________________
२५२
द्विसन्धानमहाकाव्यम् अतीवरक्षणभरणपोषणयेत्यर्थः, अथवा उच्चैः प्राः इति विशेषणं राज्ञाम् , कथम्भूतास्ते राजानः १ उच्चैप्रा पृङ् व्यायाम इत्यस्य रूपं प्रियते इति प्रः, अक्प्रत्ययः, उच्चै प्रो येषां ते उच्चैःप्राः उच्चव्यायामवन्तः शस्त्रास्त्रकृतश्रमाः पुनः कथम्भूतया ? सादिस्थितियुतया अश्वारोहाधिष्ठितया, (क) उच्चैः प्रासादिस्थितियुतया उच्चैः प्रासादाः सन्ति येषां ते उच्चैःप्रासादिनः सप्तभूमिगृहस्वामिनः उच्चैःप्रासादिनामिव या स्थितिः तया युतया एतेन सेनायां गुदुरपटमण्डपादिसमृद्धिरभ्यधाथि, ये राजानः कुन्त्यां कुन्तीविषये जननं जन्म इताः प्राप्ताः युधिष्ठिरादयः इत्यर्थः, कथाभूताः ? धामा शरीरेण तेजसा विभासयन्तः शोभगानाः, कथम्भूतेन धाग्ला ? अचितेन लोकाशस्यैन पुनः नभःसदा नभसि सीदतीति तेन गगनविजृम्भमाणेनेत्यर्थः ||७||
शौर्यात्तस्थिति विषमाभयादवोत्थं वैराटं चतुरगकुञ्जरप्रधानम् । सौमित्याहितरति संयदुत्कपीनं गत्वैक्य जगदिव तबलं चचाल ॥८॥
शौर्यति-चचाल चलति स्म, किम् ? तलम् , तेषां बलं तदलम् , किमिव चचाल १ जगदिव, किं कृत्वा ? पूर्वमैक्यं गत्वा, कथम्भूतम् ! संयदुत्कपीनं संयति संग्रामे उत् उच्चैः कपीनाम् इनः अधिपो यत्र तत् , अथवा संयदुत्कपयः इना प्रभवो यत्र तत् संग्रामोत्कटमर्कटनायकगिर्थः, पुनः सौमिच्याहितरति सुमित्राया अपत्यं पुमान् सौमित्रिः लक्ष्मणः तेन आहिता रतिर्यत्र तत् पुनः वैराटं बैरम् अटति वैराटं वैरगामि, पुनः कथम्भूतम् ? चनुरगकुझरप्रधानं चतुरं गच्छन्तीति चतुरगाः, चतुरगाः कुजराः प्रधाना यत्र तत् पुनः दवोत्थं दवाग्निसमुत्पन्नम् , कया ? विषमाभया तीव्रतरदीया पुनः शौर्यान्तस्थिति क्षात्रधाररीकृतस्थिति ।
भारतीये-तद्धलं सैन्यं चचाल, कथाभूतम् ? संयदुत्कपीनं संयते रणाय उत्कैः उत्कष्टितैः पुंभिः पीनं पुष्टं निरन्तरम् , पुनः सौमिच्याहितरति सौमिन्ये सौहार्दे आहिता रतिर्येन तत् समीचीनमित्रत्वारोपिता शक्तीत्यर्थः, पुनः शौर्यान्तस्थिति शूरो वसुदेवः शूरस्यापत्यं शौरिः नारायणः तेन अन्ता स्थितिर्यस्य तत्, पुनः विषमाभयादवोत्थं विषमाभा ये यादवस्तेभ्य उत्था यस्य तत्, तीव्रतरप्रतापबद्भयो यादवेन्य उत्पन्नम् तथा चचाल वैडर बलं विराटो नाम नरेन्द्रस्तस्येदं वैराटम् कथम्भूतम् ? तुरगकुञ्जरप्रधानं यकरिसनाथीकृतमित्यर्थः ।। ८ ।।
उत्कीर्णैरिव विधुभिमुखैस्तमालपारोहैरिव चिहुरैशां विलासैः । कुर्वद्भिः सर इव सोत्पलं दिगन्तं तद्देव्यः प्रसमचरन्त दन्तिनीभिः ॥९॥
उत्कीर्णैरिति-प्रसमचरन्त भासयन्तो गताः, काः १ तद्देव्यः तेषां पूर्वोक्तानां, राज्ञां महिष्यः तदन्तःपुरसीमन्तिन्यः, काभिर्दन्तिनी भिः किं प्रसमचरन्त ! दिगन्तमाशान्तम् , कैः कृत्वा १ मुस्खैराननै, कैरिवोनक्षित ? विधुभिरिव चन्द्ररिव, कथम्भूतैः १ उत्कीर्णैः उल्लिखितः, पुनः कैः प्रसमचरन्त १ चिहुरैः कुटिलकेशमान वे पाण्डध राजा मगध के मार्गपर चले जा रहे थे, निश्चित ही यह सेना रक्षण करने में अग्रणी अश्वारोहियोंसे भिरी थी ॥७॥
पराक्रमके परम श्रद्धालु, असाधारण प्रतापके कारण दावानल तुल्य, व्यूह रूपसे चलती मुख्य हस्तिसेना युक्त, युद्धमें शिरोमणि वानरोंके राजाओंसे पूर्ण सुमित्राके पुत्र लक्ष्मण में एक निष्ठ, फलतः एक सूध बद्ध होकर शत्रुके ऊपर बढ़ती हुई वह सेना संसारके समान प्रयाण कर रही थी।
लोकोत्तर प्रतापी यादधाले बनी, मुख्य रूपसे अश्वों और हस्तिमय विराट राजाकी सेना सहित, पारस्परिक मित्रताके भावकी प्रगाढ़ताके कारण सर्वथा एकरूप, युद्धके प्रेमी भटोंसे परिपूर्ण तथा शूर कुलमें उत्पन्न वासुदेव द्वारा नियन्त्रित वद्द सेना क्या चली थी अखिल विश्व ही मगधपर टूट पड़ा था ॥८॥ ___खोदकर बनाये गये चन्द्रोंके तुल्य सुन्दरमुखी, तमालके गाद अंकुरों सदृश केशधारिणी, नेत्रोंके विलास द्वारा समस्त दिशाओंको विकसित कमलयुक्त तालाबोंके समान १. सप्तक्षण गृहा--प० द.