________________
प्रयोदशः सर्गः
२४१ प्रश्ने ? कोऽयं केशवनामा, अथवा किन्न मन्जति बुडति स बालः, क १ असृजि रुधिरे, कथम्भूते ? प्रस्तीमे द्रवीभूते, कथम्भूतः सन् ? युद्धे रणे पतितः ॥२७॥
स व्यात्युक्षी नाडिविमुक्तै रुधिरौपैरन्त्रसम्भिर्व्यत्यमिताडीमपशब्दैः । कृत्वा व्याक्रोशी च यमस्य द्विजदोलामिच्छत्यारुह्यायमकालेऽपि वसन्तम् ॥२८॥
स इति-सोऽयं भवत्स्वामी अकालेऽपि अप्रस्तावेऽपि यमस्य कृतान्तस्य द्विजदोलां दंष्ट्रान्तरालदोलाम् आम च्छति, कम् ? वसन्तम्', कि कृत्वा ! पूरा , म ! यारयुक्षी परस्परासेचनम् , कैः कृत्वा ! मधिरौघैः, कथम्भूतैः १ नाद्वियिमुस्तैः धमनीनिःसृतैः तथा कृत्वा, काम् ? व्यत्यभिताडीम् अन्योन्यहननम् , फाभिः कृत्वा ? अन्त्रसम्मिः अन्त्रमालाभिः, तथा च कृत्वा, काम् ? व्याक्रोशी परस्पराभिशपनम् , कैः कृत्वा ! अपशब्दैरिति ॥२८॥ इति स मरुतः शक्त्यास्तोकं (क:) पदं पृथुसंपदः
शमनिरतया वृत्या श्रेयस्तरां स्वपतेः श्रियम् । परिणमयितुं तोऽवोचत्प्रसह्य रिपुक्षिपां
स न हि सचिवः स्वामिस्वार्थ भनक्ति भरेषु यः ॥२९॥ इतीति-द्वि० स मरुतः वायोस्तोकः पुत्रो हनूमान् दूतः अवोचत्, किं कर्तुम् ? स्वपतेः स्वस्वामिनो रामस्य श्रेयस्तरां कल्याणवी श्रियं लक्ष्मी परिणमयितुं वर्द्धयितुम् , किं कृत्वा ? पूर्व प्रसा, काम् ? रिपुक्षिपां शत्रोरविश्पम् , कया ? शमनिरतया उपशमसक्तया वृत्त्या, कथम् ? इति उसप्रकारेण, पुनः कथम्भूतः १ पदं स्थानम्, कस्याः ? शक्त्याः सामर्थ्यस्य, कथम्भूतायाः शक्त्याः १ पृथुसंपदः पृथ्वी संपत् यस्याः सकाशात् तस्याः, युक्तमेतत् , हि स्फुटं स सचिवो न स्यात् यः स्वामिस्वार्थं भनक्ति, केषु सत्सु ! भरेषु, केषाम् । शत्रूणां दुर्वचमामित्यध्याहार्य पदमिति ।
भारतीयपशे-समस्तः समं रुतं यस्य स तथोक्तः उच्चनीचयोः परित्यागेन हृदयङ्गमवचनः पुनः शक्त्या स्वबलेन अस्तोकः पुटः पुनः संपदः पृथु गरिष्टं पदम् | अन्यत् समम् ॥२९॥
दशाननोद्दीपनमात्रहेतोस्तत्सजरासंधरयाहतस्य ।
दीपस्य गेहे स्फरतस्तवापि स्नेहच्युतस्य ज्वलनं कियद्वा ॥३०॥ दशेति-हे दशानन हे रावण, वाऽत्रावधारणार्थ:, कियत् कियत्कालमेव तज्ज्वलनं स्यात् , कस्य ? यह केशव नामका कौन है ? क्या यह बाल (मूर्ख ) यहते हुए युद्ध के रुधिरमें गिरकर डूब नहीं जायगा ॥२७॥
नाडियोंसे निकले रुधिरपूरकी होली, आंतोंरूपी मालाओंकी छीना झपटी तथा अपशब्दोंकी वकझक करके असमयमें ही यमके दांतोरूपी झूलेपर चढ़कर तुम्हारा स्वामी वसन्त मनाना चाहता है [वसन्तोत्सबमें पिचकारीसे रंग फेंका जाता है, मालाओंसे एक दूसरेको मारा जाता है, गालियां देते हैं और झूला झूलते हैं ] ॥२८॥
इस प्रकारके शत्रुके आक्षेपोंको अत्यन्त शान्तिनिष्ठ स्वभावके द्वारा सहन करके पवनञ्जयके पुत्र और अपनी सामर्थ्य के कारण विशाल राज्यलक्ष्मीके पात्र हनुमानने अपने स्वामी रामकी [स्थपतेः] कल्याणकारी समाप्तिके विकासके लिए उत्तर दिया था। क्योंकि वह सच्चा सचिव नहीं है जो शत्रुके दवावमें अपने स्वामीके स्वार्थको भूल जाय। [अथवा एक सदृश मिष्टभाषी, अपने बलसे विशाल तथा विशाल सम्पत्तिके स्वामी दूतने अपने स्वामी कृष्णकी...] ॥२९॥
हे रावण ? शत्रुको उत्तेजित करनेमै समर्थ, पृथ्वीके द्वारा अनाहत फलतः स्नेहसे १.हरिणीवराम् ।