________________
प्रथमः सर्गः
अतिवर्तमानाः। छ ? अघपथे पापमार्गे । कथम्भूते ? मनोजबामे कन्दर्पानुकूले । कीदृशाः १ "तमः खलु चलं नीलम्" इति वचनात् । चलाः तमखिनः । कीदृशाः पुनः। कुशासनोदीरितचेतसः प्रशासनं दाशिक्षा विद्यते येषा ते कुशासनाः कुशिक्षादायिनः पुरुषाः तैरुदीरित ( उदीर्णम् ) उलितञ्चेतो हृदयं येषां से तथोक्ताः। तथा वाजिनः तुरङ्गमा अप्येवं गुरुभिरश्ववारैर्महापथं बाह्याली प्रसह्य हठात् नीताः । दाम्यन्ति मुशिक्षिता जायन्ते । कीदृशाः । मेघपथै नभसि अतिवर्तिनः, उत्प्लवनशीलाः । पुनः मनोजवाः मनोयोगिनः पुनः चलाः चशलाः पुनः कुशासनोदीरितचेतसः कुशा वल्गा आसनं स्थानविशेषः । कुशा च आसनञ्च कुशासने ताभ्यां कृत्वा उदीरितं दत्तं चेतो यैस्ते वल्गास्थानकदत्तचित्ता इति पालद्धारः ॥१६॥
प्रभाविरामस्य सपत्नसन्ततेः शरासनाम्यासपदं किरीटिनः ।
बहिर्यतोऽद्यापि निचाय्य दूरगं मदं विमुञ्चन्ति शरंन धन्विनः ॥१७॥ प्रति--यतो यस्ता नगयां अयोध्याया बहिर्बाह्यप्रदेशे अद्यापि साम्प्रतमपि किरीटिनो मुकुटवतो रामस्य शरासनाभ्यासपदं चापगुणनिकास्थानं दूरगं विप्रकृष्टं निचाफ्यालोक्य मदं गर्व विमुचन्ति अपाकुर्वन्ति धन्विनो धनुर्धराः न दारं वाग कथम्भूतम् ? प्रभावि प्रभवनशीलं कत्याः, सपत्नसन्ततः सपनाः शत्रवस्तेषां सन्ततः सन्तानस्वेति सन्बन्धः ।।
भारतीय::--किरीटिनोऽर्जुनस्य शासनाभ्यासपदमित्यन्धयः । कथम्भूतस्य किरीटिनः, सपत्नसन्ततेः प्रभाधिरामस्य प्रभाया विरामो वत्मात् तत्य शेषं पूर्ववत् ।।१७।।
प्रपासभासार्थनटाश्रमवजैर्जनाकुलैर्भान्ति भृशं बहिर्भुवः ।
प्रजाः कुतश्चित् परदेशभङ्गतो विलोलितायां शरणं गता इव ।।१८।। प्रति-बहिर्भुवः बहिर्भूमयो भृशमत्यर्थ भान्ति विभासन्तेतरां कैः ? प्रपासभागार्थनटाश्रमबजैः प्रपा पानीयशालाः सभानि योगिनां ( धर्माधर्म )विचारस्थानानि सार्थाः वणिज्जनानां समूहाः नटाः बहुरूपिणः ।
अन्वय--.""कुशा-आसनोदीरितचेतसः चलाः मनोजवाः मेघपथेऽतिवर्तिनः वाजिनः..।
जहांपर चावुक तथा सवारीके संकेतको समझनेके लिए बाध्य अत्यन्त चंचल, मनके समान तेज और आकाशमें उछलनेवाले घोड़े भी लम्बे-चौड़े रास्तोंपर ले जाकर साईसौके द्वारा सुशिक्षित बनाये जाते हैं ॥१६॥
अन्वय-अद्यापि यतो बहिः किरीटिनः रामस्य शरासनाभ्यासपदं दूरगं निचाय्य धन्धिनः मई विमुञ्चन्ति, सपनसन्ततः प्रभावि शर न ॥१७॥
आज भी जिस अयोध्याके बाहर मुकुटधारी रामके धनुषविद्याके सीखनेके स्थानको दूरसे ही देखकर धनुषधारी लोग अहंकारको छोड़ देते हैं, शत्रुओपर आतंक जमानेवाले चाणको नहीं चलाते हैं।
अन्वय-अयापि यतो हिपत्नसंततेः प्रभाविरामस्य किरीटिनः दूरगं शरासनाभ्यासपदं निचारय धन्धिन मदं विमुञ्चन्ति, शरं न ॥१७॥
आज भी जिस हस्तिनापुरीके बाहरके मैदान में शत्रु-समूहके प्रतापके अन्तक अर्जुनके धनुपविद्या सीखनेके दूर तक विस्तृत स्थानको देखकर धनुषधारी योद्धा मदको छोड़ देते हैं। तीरको नहीं छूते हैं ॥ १७ ॥
जिस अयोध्या अथवा हस्तिनापुरीके बाहरके भाग पौसरा, कर्तव्य-अकर्तव्य विचारक धर्मसभा, व्यापारियोंके झुण्ड, नटों, साधुओंके आश्रमों और पशु-समूहसे परिपूर्ण होने के
१.तीयः--यस्य बहिरथापि अधुनापि किरीटिनोऽर्जुनस्य शरासनाभ्यासपदं दूरगमतिदूरं निचाय्य निरीक्ष्य मदमवलेपं विमुञ्चन्ति परित्यजन्ति धन्विनश्चापधराः न शरं वाणं कथम्भूतस्य प्रभाषिरामस्य प्रभाया विरामो यस्मात्स तस्य कस्याः ? सपत्नसन्ततेररिकुलस्येति सम्बन्धः । श्लेपालंकारः-प०, ८० ।