________________
२७४
द्विसन्धानमहाकाव्यम्
कुपित मिति-न बभूव न प्राप्नोति स्म, कोऽसौ ? गोचरः विषयः, किम् इदम्, अदः इति एतत्, कैतवम्, कथंभूतम् ? बहु यहुप्रकारम् असत्यव्यवहारम्, कथम् ? प्रतिदयितं दयितं दयितं प्रति, कारा गोचरः ? वाचाम्, वचनानां कृत्वा, गोचरः प्रदश्यते--तथा बभूव किं कर्तृ ? कुपितं कोपः, कथंभूतम् ? अवचनं वचनरहितम्, तथा बभूव, कोऽसौ ? शिरःप्रणामः, कथंभूतः ? शपथगय: मातृपित्रादिवविधानलक्षणाज्ञा शपथो भिधीयते, शपथेन निवृत्तः शपथमयः, तथा बभूव, कोसी ? प्रणयः स्नेहः, कयंभूतः ? वृतोपचारः वृत्त उपचारो यत्र स तथोक्तः । अत्र कुपितादिकर्तृपदानां कैतवमिति सर्वत्र योज्यं कर्मेति ॥३२॥
इति वनमभितो विहृत्य खेदादगुरुचितायति साधुनीपयोगात् ।
समकररुचिरक्षतां हरीणां प्रियजनता रतये समुद्रवेलाम् ॥३३॥
इतीति--अगुः गतवत्यः, काः ? प्रियजनताः प्रियाश्च ता जनताः 'अप्रियादी स्त्रियां पुवत्' [ जै० सू० ४।३।१४६ ] इति अनेन सूत्रंण पुबद्भावः । काम् ? समुद्रदेला पोधेिलान्, कस्यै ? रतये फ्रीडाये, बेषां प्रियजननाः ? हरीणां सुग्रीवादीनां कपीन्द्राणाम्, कथंभूतां समुद्रवेलाम् ? समकररुचिरक्षता मकरा जलचरविशेषाः रुचिराः मत्स्याः अभिधीयन्ते । उक्तं च-"चिरं कुसुमं प्रोक्तं रुचिरं रुधिरं तथा, रुचिरः शफरः प्रोक्तो रुचिरं पेशलं मतम्", इति जयाभिधाने दृष्यत्वात्, मकराश्च रुधिराश्च मवररुचिरास्तेषां क्षतेन सह वर्तत्त इति तां समकरमीनजनितगाहनामित्यर्थः, कस्मादगुः ? खेदात् श्रमात्, कि कृत्वा ? विहृत्य फलपुष्पपल्लवोच्चयार्थ पर्यट्य, किम् ? वनं कान्तारम्, कथम् ? अभितः सामस्त्येन, कथम् ? इत्युक्तप्रकारेग, कथंभूतं वनम् उचितायति, उचिता योग्या आयतिर्देयं यस्य तत्-कस्मात् ? साधुनीपयोगात् साधवश्च ते नीपाश्च साधुनीपा फलकुसुमपल्ल त्रैमनोहराः कदम्बा इत्यर्थः तेषां योगात्।
भारतीय:--अगात् गतवती, काऽसौ ? प्रियजनता, किम्? धुनीपयः नदीजलम्, कस्यै ? रतये, केषां प्रियजनता? हरीणां यादवानान्, कथंभूता नियजनशा ? समुदवा समुत् सानन्दो रखो यस्या: सा समुद्रवा, कस्मात् ? खेदात, किं करवा पूर्व विहृत्य, किम् ? बनम्, कथम् ? इति उक्तप्रकारेण, कभुतं वनम् ? अगुरुचितायति अगुरुभिः वृक्षविशेषश्चिता संभृता आयतिर्यस्य तत्, कथम् ? अभितः सांमस्त्येन, कथंभूतानां हरीणाम् ? इला भुवं रक्षता प्रतिपालयताम्, कथं यया भवति ? समकरचि समः साधारण: "न्यूनान्यूनपरित्यागात् साधारणसमो मतः' इति वचनात्; कर: सिद्धायः, रुचिः प्रीतिः, समः करो यस्यां सा समकरा, समरा रुचियस्मिन् पृथ्वीपालनलक्षणे कर्मणि तद्यथा भवतीति ॥३३॥
فيهيهيهيهرعلی
कुपित होना और बोलना छोड़ देना, माता-पिताको शपथ खाना और पैरोंमें माया टेक देना, मनानेके लिए तरह-तरहसे प्रेमोपचार करना और प्रीति प्रकट करना इत्यादि भांति-भाँतिके कपटपूर्ण व्यवहार प्रत्येक प्रेमिकाके साथ इतने किये गये थे कि उनको शब्दों में कहना कठिन है ॥ ३२ ॥
[साधुनोपयोगात् उचितायति वनं अभितो विहृत्य खेदात् हरीणां प्रियजनता रतये समकररुचिरक्षतां समुद्रवेला अगुः ] ऊँचे और सोधे कदम्ब वृक्षोंकी बहुलताके कारण विहारके लिए अत्यन्त उपयुक्त बनके कोने-कोने में घूमनेके बाद वानरों ( सुग्रीव प्रादि की प्रिय जनता थक गयी थी। फलतः मगरों और ( रोहू ) मलयोंसे व्याप्त समुद्र के किनारे जलविहारके लिए जा पहुंची थी।
[अगुरुचितायति वनं अभितः विहत्य खेदात् इला रक्षतां हरीणां समकररुचिः प्रियजनता समुद्रवा रतये धुनोपयः अगात] प्रगुरु चन्दन आदिके वृक्षोंकी सघनताके कारण विस्तृत वनमें उक्त प्रकारसे प्रेमलीला करती हुई यादवोंको अनुरक्त जनता लान्त हो गयी