________________
प्रयोदशः सर्गः भारतपशे–स दूतोऽवोचत् । शोषं समम् । कुलकम् ||१५॥. वृत्तस्कन्धः पत्रसमृद्धः शुचिशाखस्त्वं पैदृष्टः कामफलानां वितरीता । सन्निातः कल्पतरुस्तैन च यस्तैः प्रज्ञाचक्षुर्विक्रमशीलः परिपाता ॥१६॥
वृत्चेति- दृष्यः , कः । त्वं भवान् , कैः ? यः पुरुषैः, कथम्भूतः १ वितरीता दाता, केषाम् ? कामफलानाम् , पुनः शुचिशाखः शुचयो निर्लाञ्छनाः शास्त्राः सोदरोदरजादयो यस्य सः, पुनः पन्नसमृद्धः प्रोत्तुङ्गतुरजमादिवाहनान्यः, पुनः वृत्तस्कन्धः वृत्तौ कन्धौ यस्य स तथोक्तः, सन्निभ्यांतोः दृष्टः, कः ? कल्पतमः कल्पवृक्षः, कैः ? सेः पुरुषः, कथम्भूतः कल्पतरः ? शुचिशाखः शुचयोचुणगोचराः शाखा यरय सः, पुनः पत्रसमृद्धः पाशसम्भृतः, पुनः वृत्तस्कन्धः वर्तुलबुधाः तथा न दृष्टः, क: ? त्वम् , कः ? यैः पुरुः नष्ट, कः ? कल्पतरूः, कः ? सैः पुरुषः, पुनरपि बागम्भूतस्त्वम् १ प्रज्ञाचक्षुः, पुनरपि कयम्भूतः ? विक्रमशीलः, पुनरपि कथम्भूतः ? परिपासा प्रतिपालकः ॥ १६||
सर्वस्यास्मिञ्जन्मनि जातस्य जनस्य द्वेषो दोपे प्रेमगुणे चेति निसर्गः । दयो गुण्यः स्याच स येनाचरितेन प्रायस्तद्वेवेक्ति न कश्चित कुरुते वा॥१७॥
सर्वस्वेति-अस्मिन् जन्मनि इह संसारे, जातस्योत्पन्नस्य सर्वस्य समस्तस्य जनस्य दोये द्वेषो जायते गुणे च प्रेम प्रीतिः आयते इति निसर्गः स्वभावः, च पुनः येनाचरितेन दोषगुणरूपेण दूष्यः दोषवान् तथा गुण्यो गणवांश्च स्यात् तद् दापगुणस्यभाचाना चारस कश्चित् प्राणी प्रायः बाहुल्यन नदेवक्ति न जानाति वा अथवा न कुयते । अन्तःपातिमो नोऽप्युभवावलोको दरीदृश्यते; काकनयनगोलकवत् डमरुकमणिवञ्च, तस्योभयाथीचलोकात् । अत्र प्रस्तुतप्रक्रमो शेयः । उभयत्र व्याख्या समा ||१७||
अर्थान् प्राणान् स्वान् विनयन्ते गुणहेतोस्तत्तद्भपस्तयदि दवा गुगिनः स्युः । छेदः कोऽयं तद्व्रज सीतोपनयेन श्रीसम्पत्योः स्थावरभृतां गुणवत्ताम् ॥१८॥
अर्थानिति-विनयन्ते रविनयं कुर्वन्ति, के ? जनाः, कान् ? अर्थास्तथाप्राणांश्च, कथम्भूतान् ? स्वान् स्वकीयान् . किमर्थ विनयन्ते ? गुणहेतोगुणानां निमित्तम्, तत्ततः यदि चेत्स्युभवेयुः, के ? गुणिनः, किं कृत्वा ! पूर्व दत्वा वितीर्थ, क्रिम् १ तदर्थादि, केभ्यः ? तद्वद्भ्यो गुणिभ्यः, कोऽयं छेदः केयं हानिः स्यात् । तत्तस्मात्
मृत्युकाल आ जानेपर भी प्रकृतिमें स्थिर, महान् पराक्रमी, तथा मनकी बातोंका शाता अतएव लोकोत्तर समुद्र [प्रलयकाल में भी शान्त, बड़े-बड़े जन्तुओंसे भरा] के तुल्य आसनपर बैठे रावण अथवा जरासंधको हनूमान अथवा श्रीशैलने देरतक देखा था। इसके उपरान्त उसको ऐसे बचन कहे थे जिनसे न तो कुछ छूटता ही था और न जो अशिष्ट रीतिसे कहे ही गये थे ॥१५॥
भिप्रादि राजाओंके चक्रसमूह युक्त, तुरंग आदि वाहन (पत्र) से समृद्ध, पवित्र बन्धुबान्धवासे शोभित, तथा यथेच्छ फलोंके दाता आपको जिन्होंने देखा है ये अनायास ही कल्पवृक्षका स्मरण करते हैं । और जिन्होंने गोल तने युक्त, पत्तोंसे हरामरा, पुष्ट डालोंसे विशाल तथा अभिलाषाओंका पूरफ कल्पवृक्ष देखा है उन्होंने विवेकरूपी नेवारी, स्वभावसे ही पराक्रमी तथा प्रतिपालक आपको नहीं सोचा है ॥१६॥
इस संसारमें उत्पन्न समस्त प्राणी विशेषकर मनुष्योंकी प्रकृति ही यह है कि दोषोंसे विमुख होते हैं और गुणोंसे प्रीति करते हैं । किन्तु जिस आचरणके द्वारा दोषभाजन होते है अथवा गुण-गृह होते हैं उसको प्रायः कोई भी नहीं सोचता है और न आचरण ही करता है ॥१७॥
गुणों की प्राप्तिके लिए अपनी सम्पत्ति तथा प्राणोंको भी समर्पण कर देते हैं, यदि गुणियोको अर्थ या प्राण देकर स्वयं गुणी हो जाते हैं तो आपकी ही कौन-सी यह हानि है ?
१. व्ययं कुर्वन्ति-प०, द०।