________________
२७०
द्विसन्धानमहाकाव्यम् क्षुपविपिनलतान्तरे जनानामिति सुरतव्यवहारवृत्तिरासीत् । ननु दयितपरस्परानिकारव्यवहरणं मुवि जीवितव्यपाहुः ॥१८॥
क्षुपेति-जनानां क्षुपविपिनलतान्तरे क्षुपाः ह्रस्वशाखाः शाखिनः विपिनस्ता वनकन्दलिन्यः अन्तरं मध्यं क्षुराश्च विपिनलता क्षुपविपिनलतास्तासामन्तरे सुरतव्यतिहारवृत्तिः संभोगपरस्रानुवर्तनम् आसीत् ननु युक्तमेतत् , भुवि गूमी विद्वांसो दयितपरस्परानि कारव्यवहरणं दयितयोर्दम्पत्योः परस्परा निकारस्य अन्योन्याप्रतारणत्य व्यवहरणं जीवितव्यं जीवितम् आहुः ॥१८॥
परिपजति परस्परं समेत्य प्रतिमिथुने कुचमण्डलं बाधे।
अजति हि दिजान पीडा कारमध्यगतापवारकं वा ।।१९।।
परीति–परस्परम् अन्योन्यं परिषजति आलिङ्गति सति कुचमण्टलं स्तनमाडली बबाधे बाधते स्म ; किं कृत्वा ? पूर्व समेत्य मिलिया, युक्त भेत् वा अथवा पीडा की कं पुरुष न भजति अपितु सर्वमेव, कथाभूत सन्तम् ? अपरमध्यगता पवारकम् अपरयोमध्यगतो योपचारकस्तम् इतरान्तस्थित परिपान्धकमित्यर्थः, कथ. म्भूतम् ? गिजकर्कशम् आत्गना कठिनमित्यर्थः, कथम् ? हि स्फुटम् ||१९||
उदधमदिव तत्पराभिमादधरयुगं व्यतिचुम्बितं स्वमङ्गम् ।
अधरितगतयो गृहीतमुक्ताः समुपचिता हि सह बौः स्फुरन्ति ॥२०॥
उदिति-अधरयुगम् ओष्टद्वयं स्वं स्वकीयमङ्गम् उदधमदिव उक्छ्वासयति स्मेव, कस्मात् ? तत्पराभिमात् तस्य प्रतिमिथुनस्य यः पराभिमर्शः तस्मात् , कथम्भूतम् अधरयुगम् ? व्यतिचुम्वित परस्परवस्त्रसंयोगीकृतम् , युक्तमेतत् , स्फुरन्ति विजम्भन्ते, के १ अधरितगतयः अधरिता गतिर्येषां ते अधोगतस्फुरणा इत्यर्थः, कथम्भूताः ? त्रणेः समुपचिताः संभृताः, कथम् ! सह युगपत् , पुनः कथम्भूताः ? गृहीतमुक्ताः पूर्व गृहीताः पश्चान्मुक्ताः तथाविधा अधरा अपि भवन्तीति भावः ॥२०॥
परभृतशुकसारिकाविरावाः सममवलासुरतारवं तिरोऽधुः।
अपि चरितमवाच्यमन्यदीयं रहयति पक्षिगणो न कि मनुष्यः ॥२१॥
परभृतेति-परभृतशुकसारिकाविरावाः. कोकिलादीना ( कोकिलकीरसारिकाणां) स्वराः अबलासुरतारवं मुग्धाङ्गनारतकूजितं तिरोऽधुः प्रच्छादितवन्तः, कथम् ? समम् , युक्तमेतत् , पक्षिगणः विहङ्गमसमूहोऽपि अन्यदीयं परकीयम् अवाच्यमपि गोयमपि चरितं चेष्टितं रहयति सम्पयति किं पुनः मनुष्यो न प्रच्छादयतीत्यर्थः । अत्र भाव उपन्यस्वते पश्ची जनकजननीसम्बन्धलक्षणो वेषां ते पक्षिणः कुलसंभूताः तेषां गणोरपि अवाच्यम् ।
छोटे-छोटे पौधों की सघन पंक्ति और लताओंकी आइमें कीड़ा करते लोगों की सुरतक्रियाका आचरण हुआ था । सत्य है, क्योंकि प्रेमी तथा प्रेमिकाके परस्पर निश्छल व्यवहारको ही संसारमें जीवन कहते हैं ॥१८॥
निकट भाकर एक दूसरेको गाढ़ आलिंगन करने में प्रत्येक जुगलको स्तन मण्डल बड़ी बाधा दे रहा था । ठीक ही है, जो स्वयमेव कठोर है वह अथवा दोके बीच में आया बाधक किसको कष्ट नहीं देता है ? ॥ १९ ॥
तत्तत् युगलों के द्वारा गाढ़ आलिंगन किये जानेपर सतत चुम्बन किये गये दोनों पोष्ठोंने अपनी अपनी कायाको वायुसे फुला सा दिया था। ओष्ठौकी प्रणयगति को प्राप्त अतएव दबाफर दन्त-क्षतोंके साथ छोड़े गये ओठ फड़कते ही है [ निन्दनीय आचरण कर्ता भी बन्धन को प्राप्त होते हैं और धायोंसे भरी देह लेकर जब छूटते हैं तो वेदना से तड़पते हैं ] ॥२०॥
कोकिल, तोता, मैना आदि पक्षियोंकी सतत और सरस ध्यनिने मुग्धाओंकी सुरतकी चौखको सर्वथा छिपा दिया था । दूसरोंके गोपनीय आचरणको पक्षि समूह भी गुप्त रखता