________________
૬૮
द्विसन्धानमहाकाव्यम्
सुरभि वितरितु प्रसूनमेका सकृदधिपेन विपक्षनाम नीता । कितत्र तव फलं तदस्तु लब्धं प्रियजनयेऽर्पय पुष्पमित्यकुप्यत् ॥ ११
1
सुरभीति - एका कामिनी अकुप्यत् कुपितवती, कथमिति ! हे कितव धूर्त अस्तु तिष्ठतु, किं तत् ? प्रसूनम् अर्पय देहि कस्यै १ प्रियजनये प्रियभार्यायै यतो लब्धं प्राप्तम् किम् फलम् ? कस्य १ तव, सत्यध्याहार्यम्, कथम्भूता सती अकुप्यत् १ नीता प्रापिता, किम् ? विपक्षनाम सपन्यभिधानम्, केन ? अधिपेन स्वाभिना, कथम् ? सकृदेकवारम् किं कर्तुम् ? सुरभि सुगन्धि प्रसूनं वितरितुं दातुम् ||११||
कुचयुगमतुलं कुतोऽस्य भारः किल भवतीति तुलाधरोपणाय ।
सह तुलयितुमात्मनोद्यतेत्र क्षणमपरा व्यलगीत्प्ररोहदोलाम् || १२ ||
कुचेति - अपरा अन्या काचित् कामिनी प्ररोहदोललं व्यलगीत आदरोह, कथम्भूता सती ? तुलाधि रोपणा उता, किंतु नि ? अतुलम् अनुपमं कुचयुगं स्तनद्वितयं तुलवितुमिव कथम् १ सह, केन १ आत्मना, कथमिति कृत्वा व्यलगीत् ? किल शब्दो लोकोक्त वाक्यालङ्कारे वा वर्तते, किम् ? स्यात् कः ? भारः कस्य ? अश्व कुत्रयुगत्य कृतः ? आत्मनः सकाशात् आटो स्वित् किं स्यात् आत्मनो मारः कुचयुगात् इति ॥ १२ ॥
अवचनमधिशय्य मन्युनान्या पृथगधिपाद्विरचय्य पुष्पशय्याम् I
स्परशरशयनस्थितेव दूना ननु विरहः प्रियगोचरोऽपि दीनः || १३ ||
,
अवचनमिति - बभूवेति क्रियाध्याहार्या, "साध्याहाराणि वाक्यानि भवन्तीति वचनात् ", बभूव का ? अन्या कामिनी, कथम्भूता ? दूना कदथिता, केन ? मन्युना कोपेन किं कृत्वा १ पूर्वमधिशय्य निद्राय कथं यथा भवति ! अवचनं संभोगगोचरालापहितम् कथम् ? पृथक, कस्मात् ? अधिपात् स्वामिनः किं कृत्वा ? पूर्व विरचय विधाय काम? पुष्पशय्यां प्रसूनास्तरणम्, केव दूना बभूव ? स्मरशरशयनस्थितेव कुसुमरोपणशयनमारुदेव, युक्तमेतत् नतु अहो जायते, कोऽसौ १ विरहः, कथम्भूतो जायते, दीनः कथम्भूतोऽपि सन्, प्रियगोचरोऽपि वल्लभविषयोऽपीति शेषः ॥ १३ ॥
व्रततिषु गहनासु कापि लीनं मृगयितुमीश्वरमाकुलं भ्रमन्ती । करघृतलतिकावलोपलब्धुं तमुदधृतेव मनोभवस्य शाखाम् ॥१४॥
व्रततिष्विति -- उपधृतेच उद्धृतिं नीतेव का ? अबला कापि कामिनी, काम् ? मनोभवस्य मकरध्वजस्य शाखाम्, कथम्भूता १ करवृतलतिका हस्तधृतवल्ली, किं कर्तुम्, कम् ? उपलब्धुं प्राप्तुम्, तमीश्वरम् किं कुर्वति १ भ्रमन्ती पर्यटन्ती हिण्डमानेत्यर्थः, कथं यथा भवति ? आकुलं व्यग्नम्, किं
सुगन्धित फूलको देते समय पतिके द्वारा एक बार ही सौतका नाम लिये जानेपर एक नायिका कुपित हो उठी थी । और कहती थी 'हे कितव ! इस पुप्पको अपनी प्राणप्यारीको ही दो । रहने दो। तुम्हारी प्रीतिका फल में पा चुकी' ॥११॥
अन्य विलासिनी अपने निरुपम स्तनको अपनी ही कायाके साथ तौलनेके लिए और इस स्तन गुगलका भार किस कारण से होता है यह निश्चय करनेके लिए ही दोनों को तुलापर रखने के लिए उद्यतके समान क्षण भरके लिए लटकते हुए वटके प्ररोहपर झूल गयी थी ॥१२॥
क्रोध के आवेगमें कोई नायिका पतिसे अलग पुष्पशय्या बना कर चुपचाप लेटी हुई ऐसी दिखती थी मानो कामदेवके बाणोंकी शर-शय्यापर लिटाकर सतायी जा रही हो । उचित ही है, क्योंकि प्रेमी के सामने रहनेपर भी विरह-व्यथा कम नहीं होती है || १३ ||
सघन लता कुंज में छिपे अपने प्राणनाथको खोजने के लिए आकुलतापूर्वक इधर-उधर १ - इप्यदीनः उचिततरः पाठः ।