________________
२७२
द्विसन्धानमहाकाव्यम्
कथम्भूतम् ? नवप्रियम्, पुनः कथम्भूतं सन्तम् १ अनुदितवचनम् अनुक्तवाचम् , तथा गणयसि गर्वितं वा अथवा अन्यवारितम् अन्यया कामिन्या वारितं प्रतिषिद्धं वेति शेषः ।। २५ ।।
शिथिलय हृदयं न मेऽनुरागं विसृज विषादमिमं न तन्धि वाक्यम् ।
इति दयितमुपागमैकदौत्य स्वयमबलाभिगतं कथञ्चिदैच्छत् ॥२६॥
शिथिलयति-ऐच्छत् स्वीचकार, कामो ? अबला मुग्धाङ्गना कादित् , कम् ? दयितं बल्लभम् , कथम् ? कचित् महता कष्टेन, कथम्भूतं दयितम् ? उपागभैयादौत्यम् आलिङ्गनाय साधारण दूतत्वं यस्य स सधोन.स्तम् , कथम्भूतम् ? अभिगतं स्वीकृतवन्तम् , किम् ? वाक्यम् , कथम् ? स्वयमात्मनैव, अश्वा शोभनोटयो यस्मिन् वारयाशीकारकर्माण तत् स्वयं समीचीनदेवं यथा भवति, कथम् ? इति, हे तन्धि तन्दरि! शिथिलय शिथिलीकुरु, कामौ ? त्वम् , वि.म् ? हृदयं मा कोपाच्चेतो. विधेहीत्यर्थः । न शिथिलय त्वम्, कम् ? अनुरागम् अतीव प्रीतिम् , कस्य ? मे मम, तथा विसृज बिनुञ्च, कम् ? विपादम् आनन्दाभावम् , न विसृज, कम् ? इमं मल्लक्षणं जनमिति ||२६ ॥
तरलयसि दृशं किमन्यचेता, दृतिरिव लोहकृतां किमुष्णमुष्णम् ।
श्वसिषि, किमिदमुत्त्रसस्यपैतुं, किमिव भयं, बद का मन:प्रिया ते ॥२७॥ इदानी कुलकेन व्याख्यायते–तरलयसीति-दृशं दृष्टिं किं दरल्यसि चपल्यास, कथम्भृतः सन् ! अन्यचेताः अन्यस्यां चेतो यस्य सः अपरमनस्क इत्यर्थः, तथा उणाम् ३ष्णं किं इवसिघि प्राणिपि, केय ? लोहकृताम् अयस्काराणां दृतिरिच भक्षेव, किमिदमुत्त्रससि उद्विजसे, किं कर्तुम् ? अपैतुम् अपसम् , किमित्र भयं दियते भवतः, पद त्वं ब्रूहि का मनःप्रिया चित्तवल्लभा स्ति ते तवेति ॥२७॥
अलस इव, गतं कुतोऽपि चित्तं मृगयितुमिच्छरिवोद्भ्रमनिय त्वम् ।
किमसि किमपराकृति प्रपन्नस्तुव चपलस्य मनोगत न वेद्मि ॥२८॥ अलस इति-किभसि मत्रसि त्वं भवान् , क इव ? अलस इव आलस्योपहत इव, क्रिमसि, क इव ? इच्छुरिवाभिलाषुक इव, किं वर्तुम् ? मृगयितुम् अवलोकयितुम् , किम् ? चित्तं चेतः, कथम्भूतम् ? गतं नयम् , कस्मात् कारणात् ? कुतोऽपि, किमसि, किं कुर्वन्निव ? उद्भ्रमन्निध मुह्यन्निव, किमपराकृतिम् अन्याकारं प्रपन्नोऽसि प्राप्तोऽसि, न वेद्मि न जानामि, कासौ ? अहम् , किम् १ चपलत्य तरलस्य तव मनोगतमभिप्रायम् ||२८||
किमतिविपिनमन्तरे नदी वा तव गिरिदुर्गमुतास्ति योपितो वा ।
यदनवरतचिन्तयासि खिन्नो ननु च तथा सति किं नु वल्लमत्वम् ।।२९॥ अपराधी समसती हो ? मुझ नये प्रेमीसे बोलती भी नहीं हो और मुझे ही अहकारी तथा दूसरी प्रेमिकाके द्वारा रोका गया सोचती हो ॥२५॥
__ मनकी गाँठको थोड़ा ढीला करो, मेरी प्रगाढ़ प्रीतिका नहीं। इस शोकको छोड़ो, अपने वचन (प्रेमप्रतिज्ञा) को मत त्यागो। इस प्रकार पुनर्मिलनके एकमात्र दूतपनेको प्राप्त तथा अपने आप ही प्रेयसीके पास पहुंचे प्रेमीको सरला सायिकाने बड़ी कठिनाईसे अंगीकार किया था ॥२६॥
दूसरी प्रेमिकामें चित्त रहनेसे आँखाको चंचल क्यों किये हो ? लुहारों की धोकनीके समान किस कारणसे तुम उप्ण उप्पा साँसें ले रहे हो ? क्यों भागने के लिए चार-चार चौक पड़ते हो? तुम्हें क्या डर है ? धोलो तुम्हारी मनमें वसी प्यारी कौन है ? ॥२७
तुम आलसीसे क्या हो रहे हो ? कहीं चले गये मनको ही खोजने के लिए उत्सुक समान तुम क्यों भटकते से हो ? किस कारणसे आज तुम्हारी पाकृति ही दूसरी हो रही हैं ? अत्यन्त चालाक तुम्हारे मनकी बात ही मैं नहीं समझ पा रही हूँ ॥२८॥
१. "गमैकदैत्यमिति" पाठोऽपि रुचिरः ।