमो यास ताः' न्याख्योचिततरा ।