________________
द्विसन्धानमहाकाध्यम् आत्मैव स्वयमवधार्यते कथंचिद्दुर्वारः परिणतमण्डलः प्रतापी । नामेति व्यभिचरितं तदातपत्रैः पूषास्तं गत इब न विर्ष पुपोष ॥१३॥
आत्मेति-नाम अहो व्यभिचरितम् , कैः? तदातपत्रैः नरेन्द्रधर्मधारणैः कथमिति ? अवधार्यते निश्चीयते, कः ? आत्मा स्वरूपम् , केन ? सूर्यगेत्यध्याहार्य च, कथम् ! स्वयमेव आत्मनैव, कथचिन्महता कष्टेन, भवामि, कोऽसौ ? अहम्, कथम्भूतः ? प्रतापी प्रतापवान् परिणतमण्डलः पुनः दुर्वारो दुःखेन वरीतुं शक्य इत्यतएव प्रयाण समये पूषा सूर्यः विपम् आतपं न पुपोप न पुष्णाति स्म, क इवोत्प्रेक्षिते ? अस्तं गत इव ॥१३॥
निःशेषोऽप्यधिषि बद्धचित्रचिलो मातङ्गास्तुरगतरङ्गभाजि तुङ्गः । नौसंघः समभिपतनमहाकरानं सेनाब्धावक्तरदुच्चकर्णधारः ॥१४॥
निःशेष इति-मातङ्गो हत्ती सेनाधौ सैन्यसमुद्रे अतरत् तरति स्म, अत्र जात्यपेक्षयकवचनम्, कथम्भूते सेनाब्धी ? नुरगतरङ्गभाजि वाजिकल्लोलाभिते, कथं यथा भवत्यतरत् ? सम अभिपतन् महाकराग्रम् ऊर्वीभवन् महाशुण्डाग्रम् , कयम्भूतोऽपि मातङ्गः ? निःशेषोऽपि समस्तो:-पि बद्धचित्रचिहः नियमितविविधध्यजः, कयं यथा भवति ? अधिपि प्रतिझम्बकम् , पुनः कथम्भूतः १ तुङ्गः उन्नः पुनः उच्चकर्णधारः उच्चैः कर्णवर्तिका इत्यर्थः । उपमार्थो ददर्यते-क इवातरत् मातङ्गः ? नौसंघ इव यथा निःशेषोऽपि प्रवणसमूहस्तरति, क्छ ? समुद्र, कशम्भूते १ तुरगतरङ्गमाजि, फयाभूतो नौसंघः ? उच्चकर्णधारः उच्चैर्नियामक इति । अन्यत् समम् ||१४॥
यद्रं निकटतरं हयाः समीयुर्नेदीयो यदतिययुः क्षणादवीयः । दूरस्थं यदसुलभं तदाप्तुकामस्तत्याप्तं त्यजति नवप्रियो हि लोकः ॥१५॥
यदिति-समीयुः संजग्मुः झ्याः अश्याः, किं तत् ! निकटतरं समीपतरं स्थानम् , यत् विद्यते किम् ? दूरम् | अतिययुरतिशयेन गताः किं तत् ? दवीयो दूरतरं स्थानम्, कथम् ! क्षणात् क्षणमात्रेण, यद्विद्यते, किम् ? नेदीयो निकटतरम् , युक्तोऽयमर्थः, हि यस्मात् कारणात् त्यजति, कः ? लोको जना, किम् १ तद्वस्तु, कथम्भूतम् ! यत् संप्राप्तं लब्धम् । कथम्भूतो लोकः १ नवप्रियः नवं प्रियं यस्य सः, पुनः आप्तुकामः लन्धुकामः, किम् १ तद्वस्तु, कथम्भूतम् ? यत् दूरस्थं पुनः कथम्भूतम् ? असुलभं दुर्लभम् । अथवा असुभिर्लभ्यते असुलभं प्राणाः सुलभाः वस्त्विदं दुर्लभं चेति मनसि कृत्वा प्राणान् दत्वा गृह्यत इत्यर्थः ॥१५॥
वधीभिर्विमथितमग्रयपश्चिमाभिः स्वेदाम्भः सितरुचि फेनिलं हरीणाम् । रूप्यस्य स्फुरदिव मण्डनं चकाशे केषां वा श्रमफलमुमति न धत्ते ॥१६॥
सेनामें जाते छत्रोंने थोड़ी सी भूल की थी। उनके कारण अस्तको प्राप्तके समान सूर्यका प्रताप पुष्ट नहीं हो सका था। अपितु पूर्ण रूपसे बढ़ा अपना गोलाकार होनेपर भी प्रतापी तथा जाज्वल्यमान सूर्य अपने आपको भी किसी तरह समझ पाता था ॥१३॥
__ रंग-बिरंगी और चिह्नोंयुक्त ध्वजाओंसे शोभित, श्रेष्ठ महावतोंसे परिचालित, लम्बी सूहीको आगे फटकारते ऊँचे-ऊँचे समस्त हाथी अश्वारूपी तरंगोंसे भरे सेना समुद्र में वर्षाकालीन नौकाओंके समूहके समान कूद पड़े थे [ वर्षाकालीन समुद्र में भी लहरै तेजीसे चलती हैं, बड़े-बड़े ग्राह उछलते रहते हैं तो भी विविध पालोसे युक्त, कर्णधारों द्वारा खेयी गयी, पतषार चलाती और ऊँची-ऊँची समस्त नौकाएँ चलती है ] ॥११॥
दौड़ते हुए घोड़े दूर जो पदार्थ थे उन्हें निकटतरके समान पा जाते थे और जो बहुत दूर थे उनमें भी निकटस्थोंके समान आगे निकल जाते थे । ठीक ही है, क्यों कि नूतनका प्रेमी संसार सरलतासे अप्राप्य तथा दूरस्थको प्राप्त करना चाहता है और जो प्राप्त है उसको छोड़ देता है ॥१५॥