________________
पञ्चदशः सर्गः कत्तुंम् ? मृगवितुम् अवलोकयितुम् , कम् ? ईश्वरं पतिम् , कथम्भूतम् ? प्रततिषु वल्लीषु लीनम् कथम्भूतामु ? गहनासु घनतरासु ।।१४।।
श्रवसि शिरसि कृत्स्नमुच्चयेऽपि स्मितहसितानुकृतीर्घया क्षिपन्ती । मुकुलमुदितमुग्दर्म च सर्वस्वमपि वनस्य परोद्यतेव हतुम् ॥१५॥
श्रयसीति–परा काचित् कामिनी धनस्य सर्वस्वं हर्तुमिब उद्यता, किं कुर्वन्ती १ श्रवसि कर्णे मुकुलं ऋलिका क्षिपसी प्रेरयन्ती तथा शिरसि मस्तके उद्गमं क्षिपन्ती, कस्मात् क्षिपन्ती ? ईयया स्पर्दया, कथम्भूतमुद्याम् ? कृत्स्नं समस्तं पुनः उदितं निर्गतं पुनः स्मितहसितानुकृति स्मितमीपद्धास्थम् ओष्टपुटत्यायादानावृदयान्तर्वत्तितया हास्यमित्यर्थः । हसितमोष्टपुटं प्रसार्य यत् हास्यं प्रवते तद्धसितमित्यर्थः, स्मितं च हसितं न स्मितहसित मितहस्तियोरनुकृतिर्यस्य सत्तथोत्तम, अथवा विशेषणमिदं द्वयो कुलोद्मयोग
व्यं, तथा कथम्भूतं मुकुलम् ? स्मितानुकृति, उद्गभं च कथम्भूतम् १ हसितानुकृति, ध सत्यपि १ उचधेऽपि बोटनेऽपि ॥१५॥
इति चपलविलासिनीविहारैर्विलुलितमुद्गतकर्णिकारकोशम् ।
प्रशमयितुमुपप्लवं वधूभ्यो मुकुलितहस्तमिवावभावरण्यम् ॥१६॥
इति-अरण्यं वनम् आयमौ सामस्त्येन रेजे, किमिव ? मुकुलितहस्तमिव कुड्मलितकरमित्र, बाभ्यः ? वधूभ्यः कामिनीभ्यः, किं कत्तुम् ? प्रशमयितुम् उपशान्ति नेतुम् , कम् ? उपद्रवमुपपत्रम, कथम्भूतमरण्यम् ? विलुलितमुपद्रुतम् , को ? चपलविलासिनीविहारैदचञ्चलकामिनीकीडनैः, कथम् ? इत्युक्तप्रकारेण, पुनः कथम्भूतम् ! उद्गतकर्णिकारकोशे निर्गतकर्णिकारकर्णियम् इति ।। १६ ॥
स्थलकमलपरागपिजरागः परिचितांश्च नदीनवार्जवं यः।
श्रमयभिभवति स्म कामिनीनां विधुतमयूरशिखः स मातरिश्वा ॥१७॥
स्थलेति-मातरिश्वा यायुः कामिनीनां नारीणां श्रमं खेदम् अभिभवति स्म अपाकरोत् , कथम्भूतः? विधुतमयूरशिखः पुनः स्थलकमलपरागपिचरागः स्थलवाजकि अल्ककय्रकान्तिः यश्च परिचित्तवान् प्रासवान , कम् १ नदीनवार्जवं समुद्रपारिवेगम् |
__ भारतीयः-यश्च परिचितवान् , किम् ? नदीनवार्जवं नवञ्च तत् आर्जवं च नवाजवं नद्या नवाजवं नदीनवार्जवं सरिन्नूतनप्राअलत्वम् अर्थात् गङ्गायाः नवार्जवं लब्धम् । शेपं समम् , उभयत्र वायोः सुरभिशीतलमन्दा गुणाः प्रदर्शिताः ।। १७ ।। भटकती कोई मुग्धा उसे (पत्तिको) पाने के लिए हाथसे लता पक थी तो ऐसी प्रतीत होती थी मानो कामदेवकी शाखा ही उठा लायी है ॥१४॥
अपने स्मित और बासका अनुकरण करती हुई समान कलियों और विकसित फूलोंको पुष्प चयनके द्वारा कमशः अपने कानों और जूसमें सजाती हुई कोई कामिनी ऐसी प्रतीत होती थी मानो वह उस क्रीडावनका सर्वस्व ही चुरानेके लिए टूट पड़ी हो ॥१५॥
उक्त प्रकारसे चंचल विलासिनियोंके वन विहारके प्रसंगसे नोचे गये, उस क्रीड़ा बनने इस चतुर्दिक उपद्धको शान्त करने के लिए ही उन बन्धुओंके सामने कनेरकी कलियोंके बहानेसे हाथ ही जोड़ दिये थे ॥१६॥
समुद्रकी जलराशिके वेगसे [गंगा नदीके नूतन निर्मल पूरसे] सम्बद्ध अतएव शीतल, स्थलके कमलोंके परागसे व्याप्त फलतः सुगन्धित और मोरों के पंखोंको फैलाती हुई तीब्र इवाने क्रीडामें लीन कामिनियोंकी थकानको दूर कर दिया था ॥१७॥