________________
२६२
द्विसम्धानमहाकाव्यम् प्रातेति-आनयन्ति स्मानीतवन्तः, के ? ते सव्येष्टाः सारथयः, कम् ! तमोघं समूहम् , केषाम् ! स्थानाम् । केन कृत्वा ? अनादिचक्रभ्रमेण नात्यादिर्यस्य स अनादिः आदेरपेक्षायाम् अन्तस्यापि ग्रहणं निरपेक्षामावविषयत्वात् सापेक्षत्वाच सर्वपदार्थसार्थानाम् इति, चक्राणां भ्रमः चक्रभ्रमः अनादिश्वासोचभ्रमश्च अनादिचक्रनमः तेन कथं वथा भवति ? मुक्ताशंसं मुक्तप्रदांसम् , कथं यथा भवतीत्यानीतवन्तः १ सुखं यथा कथम्भूतं मोघम् ? प्रासन्योभासङ्गं प्राप्तो व्योग्नः आकाशस्य आसनः सम्बन्धो येन सः तु पुनः सारपार सारो रेणूक्तरः लोहं यासारः पारः पर्यन्ते यस्य स सारपारतं सारपारं पुनः भव्यं रम्यम् , क इवानयन्ति स्म ? सन्मागा व यथा सन्मार्गाः सम्यग्दर्शनशानचारित्रलक्षणाः आनयन्ति, कम् ? भव्यं धर्मनिष्ठ जनम् , कमानयन्ति ? संसारपारं भवतट , कथं यया भवति ? सुखम् , केन कृत्वा ? अनादिचभ्रमेणेपार्जिततीनकर्मोपशमवशात् द्रय क्षेत्रकालभावचतुष्टयत्य लभ्या इत्यर्थः, कथम्भूतं भव्यम् ? प्राप्तव्योमासङ्गम् उमया सङ्गः कीर्तिसंयोगः प्रासव्य उमासको पस्य तं पुनः मुक्ताशं मुक्ता आशा थेन तं परित्यक्तबाह्य व्यापारम्' ॥ ३२ ॥
कर्णश्रति गच्छति तूर्यनादे ध्वजेषु दृष्टिं पुरतः स्पृशत्सु ।
मोहं गतानीव चिरं विजजुः कथंचिदात्मावसथं बलानि ॥३३॥ कर्णति-विजनुः जानन्ति स्म, कानि ? बलानि, कम् ? आत्भावसथं स्वकीयां वसतिम्, कपम् ! कथञ्चित् महता कष्टेन, कयम् १ चिरं बहुतस्थालेख, कथम्भूतानीवोत्यक्षितानि बलानि ! मोहं गतानीव, क सति ! पनादे कर्णश्रति कर्णरन्धमार्गे गच्छति सति, केषु सत्सु ? ध्वजेषु आलम्वेयु' पुरतोऽग्रतः दृष्टि स्पृशत्सु ॥३३॥
तदेव गाम्भीर्थमदः प्रमाणमगाधता सैव तदायतिश्च ।
चमरशेषा चिततानुकूलं सा नद्यधीनप्रतिमेव रेजे ॥३४॥ ... तदेव इति-द्विः । तदेव गाम्भीर्यमस्ति तया अद एतत् एव प्रमाणमारत, वा सेवांगायताऽस्ति, तथा तदायत्तिश्च तदैर्य चास्तीति कृत्वा रेजे भाति स्ग, का ? सा चमू सेना, कथम्भूता सती ! वितता प्रस्ता, कथम् ? अनुकूलं प्रतितटम् , पुनः कथम्भूता १ अशेषा समस्ता, केव रेजे चमूः १ नद्यधीनप्रतिमेव नदीनामधीनः नदाधीनः नद्यधीनस्य प्रतिमा नद्यधीनप्रतिमा समुद्रमूर्तिरिवेत्यर्थः । - भारतीय-नद्यधीनप्रतिमेव नद्या अधीना नद्यधीना नद्यधीना चासौ प्रतिमा च नद्यधीनप्रतिमा सेव गङ्गायत्तमूर्तिरिवेत्यर्थः । शेपं सुगमम् ।। ३४ ॥
विचित्ररत्नप्रतिभाविशालं राजालयं राजकमभ्युपेत्य ।
रामाननालोकगतादराक्षं पार्थक्षतं रोद्धमनोऽवतस्थे ॥३५॥ सतत प्रचलित चक्रोंकी गति के द्वारा विस्तृत आकाशमें व्याप्त धूलि पुंजके बाहर ले जाकर प्रशंसनीय ढंगले सारथि लोग रथोंकी पंक्ति सुखसे टीक रास्तेपर वैसे ही बढ़ाये लिये जा रहे थे जैसे कल्याणकारी तथा स्पृहणीय रत्नत्रय रूपी मोक्षमार्ग, लोकमें साध्यभूत लक्ष्मीके मोहके कारण निष्फल अनादि कालसे चले आये संसार-समुद्रके उस पार भाशापाशसे रहित भव्य जीवको भेज देता है॥३२॥
चाोके आरावसे कानोंके छेद भर जाने से तथा आगेसे आँखोपर ध्वजाओंके पड़ जानेके कारण सेनाकी टुकड़ियां मूर्छाको प्राप्तके समान यहुत देरसे अपने-अपने निघासको पहिचान सकी थीं [मूञ्छित व्यक्ति भी कानोंपर वाद्य बजानेसे तथा आँखों में शीतल पदार्थादि लगानेपर बड़ी कठिनाईसे आत्मचैतन्यको प्राप्त होता है 1 ॥३३॥
वह परिपूर्ण और किनारे, किनारे दूरतफ फैली राघव अथवा पाण्डव सेना समुद्र अथवा गंगा नदीकी मूर्तिके समान सुशोभित हो रही थी क्योंकि इसकी गहरायी, (शक्तिकी सीमा) विस्तृत संख्या, अथाहपना (गुहाता) तथा विस्तार समुद्र या गंगाके तुल्य ही थे॥३४॥
1. शालिनीवृत्तम् । २. अलम्धेपु-प०, ३० । ३. उपजातिवृत्तम् ।