________________
तुर्दशः सर्गः
कम् १ खेल क्रीडाम्, कथम्भूतं बलम् । अखिलं समस्तं तु पुनः निक्तृते, किम् १ एकं रजः, कथं सत् १ सलिलधिनिषिद्धमिति ॥ २९ ॥
तद्वानेयद्विपमदमरुद्भ्रान्तचित्तं कथञ्चिद् भूतावेशादिव शिरो धुन्वदाधोरणानाम् । तीरोपान्तप्रहितनयनं हास्तिकं वारि तीर्ण
गन्तुं सेतुः कृत इव घटाबद्धमक्षौहिणीनाम् ||३०||
,
तदिति-तीर्णम् किम् ? हास्तिकं हस्तिसमूहः, किं तीर्णम् ? वारि जलम् कथम्भूतं सन् ? घटाचदम्, क इवोत्प्रेक्षितम् १ सेतुरिव कथम्भूतः १ विहितः, किं तुम ! गन्तुम, कासाम् ? अक्षौहिणीनां सेनानाम्, कथम्भूतं हास्तियम् ! सीरोपान्तप्रहितनयनं तदसमीपप्रेरितलोचनम्, किं कुर्वत् ? धुन्वत् कम्पयत्, किम् दस्तक, पाम् किं कुर्वत् ? भ्रमत् कस्मादिव ? भूतावेशादिन ग्रहावेशादिव, कथम्भूतावेशोऽजनिष्ट ! कथञ्चित् केनचित्प्रकारेण पुनः कथम्भूतम् ! तद्वानेयद्विपमदमरुदुद्भ्रान्तचित्तं वने भवा वानेयाः वानेयाश्च ते द्विपाश्च वानेयद्विपाः तस्य समुद्रस्य वानेयद्विपास्तेषां मदमस्ता भ्रान्तं चित्तं यस्य तत्तथोक्तं समुद्रवनभदेभमदामोदवायुसंमोहितचेत इत्यर्थः ॥ ३० ॥
बाजी वायुमयं जयं जवमयं चित्तं स चेतोमयं
देहं विदिवाखिलोsपि चटुलोऽप्यारोरेवाशये ।
२६१
कस्याः १ श्वभ्वाः,
काये चैक्यमुपेयिवानिव वशादर्णः समुत्तीर्णवान्
द नाम विवर्तते मयितुः शीलेन कालान्तरे ॥ ३१॥
वाजीति - समुत्तीर्णवान् कः १ स बाजी अश्रः अत्र जात्यपेक्षयैकवचनम् किम् ? अर्णो जलम् कस्मात् १ वशात्, कस्यैव १ आरोदुरेव अश्ववारस्यैव, कथम्भूतः १ अखिलेोऽपि पुनः चटुलेोऽपि चञ्चलेोऽपि, कइवोत्प्रेक्षितः ! ऐक्यम् अभेदम् उपेयिवानिव प्राप्तवानिव क्क ! आशये हृदये काये शरीरे च, कस्यैव ? आरोरेव किं कुर्वन्निव वायुमयम् अनिलनिर्माण जवं वेगं विभ्रदिव घरन्निव तथा चित्तं मनः जवमयं वेगनिर्माणं विश्रदिव तथा विभ्रदिव, कम् । देहम् कथम्भूतम् १ चेतोमयं मनो निर्माणम्, युक्तमेतत्, नाम अहो विवर्त्तते परिणमति, किम् ? दभ्यं वस्तु, दमयितुः शिक्षासमर्थस्याचार्यस्य शीलेन कौशल्यगुणेन, क कालान्तरेर समयान्तरे ॥ ३१ ॥
प्राप्तव्योमासङ्गमोघं रथानां सव्येष्टास्तेऽनादिचक्रभ्रमेण ।
मुक्ताशं संसारपारं सुखं तं भव्यं सन्मार्गा इव स्मानयन्ति ||३२||
प्रयाणको खेल समझती वह पुरुष सेना भी पार हो गयी थी केवल " 'गंगाके द्वारा रोका धूलिपुञ्ज ही इस पार रह गया था] ॥ २९ ॥
जंगली हाथियों के मदजलसे षासित गंधके कारण कुछ कुछ मत्त अतएव भूतावेशके प्रभाव के समान महावतोंके शिरोंको हिलाते हुए, उस किनारेकी भूमिपर दृष्टि गढ़ाये और पानीको पार करके व्यूह-रचनासे चलते हाथियोंका समूह ऐसा लगता था; मानो सेनाके जानेके लिए पुल ही बना दिया हो ||३०||
पूरीकी पूरी चंचल अश्वसेनाका वेग वायुके समान था, विश्व वेगमय था, शरीर चितमय था तथा चित्त और शरीर एक-मेक हो जानेके कारण वद्द. अश्वारोहियोंकी प्रेरणा से जलराशिको पार कर गयी थी । उचित ही है शिक्षार्थी या विलेय समय बीतने पर शिक्षक या आचार्य के शीलसे प्रभावित होता है ॥ ३१ ॥
१. शिखरिणीवृतम् । २. मन्दाक्रान्तावृतम् । ३. शार्दूलविक्रीडितम् वृत्तम् ।