________________
चतुर्दशः सर्गः पाः के रिव १ तमालप्ररोहैरित्र, सुगममेतत् , पुनः कै समचरन्त ? दृशां लोचनानां विलासैः कटाक्षविक्षेपः, कथाभूतैः दृशां विलासैः ? दिगन्तं सोत्पलं सकुवलयं सर हव सरोवरमिव कुर्वद्भिविदधन्द्रिः ।। ९ ॥
उत्कार्तस्वररुचयोऽपि सौम्यभावा भामिन्यः सहजघनाः कुचोदिताङ्गयः । मेवालीप्धिव करिणीषु दिव्यरुच्या लालित्यात्तडित इवाभवत्स्फुरन्त्यः ॥१०॥
उत्कात्विर इति-भामिन्यः अभवन्संजाताः, कथम्भूताः ? सौम्यभायाः प्रसन्नतयाशान्तरूपाः, कस्मात् ? लालित्यात् मनोहरत्वात् , किं कुर्वन्त्यः १ करिणीषु भासमानाः पुनः उत्कास्विरमचयोऽपि निष्टप्सकाञ्चनभासोऽपि गौरवर्णकान्तयः इत्यर्थः, पुनः सहजघनाः पुनर्दिव्याच्याः मनोहराभरणाः पुनः कुचोदिताशयः कुचाभ्यां स्तनाभ्यामुदितम् उन्नतम् अहं यासो ताः कुचोदिताशयः, काइव का वाऽभवन् भामिन्यः ? मेघालीषु तडिश इत्र, यथा मेघालीपु स्फुरन्त्यः तडितो भान्ति, कथम्भूताः ? सौम्यगावाः, कस्मात् ? लालित्यात मनोजस्वात् कन्याः लालित्यम् ! दिव्यरुच्याः मनोहरदीसेः, पुनः उत्कार्तस्वररुचयोऽपि उत्क उत्कट: आतः भयानकः स्वरः शब्दो यत्र सा चियासां ताः निखिलजननयनकम्पनकारिणी विद्युतः स्फूर्तिः रचिरभिधीयते, पुनः सहजघनाः सहजाः सह सार्द्ध जाता घना मेघा यासा ताः, पुनः कुचोदिताशयः को भुवि चोदितं प्रेषितमङ्ग शरीरं याभिस्ताः ॥१०॥
उन्नेतुं तपनवितापमङ्गनानां छन्नाभिर्मणिमयकम्बलैधुपीभिः । शोणामित्रभुरधिरुडसांध्यरागा गच्छन्त्यस्तय वायु परियः १११
उन्नेनुमिति-करिण्यः वृपीभिः करिक्रम्बस्नः बभुः, कथग्भूताभिः ? शोणाभिलोहिताभिः पुनः मणिमयकम्बरलै छन्नाभिझम्पिताभिः, का इव ? अम्बुदां मेघानाम् , किबन्तभिदं रूपम् 'आतो धातोः' इत्यनेन सूत्रेणाकारन्टोपः । ततय इव श्रेणय इव पुनः अधिरूढसान्ध्यरागा अधिमटः सांध्यो रागो याभिस्ताः, किं कत्तुम् ? तपनयितापं सूर्यातपम् उन्नेतुं निराकर्तुम् , कासाम् १ अङ्गनाना राजीनाम् ||११||
मायूरं गतयुतनौप्लवं गतानां वाहानां पथि परतोऽधिरोपिताभिः । बालाभिः कुचभुजपीडिता युवानस्तद्भयः स्थपुटदरीष पानमीषुः ॥१२॥
मायूरमिति-युवानः तरुणाः स्थपुटदरीषु नीचोच्चभूमिगत सु तद्यानं शिविकाम् (यात्राम् ) ईषुः वाञ्छन्ति स्म, कथम् १ भूयोवारंवारम्, कथम्भूताः सन्तो युवानो वाञ्छन्ति स्म ? कुचभुजपीडिताः स्तनबाहुकदर्शिताः, काभिः । बालाभिः तारुण्यरसकूपिकाभिः तरुणीभिः, कथम्भूताभिः ! अधिरोपिताभिः, क ? परतः पृछे, केषाम् ? वाहानां वाजिनाम्, कथम्भूतानाम् ? गतानां प्राप्तानाम्, किम् ? गतं गमनम्, कथम्भूतम् ! मायूर मयूराणामिदं मायूरम् , उत अथवा गतानाम्, कम् ? नौप्लवं यानपात्रगमनम् , क ? पथि अध्वनि।।१२॥ बनाती और हथिनियोंपरकी जाती हुई दोनों सेनाओंकी रानियोंकी छटा ही निराली थी ॥९॥
तपाये हुए सोने के समान कान्तिमती होकर भी अत्यन्त सौम्यशीला, सुन्दर समान जंधाधारिणी, स्तनोंके उभारयुक्त, रानियाँ मेघपंक्तिके तुल्य हस्तिनियों में भी अपने अलौकिक लालित्यके कारण विजलीके समान शोभित हो रही थीं विद्युत भी मेघोंके साथ उत्पन्न होती है, कर्कश भयानक कड़क करती है, असाधारण चमक होती है, करिणीके समान काली मेघालिमें अपने ज्योतिपुंजसे चमकती है तथा पृथ्वीकी ओर बज्र रूपसे गिरती है ] ॥१०॥
___ रानियों के ऊपर आती धूपको रोकनेके लिए मणि जटित कम्बलोंसे ढकी हुई, गेरू आदिकी श्रंगार-सज्जाके कारण लाल लाल फलतः उड़ती मेघपंक्ति के समान जाती हुई हृथिनियोंकी शोभा हुई थी [ मेघपंक्ति भी सूर्यके आतपको 'रोक लेती है, मणि आदिके उत्पादक जलराशिसे पूर्ण होती है, सन्ध्याकी लालिमाके चढ़नेपर लाल हो जाती है ] ॥११॥
मोरके समान उड़ते अथवा नौकाके समान सरपट जाते घोड़ोंकी पीटपर बैठायी गयी फलतः आगे बैठे युवकको कुचों और भुजाओंसे जोरसे जकड़ती हुई तरुणियोंके कारण घे बार-बार यही इच्छा करते थे कि सरल मार्गसे न जाया जाय ॥१२॥