________________
-
-
-
-
-
-
-
--
-
-
पञ्चदशः सर्गः
२७३ किमिति-तब अन्तरे मध्ये कि अतिविपिन महदरण्यमस्ति, वा अथवा नद्यस्ति, उत् अथवा गिरिदुर्गमस्ति, वा अथवा कि योषितः' सन्ति, यत् यस्मात् कारणाद् अनवरतचिन्तया निरन्तरचिन्तनेन त्वं खिन्नः दुर्बलः असि, ननु अहो तथा च सति एवं च सति पूर्वोक्तप्रकारे सतीत्यर्थः, किं नु वल्लमत्वं वाल्लभ्यम् । अथ प्रकारान्तरेण व्याक्रियते--चकारो नियमार्थो गम्यते, तेनायमर्थः-तथा सत्येव है वल्लभ ! त्वं किं नु अपि तु त्यभेबास्मा वल्लभो भवसीत्यर्थः ।।२९।।
मधुरमभिहितो न भापते मां न खलु भवानभिचुम्बितः प्रणिस्ते ।
न च परिरभते कृतोपगृढः पटलिखितः स्विदपेक्षते न दृष्टः ॥३०॥
उपलम्भपुरःसरतया व्याक्रियते--मधुरमिति-भवान् रवं मां न भाषते न ब्रूते, कथंभूतः सन् ? अभिहितः संभाषितः, क यथा भमति ? मधुरं वर्णकहराहादि तथा न प्रणिस्ते न चुम्बति, कोऽसौ ? भवान्, काम् ? माम्, कथम् ? खलु निश्चयेन, अथवा खलुशब्दो नियमार्थो गम्यते तेनायमों नैव प्रणिस्ते कथंभूतः सन् ? अभिचुम्बितः, तथा न परिरभते नालिङ्गति । कोऽसो ? भवान्, काम् ? माम्, कथंभूतः सन् ? कृतोपगूढः कृतालिङ्गन:, स्वित् अथवा नापेक्षते नाङ्गीकरोति, कोऽसौ ? भवान्, काम् ? माम्, कथंभूतः सन् ? : अबलोकितः, पुनः कथंभूतः ? पटलिखितः वस्त्रचित्रित इत्यर्थः ॥३०॥
इति किमपि विकोपितास्तरुण्यः किल तरुणान्विनियम्य काश्चिदाम्ना ।
कलवलयरवं विशीर्णसूत्र कुसुमगुणैरवताडयांबभूवुः ॥३१॥
इतीति-किलशब्दोऽत्र वाक्यालंकारे वरीवति । अवताइयांदभूवुः सामस्त्येन ताडितवत्यः, काः ? तरुण्यो युवत्यः, कान् ? तरुणान् यूनः, के कृत्वा ? कुसुमगुण : पुष्पसूत्ररज्जुभिः, किं कृत्वा ? पूर्व विनियम्य विशेषेण नियंग्य, केन कृत्वा ? काश्चिदाम्ना मेखलामालया, कथं यथा भवति ? कलबलयरवं पुनः विशीर्णसूत्रम्, कथंभूताः ? किमपि विकोपिता: विशेषेण कोपं प्रापिताः, कथम् ? इत्युक्तप्रकारेण ॥३१॥
कुपितमबचनं शिरःप्रणामः शपथमयः प्रणयः कृतोपचारः। इदमद इति गोचरो न वाचां प्रतिदयितं बहुकैतचं बभूव ॥३२॥
क्या तुम्हारे प्रथया तुम्हारी प्रेमिकाके बीचमें कोई घना वन है ? अथवा कोई नदी बह रही है ? या कोई दुर्गम पहाड़ ना गया है ? जिसके कारण तुम अनवरत चिन्तित हो और खेद-खिन्न हो । वास्तवमें यदि ऐसा है तो बलिहारी आपकी बल्लभताको ? ॥२६॥
रसीली बातें करनेपर भी प्राप चुप हैं । तरह-तरहसे लगातार चुम्बन करनेपर भी प्राप मेरा चुम्बन नहीं करते हैं। गाढ़ प्रालिंगन करनेपर भी प्राप आलिंगनके लिए नहीं बढ़ते हैं। मेरी दृष्टि प्रापपर हो लगी है किन्तु प्रापकी ष्टि मेरी ओर घूमती ही नहीं है। मानो-पाप सामने नहीं हैं प्रापका चित्रपट में देख रही हूँ ॥ ३० ॥
इस प्रकारसे बहुत खिजाये जानेपर तरुणी कामिनियोंने अपने तरुण प्रेमियोंको करधनीरूयी शृखलासे बाँध दिया था और फूल-मालासोरूपी घाबुकोंसे तडातड़ मारना प्रारम्भ कर दिया था। फलस्वरूप तागा टूट जानेसे फूल बिखर गये थे और हाथकी चुड़ियोंको झनझनाहटसे वातावरण व्याप्त हो गया था ॥ ३१ ॥
..षष्ठीकरणे अथसौष्ठवं मविष्यति.यथा हि 'तव योषितो वा अन्तरे महदरण्यमस्ति, अथवा नदी भस्ति, अथवा..' हत्यादि।