________________
चतुर्दशः सर्गः
श्रीपार्थः सपदि हरिस्तथा सरामः सुग्रीवः सदसि समं प्रभाविराटः। ___ निश्चित्य प्रकृतिषु शक्तिमभ्यमित्रं व्युत्तस्थुः प्रलयदवानला इवामी ॥१॥
श्रीपार्थ इति-अमी एते भूपाल्पः अभ्यभित्रं शत्रु लक्ष्यीकृत्य व्युत्तस्थुः अभ्युस्थिताः, क इवोत्प्रेक्षिताः ? प्रलयदवानला इच कल्पान्तकालवय इच, किं कृत्वा ? पूर्व निश्चित्य आत्मप्रतीतिमानीय, काम् ? शक्ति साभयम्, केषु विषये ! प्रकृतिषु सप्तम स्वाम्यमात्यादिस्वभावामु, के ते भूपाला इति दर्शयन्नाह-व्युत्तस्था, का ! हरिलक्ष्मणः, कथम्भूतः ? श्रीपार्थः श्रियं पाति श्रीपा:, श्रीपा अर्था यस्य सः श्रीपार्थः लक्ष्मीरक्षणापरायणप्रयोजनवान्, पुनः प्रभाषिराटः प्रभावी राठो यस्य सः प्रमाधिराटः सप्रमावनिः मयि सुग्रीवे करे करवाल गृहीतवति रणरङ्गे न मां प्रति कस्यचित् क्षत्रियकुमारस्य सम्मुखं स्थातुं शक्तिस्ति इति गर्जिगजिमध्वनि रित्यर्थः । क ? सदसि सभायां रारामः रामसहितः सुग्रीवः व्युत्तस्थौ ।
भारतीये—व्युत्तस्थुः, के ? अमी नरेन्द्राः। कयम् ? अभ्यमित्रम् , क इधोत्प्रेक्षिताः ? प्रल्यवानला इव, कृत्या पूर्व व्युत्तस्थुः ? निश्चित्य, काम् ? शक्तिम्, कासु ? प्रकृतिषु, व १ सदसि, के ते नरेन्द्राः १ इतिप्रकटयति-त्युत्तस्थौ श्रीपार्थः थियोपलक्षितः पार्थः श्रीपार्थः लक्ष्म्योपलक्षितोऽर्जुनः, कथम् ? सपदि शीघ्रम् , तथा व्युत्तस्थौ, कः ? स हरिः चक्रपाणिः, कि विशिष्टः ? सरामः बलभद्रसहितः पुनः सुग्रीवः शोभना ग्रीवा यस्य सः पुनः समं प्रभाः समं सम्यक् प्रकृष्टा मा यस्य सः, प्रकृष्टप्रतापवानित्यर्थः, तथा व्युत्तस्थी, कोऽसौ १ विराट इति ||१||
स्कन्धस्था मदकरिणः प्रयाणभेरी दध्वान प्रतिसमयं निहन्यमाना। अत्युच्च पदमधिरोप्य मान्यमारान्न्यक्कारं क इह परैः कृतं सहेत ॥२॥
स्कन्धेति-मदकरिणः मत्तमातस्य स्कन्धत्था प्रतिसमयं क्षणं क्षणं प्रतिनिहन्यमाना ताड्यमाना सती प्रयाणभेरी दध्वान ध्वमितवती । युक्तमेतत्-परैरन्यैर्दुर्जनः कृतं विहितं न्यक्कार कः सहेत, कथम् ? आसत्
स्वामि, अमात्यादि साता अपनी प्रतियोंकी शक्तिका सभामें निश्चय करके रामसे संयुक्त लक्ष्मीका रक्षक हरि (लक्ष्मण) तथा शोभायुक्त प्रतापके कारण दारुण सुग्रीव, शत्रुके विरुद्ध प्रलयकालीन दावानल के समान चल दिये थे [ स्वामी राजसभामें विचार करके लक्ष्मीका स्वामी अर्जुन, बलभद्रयुक्त कृष्ण तथा सुन्दर ग्रीवाधारी वैभव तथा प्रतापके लिए ख्यात विराटराज तुरन्त शत्रुके विरुद्ध"थे] ॥१॥
मदोन्मत्त हाथीके कन्धेपर रखी तथा प्रतिक्षण बजायी गयी युद्ध-यात्राकी मेरी जोरोंसे गर्ज उठी थी । निकटमें ही खूब ऊँचे तथा मान्य स्थानपर रखकर शत्रुके द्वारा बनाये गये नगाड़ेकी कौन उपेक्षा कर सकता है। सर्वथा सम्मानयुक्त अत्यन्त उन्नत स्थानपर
१. जनवानित्यर्थः कथम् ? सपदि शीघ्रम्, तथा व्युत्तस्थी, कः स रामः राघवः, कथम् ? सपदि तथा व्युत्तस्थौ, कः! स सुग्रीवः किष्किन्धनगराधिपः, कथम्भूतः ? प्रभांविराटः प्रभावी राटो यस्य सः प्रभाधिराटः सप्रभावध्वनिः, मयि सुग्रीवे कालकरालं करवाल रणरङ्गणे गृहीतवति सति माम्प्रति न कस्यचित् क्षत्रियकुमारस्य सम्मुखे स्थातुं शक्तिरस्तीति गर्जिर्जिमवनिरित्यर्थः क सदसि सभायाम् कथम् ? समं युगपदिति शेषः । "भारती-प. द. ।
२. सर्गेऽस्मिन् प्रहर्पिणी वृत्तम् ।