________________
प्रथमः सर्गः सेति-यत्र यस्यां नगर्या कृत्रिमाद्रयः क्रीडाचलाः सुरोपसेव्यता भदिरानुशीलित्वं प्रजन्ति यान्ति | कथम्भूताः सन्तः ? सपुष्पशव्याजगतीलतागृहाः पुष्पशय्याः कुसुमशयनानि जगत्यो वेदिकाः लतागृहा वल्लीमन्दिराणि तः सह वर्तमागाः । पुनः सहेमसोपानपथा: हेमसोपानपथैः कनकपादस्थानीयमाणैः सह वर्तमानाः । पुनः सनिराः निरैः जलप्रसौः सह वर्तमानाः स्फुट निश्चयेन इव यथा मेरोः मन्दरस्य तटाः सानधः मुरोपमेयत्तां देवाश्रयणीयतां प्रजन्ति । विशेषणानि प्राग्वत् ॥२२॥
अनेकमन्तर्वणवारितातपं तपेपि यन्त्रोद्धृतवारिपूरितम् । शिखावलान्यत्र महत्प्रणालिकं करोति धारागृहमन्दशङ्किनः ॥२३॥
अनेकेति-यत्र यस्यां नगर्यो बहताणारिक धारागृहका सपेऽपि ग्रीमेऽपि अब्दादिनः जलधरवितर्किणः शिपावलान् मयूरान करोति विदधाति । कीदृशम्-अनेक विविधप्रकार कीया पुनरन्तणयारितात बनमध्यनिराहतोमं (तोप्माणम्) पुनः 'वन्त्रोद्धृतवारिरितं सुगमं भ्रान्तिमानलकारः ॥२३॥
विशालकूटाः सुखवासहेतक: समुन्नता यत्र सुधालयालयः ।
ज्वलन्ति जालोद्तधूमयष्टयः पुरस्य धूमोद्मण्डिका इव ॥२४॥ दिशालेति-यत्र यत्यां समुन्नतः, उचाः सुघाल्याख्यः 'र्णमन्दिरणयः ज्वलन्त भान्ति 1 रथमृताः ? विशालटा: वित्तीणी खराः जालोक्तधूमययः वातायननिर्गलममीः यटिमर्यादि-शब्दानां प्रहांगा नाचिनासमिधागे हटलात् यशिपयोगः । पुनः सुखचासत्तरः सुखस्थितिकारणानि पुरस्य नगरस्य भाद्रमनुष्टि का इदोत्यधिताः । धूमार्थसुद्धमः प्रादुर्भावो यारा ताः मोतमाश्च ताः कुण्डिकाोति कर्मधारयः । ग्यारहेतवः सुखपरिमानिमित्तानि जालोबतधूमयष्टयः गोद लधूमयध्वः ॥२४॥
सुवर्णमय्यः शुचिरलपीठिका हारेगीना फलकैः कृतस्थलाः।
कलापिनां यत्र निवासयष्टयः स्फुरन्ति मायूरपताकिका इव ॥२५॥ मुरणेति-पत्र वा नगयों मुबर्णमध्यो हाटकाकाराः कलापिनां मयूराणां निवासबष्टयो गृहवरण्डिकाः स्फरन्ति भान्तीति । अथवा कं सुलं लपन्ति यदन्त्येवंशीलः कलापिनो मृदुभाषिणः सत्पुरुषाः तेषां निवा
जिन नगरों में पुप्प-शय्यासे ढकी वेदियोंसे युक्त कुओंसे परिपूर्ण, सोनेकी सीढ़ियोंसे बने मार्गसहित तथा झरनोंसे व्याप्त क्रीडापर्वत मदिरापान ( सुरा-उपसेवन )के कार्यमें आकर स्पष्ट रूपसे सुमेरुपर्वतके ढालौकी समता करते थे क्योंकि मेहके तटोपर भी देवता (सुर ) क्रीड़ा करते हैं ॥२२॥
जहांपर मध्यमें खड़े अनेक धनोंके द्वारा गर्मीको दूर किये जानेके कारण, यंत्रसे निकाले गये पानीसे प्लादित तथा बड़ी-बड़ी नालियोंसे युक्त धारागृह ( जलकल ) ग्रीष्म कालमें भी मोरोको मेघोंका सन्देह करा देता था ॥२३॥
जिस अयोध्या अथवा हस्तिनापुरीमें आनन्दसे रहने योग्य, खूब ऊंचे ऊंचे, उन्नत शिखरोसे सुन्दर तथा वातायनोंसे सुगन्धित शुआं निकालते हुए चूनेसे वने विशाल भवन इन नगरीकी धुआं देनेवाली अंगीठीके समान जगमग हो रहे थे। धूमकुण्डी भी ऊंची, बड़े शिखरयुक्त दहनसे हकी, सुखद गंधका उद्गम, सुधा स्वाहादिकी लयसे पूर्ण तथा जालीसे धुआं निकालती रहती है ॥२४॥
जहांपर सोनेसे वने, निषि रत्नाकी पीटिकापर रखे तथा हरित मणियोंसे बनी भूमियुक्त मोरों के बैठने के डंडे मोरध्वजके समान लहलहाते थे।
१. सरबजलप्रवाहिक-द० । २. यधाकृष्टपयःपूर्ण-द० । ३, -शुभम-द०, प० । ४. कथम्भूता विशालकूटा विशालकण्ठाः सु-द०, प० । ५, -क्षरन्धोद्रीण - धू-द, प० । ६. अनोत्प्रेक्षा-द०, प० । ७. कनकविकाराः-६०, प० ।