________________
Key
२४२
द्विसन्धानमहाकाव्यम्
दीपस्य, तथा तवापि, कथम्भूतस्य तब १ स्नेहच्युतस्य प्रीतिरहितस्य नितरां कठोरह्दयस्येत्यर्थः । किं कुर्वतः सतः ? स्फुरतः विजृम्भमाणस्य, क ? गेहे मन्दिरे, कथाभूतस्य १ आइतस्य व्यापारितस्य, कया १ घरया भूम्या, सज्जरासम् इति क्रियाविशेषणं सीदति फ्लेशं करोतीति "सत्सु द्विषः" [जै० सू० २१३।५९] इति किप् , सद् द्वेषः, रायतीति र: “भातः कः" [जै० सू० २।२।३ ] रः शब्दः, असनम् आसः, सदो जातः सज्जः, सज्न३चासौ रश्च सज्जरः, सज्जरस्य आसो यत्र ज्वलनकर्मणि तत् राज्जरासं रोपप्रभवशब्दाक्षेपम् , पुनरपि कथम्भूतस्य ? उद्दीपनमात्रहेतोः उद्दीपनमात्रमेव हेतुर्यस्य तस्य दैवबिजम्भणमात्रकारणस्येत्यर्थः । दीपस्य कथम्भूतस्य ? स्नेहच्युतस्य तैलरहितस्य, किं कुर्वतः ? कुरतः, छ ? गेहे, पुनः कथम्भूतस्य ? सज्जरासंधराहतस्य जराया अस्तोन्मुखताया मन्दतेजखां परिणतेः आसन्धः आ सामस्त्येन योगो यस्य स जरासन्धः जरासन्धश्चासौ रयश्च जरासन्धरयः, सन् सत्तामात्रः, संश्चासौ जरासन्धरयश्च सज्जरासन्धरयः, सज्जरासन्धरयेण आहतः सज्जरासन्धरयाहतस्तस्य तयोतसा तेलक्षयवशाच्छिवाप्रकम्पवद्वेगेन कटाश्चितस्वेत्यर्थः, पुनः दशाननोद्दीपनमात्रहेतोः वर्तिकामुखे प्रज्वलनमात्रतोरिति ।
भारतीये-हे जरासन्ध कंसमातुल, किया कियत् कालमेव तत्सत्रामीचीनं ज्वलनं निरवद्यतया विजम्भणं स्यात् , कस्य ? दीपस्य तवापि, किं कुर्वतः १ स्फुरतः, छ ! गेहे, कथम्भूतस्य १ स्नेहच्युतस्य पुनः स्याहतस्य आतुरवृत्त्या सविक्षेपमूर्तेः, पुनः दशाननोद्दीपनमात्रहेतो दैवावस्थायां प्रथमप्रारम्भे विजृम्भणमात्रकारणस्येत्यर्थः । दीपस्य विशेषणानि प्राग्वत् ॥३०॥
अपि दूरमपैयती प्रदेशं यदि वा विश्रमितुं त्वयि स्थिता।
न वधू वरलिप्सया वजन्तीमिव लक्ष्मीमवरोद्धमर्हसि त्वम् ॥३१॥ अपीति-यदि वा स्थिता ? का १ वधूः, कि कत्तम् । विभिनु श्रम स्फोटयितुम्, क ! त्वयि विषये, कि कुर्वती सती १ अपैष्यती अतिक्रमिष्यती, कम् ? प्रदेशम्, कथम्भूतम् ! दूरमपि, तर्हि नार्हसि न योग्यो भवसि, कः १ स्वम्, किं कत्तुम् ? अवरो नियन्त्रयितुम् , काम् ! तां वधू सांताम्, पाम् ? लक्ष्मीम् , रूपकमेतत् , किं कुर्वन्ती १ वजन्ती, कयेव ? वरलिप्स्या इव रामं प्राप्तुमिव ।
भारतीयः यदि वा स्थिता, का ? लक्ष्मीः, किं कम् ? विश्रमितुम् , क ? त्वयि, किं कुर्वती सती ? अपैयती, कम् । प्रदेशम् कथम्भूतमपि १ दूरमपि, तर्हि नाईसि, कः १ त्यम् , किं कत्तुम् ? अवरोद्धुम्, काम् १ तां लक्ष्मीम्, किं कुर्वन्तीम् ? वजन्तीम्, कया १ वरलिप्सया नारायणं माप्तुमिच्छया, कामिव वजन्तीम् । वधूमिव ॥३१॥ वंचित और अपने ही घरमें माननीय तुम्हारा । सत्य पक्षकी जीर्णताका मूलाधार यह क्रोधका आवेग [स्पष्ट निर्वाणके लक्षणों और वेगसे युक्त, तेलहीन, केवल वर्तिकामें जलते तथा भभकते ] दीपकके समान कबतक चलेगा ?
अन्वय-जरासंघ ! दशाननोद्दीपनमानहेतोः रयासस्य गेहे स्फुरतः स्नेहच्युतस्य तव दीपस्य वा सत् ज्वलनं क्रियद्वा!
हे कंसके मामा जरासंध ! भाग्यकी प्रारम्भिक अवस्थाके कारण प्रकर्षको प्राप्त, किन्तु आतुरतासे विक्षिप्त, अपने ही भवनमें दिखाई देती और प्रजाके प्रेमसे वंचित तुम्हारी यह वृद्धि अब कितने दिन चलेगी ॥३०॥
यद्यपि इस समय तुम्हारे श्रमको व्यर्थ करनेके लिए यहाँ रुकी हुई है तथापि रामफी वधू सीता दूर देशको जायगी ही । अतएव अपने घर रामसे मिलनेकी इच्छासे जाती हुई इस लक्ष्मीके समान वधूको अपने अन्तःपुरमें ले जाना तुम्हें उचित नहीं है [हे जरासंध ! यदि राज्यलक्ष्मी विश्राम करनेके लिए आज तुम्हारे पास रुकी है तथापि दूर प्रदेशको जायगी ही। घर कृष्णकी प्राप्ति के लिए जाती हुई इस बधूके समान लक्ष्मीको रोकना तुम्हें शोभा नहीं देता है ] ॥३१॥
1, उपजातिः वृत्तम् ।