________________
द्विसन्धानमहाकाव्यम् आश्रमास्तपस्विनां मठाः बजाः गोकुलानि द्वन्द्वसमासापेक्षया तैस्तथोक्तैः । कथम्भूतैः जनाकुलै: (लोकसङ्कीर्णः) का इव उपेक्षिताः । कुतश्विद्धेतोः परदेशभङ्गतः शत्रुमण्डलनाशात् विलोलिताः कदर्थिताः प्रजाः कारुकादयः' यां नगरीं शरणं गता इवेति ॥१८॥
असूययाऽऽगम्य निशाम्य यां पुरो विलजयाम्भःपरिणामिनी दशाम् । ‘शतः इवामान्ति मुलाद्रिपेशलापरण्युलोलाः परिखाम्बुवीचयः ।।१९।।
असूययेति---परिखाम्बुवीचयः खातिकाजलकल्लोला । आभान्ति भासन्ते । कीदृशाः कुलाद्रिपेशलाः कुलाचलसदृशाः । पुनः । चरण्युलोलाः, अनिलचञ्चलाः असूयया परगुणानामराहनमसूरश ईर्ष्या तप्पा आगम्य प्राप्य' निशाम्य यां नगरी विलोक्य पुरोऽन्या नगयों विस्जया खूपया कृत्वाम्भःपरिणामिनीसम्भसोऽम्बुनः परिणामः पर्यायोऽस्यास्तीति सा तां तथोक्ताम् 'जलपरिणमनशीला दशामवस्थाङ्गता इनो प्रेक्षिताः ।।१०.||
इतस्ततोऽभ्रंलिहशृङ्गकोटयो विभान्ति यस्यां पुरि वप्रभूमयः ।
गजेन्द्रदन्ताहतिगारगह्वरैर्गवाक्षजालैरिव हर्म्यपतयः ॥२०॥
इतस्तत' इति—यत्यां पुरि वप्रभूमयः गिरितटारनवः परिखामेदिन्यो वा अमोहिको यो गगन. तल्पशिशिखराबाः विभान्ति । कैः कृत्वा ? गजेन्द्रदन्ताहतिगाढगहरैः दन्तीन्द्रदातदत्तप्रहारगादछिः। इव रथा आकाशतलस्पशिशिखरा" हापक्षयो सहगवः गवाक्षज्जार्वातायनादग्दर; कृत्वेति प्रोपगा ।।२०।।
समुच्छ्रिते यत्परिधौ हिरण्मये प्रहाविवागाधतले तमोरिपुः ।
भवत्यनूचान इवोनचर्यया स दृष्टनष्टोऽहनि मध्यमे चरन् ।।२१।।
साच्छित इति—हिरण्मये काशलमये समुच्छिते उन्नतें यरिधी यस्याः माबारे चर्भया तीनमत्या चरन् प्रवर्तमानः स सभोरिपुर्दिनकरो मध्यमेऽहनि मध्याह्ने छनष्टः पूर्व दृष्टः पयानो विलोकित तिरोहितो भवति अगाधतलेऽतलस्पर्शे प्रहादिव को यथा अनूचानस्तपस्यो चरन् उाचर्यया तीवत्रताचरणेन दृष्नष्टी भवतीत्युपमाना२२॥
सपुष्पशव्याजगतीलतागृहाः सहेमसोपानपथा सनिर्झराः । स्फुटन्तटा यत्र सुरोपसेव्यतां ब्रजन्ति मेरोरिव कृत्रिमाद्रयः ।।२२।।
कारण ऐसे लगते थे मानो किसी घिदेशके विनाशके कारण दुःखी जनता इस नगरकी शरणमें आ गयी है॥१८॥
कुलाचलोंके समान उन्नत तथा वायुके वेगसे अत्यन्त चपल खाईकी लहरें ईर्ष्या पूर्चक नगरकी तरफ आती थीं तथा इसे सारने देखकर लज्जित होकर पानी पानी हो जाती थीं ॥१९॥
जिस नगरमें गगनचुम्बी शिखरोसे युक्त पर्वतोंके ढालोंकी भूमि मदोन्मत्त हाधियों के दन्तमहारके द्वारा किये गये गहरे गड्ढोंके कारण ऐसी लगती थी मानो खिड़कियोंसे व्याप्त मकानोकी श्रेणी ही हो ॥२०॥
सोनेसे बने तथा अत्यन्त उन्नत जिस नगरके प्राकारके ऊपरसे तीवगतिसे जाता हुआ अन्धकारविनाशक सूर्य मध्याह्नके समय भी थोड़ी देरतक दिखकर छिप जाता है। तो अत्यन्त गहरे कुँपके भीतर घोर तपस्यामें लीन कभी एकाध क्षगके लिए बाहर आने घाले साधुके समान शोभित होता है ॥२१॥
१. यः जना यां प०, ६० । २. उत्प्रेक्षा प०, द० । ३. आगत्य ५०, द०। ४, लरूपप-प०,६०। ५, उत्प्रेक्षालंकारः ५०, द० । ६. इतस्ततः प्रदेशेषु द.। ७. चुम्बि--प० । ८. उपमालंकारः प०, द.।