________________
त्रयोदशः सर्गः
૨૫૦
सेना मिति - हे क्षामोदरि विष्णोर्लक्ष्मणस्य इहास्मिन् प्रदेशे रथस्यमयीं स्यन्दनवेगेन निर्वृतां सेनां वाहिनीं त्वम् ईक्षितासे द्रक्ष्यसि कथम्भूताम् ? वीरकाक्रुस्थनादां धीरः काकुस्थस्य नादः यस्यां ताम् अक्षोभरामध्वनिम्, पुनः करै सह मया शोभया वर्त्तन्त इति समाः समाः करा येषां तैः सशोभण्डादण्डः दिग्गतैः दिक्षुप्रसृतेः नागैर्गजैः व्याप्तां पुनः कथम्भूताम् । महाभीममत्स्यध्वजौघ गरिष्टभयानकमीनाकारालम्बसमूहाम् कामिवेचिता १ कल्पान्तान्धिलुतिमित्र कल्पान्तकालजलधिप्रवभिव, कथम्भूताम् ? रथस्यमयीं रथस्यैव रयो रथस्यो सहेतुर्यस्यास्ताम् पुनः धीरका कुरुथनादां कुर्वसुधा, ताम् आ आकु, आकु तिष्ठति आकुस्थः वसुन्धरां व्याप्यस्थित इत्यर्थः, धीरं च कं व धीरकं निस्तरङ्गजलं गम्भीरजलमित्यर्थः, धीरकः आकुस्थो नादो यस्यां सा तथा ताम् अतलस्पर्शजल्वशान् मेदिनीव्यापिघोषामित्यर्थः पुनः नागैर्हस्तिभिः व्याप्ताम् कथम्भूतैः १ समकरैः सह मरे जलनरजीवविशेषैर्वर्त्तन्त इति तैस्तथोक्तेः । अत्र मकराणां साहचर्याजनागानां ग्रहणम् । पुनः कथभूतैः दिग्गतेः दिप पुनःariनजीवाम् भीमाश्च मत्स्या महान्तश्च ते भीमाच ते मत्स्याश्च महाभीममत्स्याः, (ते) ध्वजा इव ओधेषु जलप्रवाहेषु यस्यां ताम्, अतः कारणात् अचिरं शीनं त्वं तेन पद्मेश्वरेण रामेण संगन्तासे संगमिष्यसे ।
भारतीये - कृशोदरि ! त्वं विष्णोः दामोदरस्य रवमयी वेगमय सेनाम् ईक्षितारो, कथम्भूतां सेनाम् १ धीरकाकुस्थनादां काकुर्वक्रोक्तिः तस्यां तिष्ठतीति काकुस्थः धीरः काकुस्थो नादो यस्यां ताम्, पुनः कथम्भूताम् १ महाभीममत्स्यध्वजौधाम् भीमो वृकोदरच मत्स्यो विराटश्च भीममत्स्यौ तयोर्ध्वजोष आलम्बपंक्तिः महान् भीममत्स्यध्वजौघो यस्यां ताम्, अथ विष्णुसेनादर्शना नन्दरसादनन्तरं पद्मश्वरेण पद्माया ईश्वरेण संगन्ताखे । अतः अस्मात् प्रदेशात् अन्यत्सर्वं प्राग्वत् १ ॥ ४३ ॥
इतीदमभिधाय तां नयपरोऽयमाश्वासयन्प्रदाय नृपमुद्रिकासमुपलक्षितं प्राभृतम् । हृदायत पतिं रिपोः कुलधनं जयन्तं विधोस्तथैति हि कृतार्थवक्रमुपपौर्णमासं महः ॥ ४४॥
इति श्रीद्विसन्धानकवेर्धनञ्जयस्य कुतौ राघवपाण्डवीये महाकाव्ये हनुमनारायणदूताभिगमनो नाम श्रयोदशः सर्गः ॥ १३ ॥
>
,
इतीति- आयत आयातवान् कोऽसौ ? अयं हनूमान् कम् ? पतिं रामं पत्युः समीपमागत इत्यर्थः, कया ? मुदा हर्षे, किं कुर्वन् ! आश्वासयन् धीरयन् काम् ? तां जानकीम् किं कृत्वा ? पूर्वम्, प्रदाय दत्त्वा, किम् ? प्राभृतमुपायनम् कथम्भूतम् ? नृपमुद्रिका समुपलक्षितम्, किं कृत्वा १ पूर्वमभिधाय उक्त्वा,
1
"
आप यहाँ पर रथोंके वेगसे युक्त, सुन्दर शुण्डाधारी समस्त दिशाओंमें फैले हाथियोंसे पूर्ण, अत्यन्त भयानक मत्स्य चिह्नयुक्त ध्वजाओंसे छायी तथा काकुस्थ रामकी गम्भीर ध्वनि से चालित अतएव प्रलय समुद्र के पूर तुल्य [प्रलयपूर भी रथके वेगसे चलता है, पानी गहरा होता है, उसका रोर समस्त पृथ्वी में होता है, दिशा दिशामें मकर तथा नाग होते हैं, भीषण मछलियाँ ध्वजाकी तरह पानीपर उछलती हैं] विष्णुकी सेनाको देखेंगी और शीघ्र ही उस प्रभु पद्मके वा आपका मिलन होगा ।
अन्वय- विष्णोः रयमयों धीरकाकुस्थनादां समकरैः दिग्गजैः नागैः प्यासी महाभीम-मत्स्यऔषां कल्पान्ताधिप्लुतिमिव दक्षितासे अतः तेन पद्मेश्वरेण त्वमत्रिरात् संगन्तासे ।
अत्यन्त वेगशालिनी, भटोंकी व्यंगोक्तियोंके नादसे युक्त, समानतासे कर ग्रहीता प्रधान नागवंशी राजाओंसे परिपूर्ण, महान् भीम तथा मत्स्यराज विराट्की ध्वजाओं से शोभित फलतः प्रलयकालीन समुद्र के पूर तुल्य कृष्णकी सेनाको देखोगी और इस स्थान पर ही तुम्हारा उनसे मिलन होगा ॥४३॥
उक्त प्रकार से यह सब कहकर राजा रामकी मुन्दरीके रूपमें भेंट देकर उस सीताको १. मन्दाक्रान्ता मुक्तम् । तल्लक्षणञ्च "मन्दाक्रान्ता जलधिपढगैम्भनतो ताहरू चेत्” [ ० २०
३।९४ ] ।