________________
२३६
द्विसन्धानमहाकाव्यम्
शोभा यस्य तम् अथवा ईपत्सीठीबद्धालाननिषण्ण द्विपशोभमित्यादि क्रियाविशेषणम् , अत्र तात्पर्याथोंऽयं सभायामुभये पार्श्वेऽपीपल्पीठीबद्धालाननिषण्णेघु मदरशात्स्वशिरोबिधूयमानेषु द्विपेषु विषये गतागतं विदधानया कर्णमैत्री प्राप्तया भ्रूवल्लरी ललाटशिखरं नयन्त्या दृष्टया तरनिरीक्षणाजनितशोभं यथा भवति, कथम्भूतं रावणम् ? उदयस्थम् उदयं प्राप्तम्, पुनः रागाफ्रान्तम्, पुनः कथम्भूतम् ? भूभृच्चूडाकोरिपु नरेन्द्रमुकुटशिखरेषु पादं निदधानं स्थापयन्तम् , कमिब ? भानुभिव, सूर्य यथा, कथम्भूतं भानुम् ? उदयस्थम् उदयगिरिशिखरगतम् , पुनः रागाकान्तं पुनः पादं किरणम् , जात्यपेक्षथैकवचनम् : भूभृण्डाकोटि शिखरिशिखरेषु निदधानम् । भारतपक्षे-जरासन्धम् ||१२||
स्त्रीणां शुक्लैः सामिकटाक्षः सहपातं संगच्छद्भिश्वामरभारैः कृतशोभम् । कल्लोलानां मीनविलासमिलितानां नुन्नं वेलाशैलमिवाब्धेः समवायः ॥१३॥
स्त्रीणामिति-कथाभूतम् । चामरभारः प्रकाश कसगृहैः कृतशोभं कृता शोभा यस्य तम, कथम्मतैः ? स्त्रीणां शुक्ल घाल: साभिकटाक्षः अर्द्धनेत्रापास सह पातं संगच्छद्धि: पतनं प्राप्नुवद्भिः, कमिव ? बेलादलभिव, कथम्भूतैः १ अब्धे; समुद्रस्य गीगविलासः मत्त्वकीइनेः मिलिताना कल्लोलानां तरक्षाणां समवायैः समूह: नुन्न प्रतिहतम् ॥१३॥
श्रीवाग्देव्योर्वक्षसि वाचि स्थितिमत्योः कण्ठे हारं वास्तुकसीमेव वहन्तम् । मुक्तामाला मन्मथदोलामिय लोलां बिभ्राणाभिर्वारवधूभिः परिविष्टम् ॥१४॥
श्रीवाग्देव्योरिति-पुनः कशम्भूतम् ? वारवधूभिर्विलासिनीभिः परिविध परिवेष्टितम् , किं कुर्वन्तीभिः ? मुक्तामा मौक्तिकदाम बिभ्राणाभिः दधानाभिः, कथम्भूताम् ? लोला चञ्चलाम् , कामिव ! मन्मथदोलामिव रतिपतिहिन्दोलकगिर, किं कुवाणम् ? वहन्तं धरन्तम् , कम् ? हारम् , छ ? कण्ठे ग्रीवायाम् , कामिव ? वालुकसी मेय', चमतिमर्यादाभिय, कयोः ? श्रीवाग्देव्योः लक्ष्मीसरस्वत्योः, कथम्भूतयोः १ स्थितिमत्योः, क. ? वासि उरसि, वाचि बाण्यामिति ऋमेग ।।१४॥
एवं वाक्यं विष्टरविष्टस्तमवोचद्यत्रानुक्तं नापि दुरुक्तं स मनोज्ञः । कालान्तेऽपि क्षोभमगच्छन्गुरुसत्त्वः पारावारः सोऽयमपूर्वश्विरदृष्टः ॥१५॥
एवमिति-स हनूमान् रावणं प्रति एवं वक्ष्यमाणप्रकारेण वाक्यमवोचत्-यत्र वाक्ये नास्ति किम् ! अनुक्तम् अथवा नाप्यस्ति, किम दुरुस्तम्, चिरः, कः ? सोऽयं रावणः कथम्भूतः ? अपूर्वः पारावारः, एवंविधः पारावारोऽपि भवति, कथाभूतः सन् ? गुरुसत्त्यः स्थूलनामकरादिजीचः, रावणः किंविशिष्टः १ गुरुसत्यः गुरु गरिष्टं सत्त्वं पुरुषवर्मा यस्य सः, किं कुर्वन् ? अगन्छन् । कम् १ शोभन , क सति ? कालान्तेऽपि सति प्रलयकालेऽपि, पुनः मनोज्ञः परिचितोपलक्षकः, पुनः विष्टरविष्टः आसनोपविष्टः ।
हाथको नीचे लटकाकर सिंहासनकी पीटपर सहारा लेकर बैठे रावणकी शोभा वैली ही थी जैसी कि वेदीपर बाँधे गये और बादमें खूटे (घाँधनेका स्तम्म) के सहारे बैठे हाथीकी होती है। विकासको प्राप्त तथा सीताकी आसक्तिसे व्याप्त यह राजाओंके मुकुटीपर भी [ उदयाचलपर आगत अरुणोदययुक्त तथा पर्वतोंके शिखरौपर किरणे डालते सूर्यके समान चरणाको रखता था ॥१२॥
सुन्दरियोंके आधे खुले नेत्रोंसे गिरते धवल कटाक्षीके साथ-साथ दुरते हुए चमरोंकी कान्तिसे उसकी शोभा पेसी बढ़ गयी थी, जैसीकी तटवर्ती पर्वतकी उस समय होती है जब मछलियोंके गुण्डौकी क्रीडायुक्त एक साथ उठती हुई लहरें उससे टकराती हैं ॥१॥
क्रमशः वक्षःस्थल तथा घाणीमें निवास करती लक्ष्मी और सरस्वतीके निवासोंकी सीमा रेखाके समान कण्ठमें हार पहिने हुई और कामदेवके हिंडोलेके समान चंचल मुक्तामाला धारिणी वेश्याओंसे वह घिरा हुआ था ॥१४॥
१. सीमनशब्दस्य स्त्रीत्वाद्वितीयायां चिन्त्यमिदम् ।