________________
द्विसन्धानमहाकाव्यम्
उच्छ्वासादिति - समतुलयन्निय सम्यक् प्रकारेण तुल्यन्ति स्मेव, के १ कार्माः कर्मणि नियुक्ताः कार्माः कार्यवाहाः पुरुषाः, कम् ? सत्कारं सम्मानम् केषाम् ? अधीश्वराणां स्वामिनाम्, तथा समतुलयन्निव च, के ? कार्याः, किम् ? कर्म, कथम्भूतम् ? निजनियतं कर्मणोर्मध्ये किं न्यूनं स्यात् किमधिकं स्यात् इति कथम्भूताः सन्तः ? मध्यस्थाः सत्कारकर्मणोरित्यध्याहार्यम् पुनः कथम्भूताः । अध्वनीना: अध्वानमलङ्गामिनः, किं कुर्वन्तः ? विविधभर कार्यभारं वदन्तः, कथम्भूतम् ? उच्छ्रसात् आयासवशात् नासाद्वारेणवायुविमोचनात् लघुम् ॥ २० ॥
7
सेनैवं विरचितपार्थवाजिवेगादिक्ष्वाकुस्थितिविधिना यशो निधित्सुः । प्रस्थानात्प्रभृति पृथग्विधा निवेशान्नात्रुट्यञ्जलनिधिगामिनी धुनीव ॥ २१ ॥
सेनेति-सेना निवेशान् प्रभृति स्थितियोग्यप्रदेशं मर्यादीकृत्य प्रस्थानात् प्रयाणकम् प्रदेशात् नाट्यत् न त्रुटतिस्म के ? धुनीव नदी यथा, कथम्भूता १ जलनिधिगामिनी, कथम्भूता सेना पृथग्विधा विविधा, पुनः कम्भूता ? निधित्सुर्निधातुमिच्छुः किम् ! यशः कस्मात् १ एवं १ विरचितपार्थया जिवेगात्, एवमिति शब्दोऽ ङ्गीकारे वर्त्तते, तस्य सतामवश्यंभावितत्वात् एवमेवमित्यङ्गीकारेण कृत्वा विरचितं पार्थवं यस्मिन् स एवंविरचितपार्थवः अङ्गीकार विहितपृथुत्वः, आजो वेगः आजिवेगः संग्रामोत्सुकत्वमित्येवं विरचितपार्थवश्वासावा जिवेगश्र, एवं विरचितपार्थिवा जियेगस्तस्मात् केन १ इक्ष्वाकुस्थितिविधिना इक्ष्वाकूणां रामलक्ष्मणादीनां स्थितिविधिः इक्ष्वाकु स्थितिविधिस्तेन, इक्ष्वाकूणामाशयेति ।
२५६
भारतीय:- सेना नानुयत्, कस्मात् ? निवेशात् कथम् ? प्रभृति, कस्मात् ? प्रस्थानात् कथमेव एवमुक्तप्रकारेण, केव १ धुनीव, यथा धुनी न त्रुट्यति, कस्मात् निदेशात् उत्पत्तिस्थानमादिकृत्वा स्थितियोग्यप्रदेशं मर्यादी कृत्य न त्रुदयतीत्यर्थः । कथम्भूता सती ? जलनिधिगामिनी, कथम्भूता सेना ? पृथग्विधा विविधा, पुनः कथम्भूता ? यशोनिभित्सुः कासु ? दिक्षु आशासु, केन ? आकृस्थितिविधिना कुम् आ आकु आकोः स्थितिः आकुस्थितिः तस्या यो विधिः तेन, पृथ्वीं व्याप्यावस्थान विधानेनेत्यर्थः पुनः विरचितपार्थवाजिवेगा, पार्थोऽर्जुनः पार्थस्य वाजी पार्थवाजी, विरचितः पार्थवाजिनो वेगो यया सा तथोक्ता ||२१||
वीभत्सं रणरुचिरङ्गदोर्जितश्रीराशंसुर्जित परभूमिपावनिश्च ।
भीमोघस्थितिरिपुदुर्धरं स्वरूपं पौरस्त्यां धुरि गतिमापतां ध्वजिन्याः ||२२||
द्वि० बीभत्स मिति - आपतरं प्राप्तवन्तौ कौ ? अङ्गदः पावनिश्च हनूमान् एतौ काम् ? गतिम् कथम्भूताम् ? पौरस्त्यां पुरो भवा पौरस्त्या ताम् अप्रभवामित्यर्थः कस्याः १ ध्वजिन्याः सेनायाः धुरि, कथम्भूतोऽङ्गदः पावनिश्श्र १ रणरुन्त्रिः रणे संग्रामे रुचिः प्रीतिर्यस्य सः, पुनः अर्जितश्रीः पुनः भीमो भयानकः
अपनी महाप्राणता अथवा लम्बी साँस रोककर नाना प्रकारके भारीको अनायास ही ले जाते हुए विहंगी (कावर ) धारक कुशलतापूर्वक मार्गको पार करते हुए, स्वामियोंके सम्मान और अपने पर आये दायित्व इन दोनों (कौन बड़ा है और कौन कम है) को मध्यस्थके समान तोलते हुए समान लगते थे ॥ २० ॥
इक्ष्वाकु वंशधरोंकी आज्ञासे युद्धकी त्वराकी विशालता (पार्थच + आजियेगात् ) । से परिपूर्ण नाना प्रकारकी रात्रव सेना विजयके यशकी प्रतिष्ठा करने के लिए नदीके समान समुद्र की ओर बढ़ती हुई भी प्रारम्भसे लेकर लक्ष्य पर्यन्त चली गयी थी बीचमें कहीं भी टूटी नहीं थी [ अर्जुनके घोड़ोंके वेगसे ( पार्थ + वाजि ) समस्त पृथ्वीको आक्रान्त करके ( आ-कु-स्थिति-विधिना ) दिशाओं में अपनी कीर्ति स्थापित करनेके लिए चतुरंग पाण्डव सेना समुद्रगामिनी नदीके समान स्कन्धावार से लेकर युद्धस्थली पर्यन्त अखण्ड रूपसे फैली थी ] ॥२१॥
युद्धके प्रेमी, रौद्ररसकी प्रशंसा करनेमें लीन, लक्ष्मीके निधान, शत्रुओंकी भूमिके विजेता और भयके कारण स्वयमेव निरुत्साहको प्राप्त शत्रुओंके लिए युद्ध में दुर्धर अंगद