________________
२४८
द्विसन्धानमहाकाव्यम्
किम् ? इदमेतत् , कथम् ? इति उक्तप्रकारेण, कथम्भूतो हनूमान् ! नयपरः नयं पिपर्तीति सः, नीतेः पालक इत्यर्थः, कथम्भूतं पतिम् ! जयन्तं पराभवन्तम् , किम् ? रिपोः कुलधर्न कुलं च धनं च कुलधनम् अथवा कुलमेव धनम् , तथा हि स्फुटम् ऐति आगच्छति, किं कर ? महस्तेज; कृतार्थवत्रं कृतार्थस्य वक्त्रं रामस्थ वदनम् , कस्य ! विधोश्चन्द्रस्य, कथम्भूतं महः ? उपपौर्णमासं पौर्णमासीसमीपोद्भवम् ? कस्मात् ! अलनानन्दनवदनोद्गीर्णजनकतनयाकुशलकिंवदन्तीश्रवणादिति योज्यम् ।
भारतीये हे कृतार्थ कृतपुण्य ! हे नृप-श्रेणिक ! तथा तेनैव प्रकारेणायत प्राप्तवान् कोऽसौ ? अयं श्रीशैलनामधेयो दूतः, कम् ? पतिं चक्रपाणिम् , किं कुर्वन्तम् ! रिपोः कुलधनं जयन्तम् अभिभवन्तम् , किं कृत्वा ! प्राभृतं प्रदाय, कथम्भृतम् ? मुद्रिकासमुपलक्षितं मुट्रैव मुद्रिका अत्रैवकारोऽवधारणार्थोऽवगम्यते, तेनायमर्थः-यादवाना कुलकमायाता लक्ष्मीः मुद्रा गरुडमुद्रा वा ग्राह्या त्या समुपलक्षित मुद्रामुद्रितमित्यर्थः, किं किं कुर्वन् ? उद्यानस्थां कांचित् कामिनीम् आश्वासयन् , किं कृत्वा ? पूर्वमभिधाय च, किम् ? इदमेतत् कथम् ! इत्युक्त प्रकारापेक्षया, कथम्भूतो दूतः ! नयपरः नीतिनिष्ठः, यथा येन प्रकारेण ऐति, कि कत्त ? महः । किमेति ? वक्त्रं वदनम् , कस्य ? नृपतेः, कथम्भूतम् ? उपपौर्णमासम् , विधोरिन्दोः, कथम् ? हि स्फुटमिति ॥४४॥ इति निरवविधामण्डनमण्डितपण्डितमण्डलीमण्डितस्य पट्तचक्रवर्तिनः श्रीमष्ट्विनयचन्द्र पण्डित्तस्य गुरवासिनो देवादिनः शिवः स्वः कोमलचारुचातुरीचन्द्रिकाचकोरेण नेमिचन्द्रेण विरधितायां द्विःसन्धानरुवेर्धनञ्जयस्य राधवपाण्डवीयापरनाम्नः काव्यस्य पदकौमुदी नामदधानायां टीकायां हनुमनारायण
दूताभिगमनो नाम प्रयोदशः सर्गः ॥१३॥
ढाढस बँधाता हुआ वह नीतिमार्गका पालक दूस अपने स्वामीके पास वापस आगया था । स्वामी राम अथवा कृष्ण भी शत्रुओंके वंश तथा वैभवको जीतने में समर्थ थे तथा [दूतसे पल्लमाके समाचार सुनकर ] उनके मुख पूर्णमासीके चन्द्रमाके समान कान्तियुक्त हो उठेथे॥४४॥ इति निदोषविद्याभूषणभूषित पण्डितमण्डलीके पूज्य, षट्तचक्रवर्ती श्रीमान् पण्डित विनयचन्द्र गुरुके शिष्य, देवनन्दिके शिध्य, सकलकलाकी थासुर्य-चन्द्रिकाके चकोर, नेमिचन्द्रद्धारा धिरचित कवि धनम्जयके राषव-पाण्डवीय गामसे ख्यात द्विसन्धान कान्यकी पदकौमुदी टोकामें हनुमनारायणदूताभिगमन
नामका प्रयोदश सर्ग समाप्त ।
1. पृथ्वी छन्दः, तल्लक्षणम्-"जसौ असयला वसुग्रहयतिश्च पृथ्वो गुरुः [१. ई० ३-१९१]।