________________
२६०
द्विसन्धानमहाकाव्यम् स्पेक्षिता ? दिक्षुष्टुमिच्छुरिव, किम् ? प्रमाणं प्रकृष्टं मानं प्रमाणम्, कथम्भूतम् ? आद्यन्तम् आदिश्च अन्तश्च आद्यन्तौ आद्यन्तौ यस्य तदाद्यन्तं वाथवा पूर्वापरं पारम्पर्यतया प्रसिद्धं प्रमाणं दिक्षुरिव, कस्मात् १ प्रथमाभिएतात् प्रथमसम्बन्धात् ।
भारतीयः-व्यासवती, का ? सेना, काम् ? आपगां नदी गङ्गाम्, कथाभूता समुद्रवी ? रक्षितसर्वलोका आनन्दिताखिलविश्वा, केन कृत्वा ! बलेन सामथ्येन बलभद्रेण वा पुनः रामुद्रतिः मुदि रतिः मुद्रतिः सह मुद्रत्या वत्तते इति समुद्रतिः इपरत्या सह वर्तमाना पूर्वार्द्ध पूर्वोक्तव्याख्यानविषयं बोधव्यम् ॥२८॥
समुद्रं हा न्यायं विदधदाहितस्यापिहितधीः
___ स नीलाभोगङ्गां व्युदतरदवन्विष्णुरखिलम् । गतं खेलं कुर्वदलमपि तथा वानरमयं
.. रजस्त्वेकं चम्बाः सलिलधिनिषिद्धं निववृते ॥२९॥
द्विः। समुद्रमिति-हा कष्टं व्युदतरत् व्युत्तीर्णवान् , स विष्णुर्लक्ष्मणः, कम् ? समुद्रम्, कथम्भूतम् ! नीलाभोग नील आभोगो यस्य तम्, किं कुर्वन् ? विदधत् कुर्वन् , किम् ? न्यायं नीतिम् , कथाभतो विष्णुः १ हितधीः हितं सुखं तत्कारणं च, हिते धीर्यस्य स हितधीः, कस्यापि १ अहितस्यापि शत्रोरपि अथवा विदधत् कुर्वन् , किम् ? क्षन्यायं छाने आयं प्रध्वंसस्य प्राप्तिम् । अहितस्य रिपोः, कथम्भूतोऽपि ? हितधीरपि उपकारनिष्टबुद्धिरपीत्यर्थः, किं कुर्वन् ! अवन् रक्षन् , काम् ! गां मेदिनीम् तथागतं , किमपि ? बलमपि, कुर्वत् , किम् कुर्वत् ! अलं विभूषाम् , क ! खे गगने, कथम्भूतं बलम् ! वानरमयं वानरा हेतुर्यस्य तद्वानरमयं पुनः अखिलं तु पुनः निववृते निवृत्तम् , किम् १ एक रजः कस्याः १ चम्वा : सेनायाः, कयम्भूतं सन्निवृत्तम् १ सलिलधिनिषिद्धमिति ।
___ भारतीया-व्युदतरत् , कः १ स विष्णुर्नारायणः, काम् १ गङ्गां सुरसरितम् , किं कुर्वन् ? विदधत् , कम् ! न्यायं नीतिम् , कस्य ? अहितस्य शत्रोः, किं कुर्वन्नपि.१ अबन्नपि, कम् ? न्यायं नीतिम् , क ? आत्मनीतिसंयोज्यम् , कथम्भूतो विष्णुः १ नीलामः श्यामलकायकान्तिः पुनः हितधीः हितेष्वन्यभिचारिष धीर्यस्य स हितधीः, पुनः कथम्भूतः ? समुद्रहाः, मुत् हर्षः रहो वेगः मुदो रहः मुद्रहः सह मुद्हसा वर्तते इति समुद्रहाः, अथवा व्युदतरत् गङ्गां स विष्णुः किं कुर्वन् ! विदधत् कुर्वन् , किम् ? आयं संयोगम् , कया सद्दः १ हान्या विनाशेन, कस्य १ महितस्य विपक्षस्य, किं कुर्वन् ? अवन् रक्षन् , कम् । समुद्रम् , २ः ध्वनिः, सह मुदा घर्तते इति समुत् समुच्चासौ रश्च समुद्रः तं समुद्रं सानन्दरवमित्यर्थः, व १ आत्मनीत्यध्याहार्यम् , कथम्भूतः सन् ! अपिहितधीः अनावृतमतिः शानावरणीयकर्मसंयोगवियोगात् सकलशास्त्रप्रवीणबुद्धिरित्यर्थः तथा गतम्, किम् बलमपि. कयम्भूतम् १ नरमयम् , वा हवाथे, तेनोपमार्यो लभ्यते, किं कुर्वदिव गतम् ! कुर्वदिव,
इच्छासे ही, अपने सामर्शदाय समस्त पृथ्वीको आक्रान्त करती, विश्व-विजयिनी वह सेना समुद्र तटपर पहुँच गयी थी [""इच्छासे ही, नारायणकी उपस्थितिके कारण सानन्द और अनुरक्त, तथा समस्त लोकको प्रसन्न करती उस सेनाने गंगा नदीको व्याप्त कर लिया था ] ॥२८॥
शत्रुके भी कल्याण करनेका इच्छुक, न्यायका फर्ता तथा पृथ्वीकी रक्षामें तत्पर लक्ष्मण नीली नीली शोभामय समन सागरको पार कर गये थे। और वानरोंकी सेना भी आकाशमें (रखे) पूर्ण रूपसे चलती हुई पार हो गयी थी। समुद्र के जलसे शान्त अतपय रोकी गयी सेनाको धूल ही केवल लंका जाते जाते लौट आयी थी [शत्रुके लिए विनाशक संयोग (हान्याय) का कर्ता, समस्त आनन्दमय प्रसंगोंका रक्षक, बुद्धिमत्ताके लिए ख्यात (अपिहितधीः) तथा नील कान्तिके धारक उस विष्णुने गंगाको पार कर लिया था। और