________________
द्विसन्धानमहाकाव्यम्
तोरेति-करिणो गजाः तीरमेषु आवासं स्थिति आदिषत गृहीतवन्तः, वाहा अश्वा पटमण्डपेषु आवासम् आदिघत । राजलोकाः सुधाभवनभित्तिषु शुभ्रगृहप्रधानेषु आवासम् आदिपत ।
भारतपक्षे सुधाभवनभित्तिपु, सुधावत् आभा यासां ताः सुधाभाः ताश्च ता वनभित्तयश्च तासु अमृतशीतला स्वित्यर्थः तथा दम्पतयः स्त्रीपुरुषद्वन्द्वानि गुहामु कन्दरा आवासम् आदिषत | युक्तोऽयमर्थः । पुण्यसहिताः देवाधिकाः पुरुषाः सर्वत्र सर्वस्मिन् स्थाने सुखं यथा भवति तथा आवसन्ति तिष्ठन्ति ॥ ३८ ॥
गाङ्गाहिताः प्रतिजवैजलपातशीताः कच्छान्तरेषु मरुतः कृतपुष्पवासाः । वार्धा बलाध्यपरिखेदममुं विनिन्युः संबन्धनं जयति विश्रमदायि विश्वम् ॥ ३९ ॥
इति श्रीधनञ्जयकविविरचिते राधवपाण्डवीयापर नाम्नि द्विसन्धान
महाकाव्ये प्रयाणनिरूपणो नाम चतुर्दशः सर्गः ॥ गाति-मरुतो वाताः अमुम् इमं बलावपरिखेदं सैन्यानां मार्गश्रमं विमिन्युः अपाकृतवन्तः, कथम्भूताः ममतः ! वार्डाः वाड़ी भवा वााः वा.रागता वा वाभः समुद्रोद्भवाः सामुद्रा वा, पुनः कथम्भूताः ? कृतपुष्पवासाः विहितकुसुमामोदाः, केपु ? कच्छान्तरेषु पुनः जलपातशीता नीरयरशीतलाः, पुनः कयाभूताः ? प्रसिजवैः प्रतिगैः गां भुवं गाहिता व्याप्तवन्तः, युसभेतत् , जयति सर्वोत्कण वर्तते, किम् ? संबन्धन सम्बन्धः, कथम्भूतम् ? विश्व समस्तं पुनः विश्रमदायि ।
भारतीयः कथम्भूताः भरतः ? गाङ्गाः गायां भवाः मङ्गाया इमे वा पुनः हिताः सुखकारिणः पुनः वार्धाः याः दधति वा वारिधारिण इत्यर्थः । शेष मुगमम् ॥ ३९ ।। इति निरवधिधामण्डनमण्डितपण्डितमण्डलीमण्डितस्य पटतर्क चक्रवर्तिनः श्रीमद्विनयचन्द्र पण्डितस्थ गुरोरन्तेवासिनो देवनन्दिनाम्नः शिष्येण सकलकलोवचारुचातुरीचन्द्रिकाचकोरेण नेमिचन्द्रेण विरचितायां द्विसन्धानकावेर्धनअयस्य राधषपाण्यापरनाम्नः काव्यस्य पदकौमुदीनामदधानायां टीकायां प्रयाणनिरूपणी
नाम चतुर्दशः सर्गः ॥१॥
......................... हस्तिसेना तटवर्ती वृक्षों के नीचे रुकी थी। अश्य सेना कपड़े के मण्डपों में बँधी थी और राजा लोग सुधाकी कान्तियुक्त (सुधाभ) धन-पंक्तिके पीछे ठहरे थे तथा दम्पत्ति गुफाओंमें चले गये थे । उचित ही है पुण्यात्मा लोग सर्वत्र सुखके साथ रहते हैं ॥३८॥
पानीके ऊपर उड़नेसे शीतल, कछारमें फूले पुष्पोंकी सुगन्ध युक्त समुद्रकी हवाएँ (पानीको धारण किये) पृथ्यीपर आती हुई [गंगासे उठी (गांग) तथा सुखद (हिता) हवाके झोका रास्ता चलनेसे उत्पन्न सेनाकी थकानको दूर कर रही थीं। विश्राम अथवा शान्तिका दाता सम्बन्ध संसारमें सबसे बढ़कर है ॥३९॥ इति निर्दोषविद्याभूषणभूप्तिपण्डितमण्डल के पूज्य, पटतर्कचक्रवर्ती श्रीमान् पण्डित विनयचन्द्र गुरुके शिष्य, देवनन्दिके शिष्य, सकलकलाकी चातुर्य-चन्द्रिकाके चकोर, नेमिचन्द्र-वारा विरचित कवि धनम्जयके राघध-पाण्डवीय नामसे ख्यात द्विसन्धान काम्यकी पदकौमुदी टीकामे प्रयाणनिरूपण नामका
श्वनुदेश सर्ग समाप्त।
..वसन्ततिकका सम् । २. वरिमे वा-प...