________________
द्विसन्धानमहाकाव्यम्
यदीति यद्यपीदमुक्तम्, अनेन तथापि चिन्त्यः कः १ स पातो विनाशः कस्य ? पत्युः स्वामिनः, क चिन्त्यः १ चेतसि मनसि किं कृत्वा पूर्व चिन्त्यः १ कृत्वा विधाय, कम् ? दूतम्, कथम्भूतम् ? अवध्यम्, क ? हृदि हृदये, युक्तमेतत् कः ? गच्छेत् अपितु न कोऽपि किम् ? तदरण्यम्, कथम्भूतम् ? शवविसं कुथितमृतकपूतिगन्धव्याप्तम् कि कृत्वा ? पूर्व मत्वा ज्ञात्वा, किम् ? काकोलूक काका उदकाश्च काकोदकम् कुर्वन् ? क्रीडन्, क ? यस्मिन्नरण्ये, कथम्भूतं सत् १ भयमुक्तं निर्भयम्, कथम् ? अजलम् अनवरतमिति । अत्र तावत्वत्स्वामी शायते, पूतिगन्धवत्त जनितोह मिति प्रत्ययवशात्वयापि काकोलूकायितम् । अतएव महच्छायपिनि कोपः सतामनुचित इति भावः ॥ २४ ॥
न न्यूनानां भीतिरन्नादिति तस्मात्तत्किं नान्येषामपि मान्याद्भयमस्ति । भृङ्गस्याङ्गक्षोभसहीऽन्यं मदमुज्झन्सर्वाङ्गीणं मुञ्चति हस्ती
महत्वा || २५ |
२४०
नेति नास्ति, का ? भीतिः, केपाम् ? न्यूनानां बलहीनानाम्, कस्मात् ? अनूनात् अधिकचात्, कथम् ? ति देतीः तद्भयं किं नास्ति ? अपि त्वस्त्येव केषाम् ? अन्येगमपि समबलानामपि कस्मात् तस्मात् अनूनान् समस्तानां जनानां मान्यात् पृज्यात्, युक्तमेतत्, कि मुञ्चति परित्यजांत ? अपितु न, कः ? इस्ती दन्ती, कम् ? अन्यं प्राणिनम् किं कृत्या ! पूर्वभू अहत्वा प्राणव्ययीकृत्य अन्यं प्राणिनं हत्वा मुञ्चतीत्यर्थः । किं कुर्वन् ? सर्वाङ्गीणं मदम् उञ्झन्, पुनः कथम्भूतः ? भृङ्गस्य भ्रमरस्य अङ्गभोमसहः || २५॥ योऽलङ्कमणोऽपि स एवं न विवक्षुर्नूनं कालत्राकृतकायस्तव नाथः । स्वामिस्थानीयेन चिरुद्धः स मयामा भूभेरन्तर्गच्छति भीरुः किमिदानीम् ||२६||
|
य इति न स्यात् कः १ स प्राणी, कथम्भूतः ? विचक्षुः वछुमिच्छुः कथम् ? एवं प्रकारेण यः प्राणी स्यात् कथम्भूतोऽपि ? अलकमणोऽपि अङ्कः सर्वकार्यसमर्थोऽपीत्यर्थः । नृनमिति शब्दो निश्चयार्थाभिधायक उत्प्रेक्षा भित्राकोऽप्यस्ति द्वयोरपि ग्रहणम् । इदानीं राम्प्रति किं गच्छति ? कः ? स नाथः स्वामी, कम् ? अन्तर्मध्यम्, कस्याः १ भूमेः पृथ्व्याः कस्य नाथः ? तव कथम्भूतः सन् ? मयामा खाखे त्रिरुद्धः विपरीतः पुनः भीरुत्रन्तः पुनः कालत्राकृतः कालायान्तकाय देयः निहितः कायः शरीरं येन स तथोक्तः, अत्र " देये वा " [ ० ३/४/६२ ] इति प्रत्ययः केन सह ? स्वामिस्थानीयेन स्वपरिवारसमृद्देनेति' ||२६||
श्रुत्वा भग्नान्दूत विचेतीकृतवृत्तीन्नाज्ञासीद्वा संप्रति जातो यदिवासी ।
कस्मिन्कोऽयं केशवनामा पतितः किं न प्रस्तीमे मज्जति युद्धेऽसृजि बालः ||२७||
श्रुत्वेति दूत स भवस्वामी रणरमणे विन्सीकृतवृत्तीन् हेयोपादेय विवेक विकलान् स्वपरसामर्थ्यपरिज्ञानशून्यानित्यर्थः । विपक्षान् भग्नान् श्रुत्वा न अज्ञासोत् न प्रतिबुद्धः, यदि वा संप्रति जातोऽसौ कस्मिन्निति
यद्यपि दूत अवध्य होता है तथापि उसके कथनको मनमें रखकर उसके स्वामीके विनाशका पूर्ण चित्तसे विचार करना ही चाहिये। क्योंकि जहाँ काक और उल्लू खेलते हॉ तथा सर्वत्र शव तथा पीप व्याप्त हो उस वनमें कौन व्यक्ति निडर होकर जायगा ॥ २४ ॥
तुच्छोंको महापुरुषोंसे भय नहीं रहता इसीलिए क्या दूसरों ( समान या शत्रु ) को भी मान्य पुरुषोंसे नहीं डरना चाहिये ! सारे शरीर से भदजलको बहाना तथा भोरोंकी रेलपेलको भी सहता हुआ हाथी दूसरे अवज्ञाकारीको बिना सारे छोड़ता है ? ॥२५॥
जो तुम्हारा स्वामी सब कार्य करने में समर्थ है वह इस प्रकारसे बोलकर निश्चित ही अपना शरीर कालकी बलि बनाता है। उसके स्वामी होने योग्य मेरे साथ विरोध करके वह भीरु अब देखते-देखते ही पृथ्वीसे समाप्त हो जायगा ॥ २६ ॥
हे दूत ! मेरे प्रहारों से मूर्च्छित किये गये तथा सर्वथा उन्मूलित शत्रुओं की कथा सुनकर भी तुम्हारे स्वामीने मुझे नहीं जाना है । अथवा यदि यह अभी उत्पन्न हुआ है तो कहाँ ?
१. रामस्य कृष्णस्य वा प्रभुप्रभविष्णुना स्वामितुल्येन वेति रुचिरतरोऽर्थः ।