________________
२५०
द्विसन्धानमहाकाव्यम्
पश्चात् , क ? इहास्मिन् लोके, किं कृत्वा १ पूर्वमधिरोप्य नीत्वा, कम् ! मान्यं जनम् , किमधिरोप्य ? अत्युच्च पदं स्थानम् ॥२॥
आरावं दिशि दिशि तं निशम्य तस्या रोमाञ्चैः परिहषितस्तनु पाणाम् । अम्भोदसधनस्योरथरत्ननधिः सरजे स्वयमिव सा विदूरभूमिः ।।३।।
आरावमिति नृपाणां राज्ञां तनुः रोमाञ्चैः रोमाङछुरैः सरेजे शुशुभेताम् , कथाभूतैः ? परिपितैः अत्यानन्दममुत्थितः, किं कृत्वा ? पूर्व तस्याः प्रयाणभेर्याः दिशि दिशि प्रतिदिशम् आरावं ध्वनि निशम्य श्रुत्वा, केव संरेजे १ यथा सा लोकप्रसिद्धा विदूरभूमिः विदूरो नामपर्धतः तस्य भूमिः, कथम्भूता ? अम्भो. दप्रश्रमरचोत्थरत्नसूचिः, अम्भोदस्य गेघस्य प्रश्रमरवात् उत्था उत्पत्तिर्यासां ताः रत्न सूचयो बस्या सा, कथम् ? स्थयमात्मनेति ||३||
रागादेः सह वसतोऽपि तापवृत्तेर्यः स्वस्मिन्नवधिरहो न कस्यचित्सः । भूपानां रिपुमभिपश्यतामिवोग्रं यत्कोपे स्फुरति रसान्तरं न जज्ञे ॥४॥
रागादेरिति-अहो आश्चर्य कस्यचित् कस्यापि न स्यात् , कः ? स योऽवधिः सीमा, कस्य ? रागादेः अविद्याधर्मस्य, कथम्भूतस्य ? तापवृत्तेः तापः वृत्तिर्यस्य सः तस्य, किं कुर्वतः १ सहवसतोऽपि एकत्रावस्थानचतोऽपि, क १ स्वस्मिन्नात्मनि, अतएव कारणात् न जजे न जातम् , किं तत् ? रसान्तरम् एकस्मात् रसाद. परो रसोरसान्तरं यत् स्फुरति बिजृम्भते, क सति १ कोपे, कथम्भूतम् १ यद्रसान्तरम् उग्रं सोढुमशक्यम् , केषाम् ? भूषानां नृपाणाम् ? कयम्भूतानामित्र ? रिघु शत्रुम् अभि सामस्त्येन पश्यतामिव निरीक्षमाणानामिव ||४||
सारङ्गः कृतमणिमण्डनैचिंगाहा साश्वासा प्रतिदिशमुन्नमत्स्यदामा । सामन्तैः पथि चलिता चमूः पयोधेवेलेव प्रबलमदध्वनन्मरुद्भिः ॥५॥
सारङ्गैरिति-अदध्वनत् ध्वनितवती, का ? सा चमः, कथम् १ प्रबलं प्रकृष्टरलं यथा, कथम्भूता सती ? चलिता, क ? पथि मार्गे, कथम् ? अमा सार्द्धम्, कैः १ सामन्तैः, पुनः कथम्भूता ? उन्नमत्स्यदा उच्चलद्वेगा, कथम् ? प्रतिदिशं दिशं दिशं प्रति, पुनः साश्या अस्वैः सह वर्तमाना पुनः सारङ्गैर्गतङ्गैर्विगाढा ध्याता कथम्भूतैः सारङ्गैः ? कृतमणिमण्डनैः कृतं मणीनां मण्डनं येषां तैः । केवादध्वनन् ? पयोधेः समुद्रस्य वेलेव, कथम्भूता सती ? पथि मार्गे चलिता, कथम् ? यथा भवति प्रबलं प्रौढप्रोटि यथा भवति तथा पुनरुनमत्स्यस्थापित करके बादमें शत्रुके द्वारा सामने ही की गयी अवज्ञाको कौन सहन कर सकता है ] ॥२॥
समस्त दिशाओं में प्रयाणभेरीके उस धोषको सुनकर परम आनन्दसे उठे रोमाञ्चके द्वारा राजा लोगोंकी काया वैसी ही शोभित हुई थी। जिस प्रकारसे वर्षार में मेघोंकी प्रथम गर्जनाको सुनते ही अपने आप निकले रत्नके शंकुरोसे युक्त विदूर-पर्वतकी भूमि होती है ॥३॥
__ मनमें प्रवल सन्तापका भाव होने पर किसी भी व्यक्तिको उसके साथ ही अपने आत्मामें रहनेवाले राग आदि भावोंकी सीमापर अनुभव नहीं होता है उसी प्रकार शत्रुको सामने खड़ा देखते हुए राम तथा कृष्णके अनुयायी राजाओंको क्रोध आ जानेके कारण दूसरे प्रबल रसोंका अनुभव ही नहीं हो रहा था ॥४॥
मणियोंके आभूषणोंसे सुसजित हाथियोंसे व्याप्त, घोड़ोंसे पूर्ण, वेगके साथ प्रत्येक दिशामें बढ़ती हुई और मार्गमें सामन्त राजाओंके द्वारा संचालित वह राधव-पाण्डव सेना आंधीके द्वारा उठायी गयी समुद्र की लहरोंके समान [ समुद्रवेला भी चातकपूर्ण, गणितुल्य