________________
चतुर्दशः सर्गः दामा उन्न केशं प्रापितं मत्स्यानां मीनानां दाम माला यस्यां सा तथोक्ता, कैः १ तैः प्रसिद्धैः मरुद्भिर्वातैः, कथम् ! यथा भवति सामं साई यथा भवति, पुनः साश्वासा आश्वासैः जलप्रवेशैः सह वर्तमाना सा, कयम् ! प्रतिदिशं दिशं दिशं प्रति पुनः सारङ्गैातकैः विगाढा कथाभूतैः कृतमणिमण्डनैः मणयः सूक्ष्मसूक्ष्मा जलविन्दवोऽभिधीयन्ते, शब्दानामनेकार्थत्वान्तेषां मण्याकरत्वाद्वा कृतं मणीनां मण्डनं यैस्तैरिति ॥५॥
आनीलं द्विपमधिरुह्य रामभद्रः श्वेतोऽब्दं मिहिर इवासितं निरैयः । सिन्दूरधुतिरचितं स पीतवासाः कृष्णोऽध्र जलद इवारुणं तडित्वान् ॥६॥
आनीलमिति-रामभद्रो राघवः निरैयः निर्जगाम, किं कृत्वा ! पूर्वभानीलं सर्वाङ्गश्यामं द्विपं गजमधिसाह्य, क इन १ मिहिर इव यथा 'मेयोऽस्मितं नीलमब्द मेघमधिरुन (निर्गच्छति) कथम्भूतः मिहिरः । श्वेतः शुभ्रः । अत्र तात्पर्यमुपन्नस्यते, घनसभवनिवृत्ती सत्यां शरत्समवस्य प्रवृत्ती सत्यां गगनप्रवृत्तस्य नीलनीरदाधिरूदस्य जलरित्तोदरस्य शुभ्रा भ्रस्य शोमा नीलगजाधिरूढो रामो निर्गमनसमये अभार । तथा निरैयः, कः ? पीतवासा लक्षाण :, किं कृत्वा ! पूर्वमधिमा, किम् ? अभ्रम्, कथम्भूतम् ? सिन्दूरातिरचितम् , क इव ? जमद इव, यथा जलदो निर्गच्छति, किं कृत्वा ? पूर्वमधिसहा, किम् ? अभ्रम्, कथम्भूतम् १ अरुणम् आरक्तम् , कथाभूतः जलदः ? कृष्णः पुनस्तडित्वान् विद्युयुक्तः । अत्र भावो विभाव्यते दिनेशस्य निक्रान्ती संध्यायाश्च प्राप्ती सत्यां गगनतटगमनोन्मुखारणाममधिरूढस्य तडिद्युक्तस्य कृष्णस्य जलदस्य शोभा सिन्दूरद्युतिरचित्तगजेन्द्राधिरूढ़ो लक्ष्मणः पीताशुपरिधानो निर्गमनसमये विभराम्बभूवेति भावः।
भारतपक्षे-रामभद्रो रेवतीरमणः । पीतवासा नारायणः ॥६॥ ये कुन्त्यां जननमिता विभासयन्तो राजानः पथिषु नभः सदाञ्चितेन । धाम्ना ते ननु चतुरङ्गसेनयोच्चैः प्रासादिस्थितियुतया स्म संचरन्ते ॥७॥
य इति-ननु अहो संचरन्ते स्म निर्जग्मुः, के ? ते राजानः, कथम् ? उच्चैः, कया सह ? चतुरङ्ग सेनया हत्यश्वरथपदातिपृतनया, कथम्भूतया ! प्रासादिस्थितियुतया प्रासादीनि प्रास आदिर्येषां शस्त्राणां तानि प्रासादीनि, कुन्त-सेल्ल-मल्लि-तीरी-तोमर-यष्टि-मुद्र-शक्ति-चक्रादीनि तेषां स्थित्या युता तया किं, कुर्वन्तः १ ये त्यां तां प्रसिद्धां कुं पृथिवीं धाम्ना तेजसा पथिषु मार्गेषु विमासयन्तः, केषां थाना ? नभासदां विद्याधराणां सुग्रीवप्रभृतीनाम् , कथम्भूतेन घाना १ चितेन पुष्टेन, कथम्भूताः, राजानः ? जन-नमिताः जन-नमस्कृताः इति ।
भारतीये-ननु अहो संचरन्ते स्म, के ? ते लोकविख्याताः राजानः, केषु ? पथिषु, कया सइ १ तुरङ्ग सेनया हयवाहिन्या, कथम्भूतया ! उच्च प्रा पृ पालनपूरणयोरित्यस्य धातोःप्रयोगः पूरणं पृ० विच प्रत्ययान्तः विचः, सर्वापहारीनाशः, पालना रक्षणम् , पूरणं भरणपोषणादि, उच्चैः पूर्वस्या सा उच्चैःपृस्तया उच्चैःप्रा उच्छलते जलविन्दुयुक्त, भंवरोंसे ( आश्वास) भीषण, और सब तरफ उछलती मछलियोंकी माला से भूपित होती है ] जोरोंसे गर्ज रही थी ॥५॥
गहरे काले हाथीपर चढ़कर सिलधारी राम तथा बलराम युद्धके लिए निकलते थे। धन श्याम मेघोंके ऊपरसे उदित सूर्यके समान, पीताम्बरधारी तथा विद्युत (के समान अस्त्र)-धारी लक्ष्मण तथा कृष्ण सिन्दूरसे सजाये गये अतएव लाल हाथीपर जाते हुए ऐसे लगते धे जैसा सन्ध्याकी लाली से उड़ता विजलीयुक्त मेघ लगता है ॥६॥
जनताके द्वारा मान्य, सुग्रीव, आदि विद्याधरीके द्वारा पुट अपने तेजके द्वारा पूर्ण पृथ्वीको प्रकाशित करते हुए चे रामके पक्षके राजा लोग हस्ति-अश्व-रथ-पदाति चारों प्रकारकी प्रास, कुन्त आदि शस्त्रोंसे सुसज्जित सेनाके साथ मार्गमें चले जा रहे थे।
महारानी कुन्तीसे उत्पन्न, देवताओंके द्वारा भी मान्य अपनी शरीर कान्तिसे शोभाय1. 'मार्तण्ड' इति समुचितोऽर्थः—सं । २. शुभ्रभास्करस्य-सं० ।